한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
इजरायलस्य प्रधानमन्त्री नेतन्याहू अद्यैव अमेरिकादेशं भ्रमणार्थं आगत्य २४ तमे स्थानीयसमये अमेरिकीकाङ्ग्रेसपक्षे भाषणं कृतवान्, परन्तु अमेरिकीउपराष्ट्रपतिः हैरिस् तत्र न उपस्थितः। एषा घटना अमेरिकनमाध्यमानां व्यापकं ध्यानं विश्लेषणं च आकर्षितवती । अमेरिकनमाध्यमानां मतं यत् हैरिस् इत्यस्याः कदमः तस्याः स्वस्य प्रचारहिताय भवितुम् अर्हति इति । एसोसिएटेड् प्रेस इत्यस्य पूर्वप्रतिवेदनानुसारं सिनेट्-सदस्यस्य उपाध्यक्षत्वेन अध्यक्षत्वेन च कार्यं कुर्वन् हैरिस् प्रायः विदेशीयनेतृणां पृष्ठतः उपविशति ये भाषणं ददति, लाइव्-समागमस्य अध्यक्षतां च करोति परन्तु अस्मिन् समये हैरिस् इत्यस्य दलेन अन्यव्यवस्थानां कारणेन तस्य अनुपस्थितिः इति उक्तम् ।
अतः, एतादृशाः अन्तर्राष्ट्रीयराजनैतिकघटनानि सम्बद्धानि सन्तिसीमापार ई-वाणिज्यम् सम्भाव्यः संबन्धः कः ?सर्वप्रथमं अन्तर्राष्ट्रीयराजनैतिकसम्बन्धानां स्थिरता प्रत्यक्षतया प्रभावितं करोतिसीमापार ई-वाणिज्यम् विकास वातावरण। अमेरिका-इजरायलयोः राजनैतिक-अन्तर्क्रिया, भवेत् सः मैत्रीपूर्णः सहकार्यः वा असहमतिः वा, द्वयोः देशयोः व्यापारनीतिं आर्थिकसहकार्यं च किञ्चित्पर्यन्तं प्रभावितं करिष्यति |.यदि द्वयोः देशयोः सम्बन्धः तनावपूर्णः भवति तर्हि व्यापारबाधाः वर्धन्ते, शुल्कं च अधिकं भवति, तस्मात् वर्धतेसीमापार ई-वाणिज्यम्व्यावसायिकसञ्चालनव्ययः जोखिमाः च।
द्वितीयं, राजनेतानां निर्णयानां कार्याणां च प्रभावः अपि भविष्यतिसीमापार ई-वाणिज्यम् परोक्षप्रभावं जनयन्ति। नेतन्याहू-महोदयस्य काङ्ग्रेस-भाषणे हैरिस्-महोदयस्य अनुपस्थितिं उदाहरणरूपेण गृह्यताम् यदि एतस्य व्यवहारस्य व्याख्या अमेरिकी-इजरायल-सम्बन्धस्य संकेतरूपेण क्रियते तर्हि निवेशकानां विश्वासः द्वयोः देशयोः विपण्येषु प्रभावितः भवितुम् अर्हति |.निवेशकानां विश्वासे उतार-चढावः पूंजीप्रवाहस्य परिवर्तनं जनयितुं शक्नोति, तस्मात् प्रभावितः भवतिसीमापार ई-वाणिज्यम्निगमवित्तपोषणं विकासं च।
तदतिरिक्तं अन्तर्राष्ट्रीयराजनैतिकस्थितौ परिवर्तनं उपभोक्तृमनोविज्ञानं उपभोगव्यवहारं च प्रभावितं करिष्यति। अस्थिर अन्तर्राष्ट्रीयराजनैतिकस्थितेः कालखण्डे उपभोक्तारः अनावश्यकं उपभोगं न्यूनीकर्तुं शक्नुवन्ति, विशेषतया सीमापारवस्तूनाम् क्रयणे अधिकं सावधानाः भवितुम् अर्हन्तिएतेन प्रत्यक्षतया प्रभावः भविष्यतिसीमापार ई-वाणिज्यम्कम्पनीयाः विक्रयः, विपण्यभागः च ।
अन्यदृष्ट्या .सीमापार ई-वाणिज्यम् उद्यमानाम् अपि अन्तर्राष्ट्रीयराजनैतिकविकासानां विषये ध्यानं दातव्यं यत् ते रणनीतयः समायोजयितुं सम्भाव्यजोखिमानां प्रति समये प्रतिक्रियां दातुं शक्नुवन्ति । उदाहरणार्थं, व्यापारनीतिषु परिवर्तनं प्रति निकटतया ध्यानं दत्तव्यं तथा च स्थानीयसाझेदारैः सह संचारं सुदृढं कृत्वा विविधबाजारविन्यासद्वारा एकस्मिन् देशे अथवा क्षेत्रीयबाजारे निर्भरतां न्यूनीकरोति; राजनैतिकजोखिमस्य।
संक्षेपेण यद्यपिसीमापार ई-वाणिज्यम्अन्तर्राष्ट्रीयराजनीत्याः स्वतन्त्रं दृश्यते, परन्तु वस्तुतः तयोः मध्ये अविच्छिन्नसम्बन्धाः सन्ति ।सीमापार ई-वाणिज्यम्अन्तर्राष्ट्रीयराजनैतिकस्थितौ परिवर्तनस्य विषये गहनतया अवगताः सन्तः एव उद्यमाः, अभ्यासकारिणः च जटिले नित्यं परिवर्तमाने च विपण्यवातावरणे पदस्थानं प्राप्तुं, विकासं च कर्तुं शक्नुवन्ति।