한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
बृहत् भाषाप्रतिरूपे शक्तिशालिनः भाषाबोधः, जननक्षमता च सन्ति, तथा च उद्यमानाम् अधिकं सटीकं विपण्यविश्लेषणं ग्राहकसेवा च प्रदातुं शक्नोति । ई-वाणिज्यम् उदाहरणरूपेण गृहीत्वा, विशालदत्तांशस्य संसाधनेन विश्लेषणेन च, एतत् व्यापारिभ्यः उपभोक्तृणां आवश्यकतां अधिकतया अवगन्तुं उत्पादस्य अनुशंसानाम् अनुकूलनार्थं च सहायकं भवतितस्मिन् एव काले इसीमापार ई-वाणिज्यम् क्षेत्रे बृहत्भाषाप्रतिमानानाम् अपि महत्त्वपूर्णा भूमिका भवति । एतत् व्यापारिणां भाषाबाधां भङ्गयितुं, अधिकसटीकरूपेण विपण्यसंशोधनं कर्तुं, विभिन्नेषु देशेषु क्षेत्रेषु च उपभोक्तृणां प्राधान्यानि आवश्यकताश्च अवगन्तुं च साहाय्यं कर्तुं शक्नोति
तदतिरिक्तं बृहत्भाषाप्रतिमानाः सीमापार-रसदस्य अनुकूलनं अपि कर्तुं शक्नुवन्ति । रसददत्तांशस्य विश्लेषणं कृत्वा परिवहनसमयस्य व्ययस्य च पूर्वानुमानं कृत्वा वयं व्यापारिभ्यः अधिकानि उचितं रसदसमाधानं प्रदातुं शक्नुमः तथा च परिचालनव्ययस्य न्यूनीकरणं कर्तुं शक्नुमः।
परन्तु बृहत्भाषाप्रतिमानानाम् अनुप्रयोगः सर्वदा सुचारुरूपेण नौकायानं न भवति । आँकडासुरक्षा गोपनीयतासंरक्षणं च महत्त्वपूर्णाः विषयाः सन्ति ।अस्तिसीमापार ई-वाणिज्यम्, यस्मिन् उपयोक्तृणां व्यक्तिगतसूचनाः लेनदेनदत्तांशः च बहूनां सम्मिलितं भवति, बृहत्भाषाप्रतिरूपसंसाधनस्य समये एतेषां दत्तांशस्य सुरक्षा सुनिश्चिता भवितुमर्हति
आव्हानानां अभावेऽपि बृहत्भाषाप्रतिमानाः सन्तिसीमापार ई-वाणिज्यम् एतेन ये अवसराः आनयन्ति ते कष्टानां अपेक्षया दूरं भवन्ति । व्यापारिणः एतत् प्रौद्योगिकीपरिवर्तनं सक्रियरूपेण आलिंग्य स्वस्य प्रतिस्पर्धां वर्धयितुं अर्हन्ति।