समाचारं
मुखपृष्ठम् > समाचारं

डोङ्ग युहुई इत्यस्य त्यागपत्रस्य सीमापारं ई-वाणिज्यस्य च गुप्तसम्बन्धः

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वर्तमानवैश्वीकरणव्यापारवातावरणे,सीमापार ई-वाणिज्यम् अद्वितीयलाभैः सह द्रुतगत्या उदयमानः। एतत् भौगोलिकप्रतिबन्धान् भङ्गयति, उपभोक्तृभ्यः विश्वस्य सर्वेभ्यः वस्तुभ्यः सहजतया क्रयणं कर्तुं शक्नोति, तथैव कम्पनीभ्यः व्यापकं विपण्यस्थानं अपि प्रदाति

तथापि,सीमापार ई-वाणिज्यम् विकासः सुचारुरूपेण न गतवान्। रसदः वितरणं च, शुल्कनीतिः, सांस्कृतिकभेदः इत्यादयः बहवः विषयाः अग्रे गमनमार्गे बाधकाः अभवन् । एतासां समस्यानां प्रभावः सम्बन्धितकम्पनीनां परिचालनं प्रतिभाप्रवाहं च किञ्चित्पर्यन्तं कृतम् अस्ति ।

ई-वाणिज्यक्षेत्रे उदयमानकम्पनीरूपेण ओरिएंटलस्क्रीनिङ्ग् इत्यस्य एंकरस्य डोङ्ग युहुइ इत्यस्य प्रस्थानेन व्यापकं ध्यानं आकृष्टम् अस्ति । डोङ्ग युहुई इत्यनेन स्वस्य अद्वितीयसजीवप्रसारणशैल्या गहनसांस्कृतिकविरासतां च प्राच्यचयनस्य कृते बहूनां प्रशंसकानां उपभोक्तृणां च आकर्षणं कृतम् अस्ति तस्य प्रस्थानस्य प्रभावः न केवलं प्राच्यचयनस्य कार्यप्रदर्शने अभवत्, अपितु जनाः ई-वाणिज्य-उद्योगे प्रतिभानां प्रवाहस्य कारणानि चिन्तयितुं आरब्धवन्तः

इत्यस्मात्‌सीमापार ई-वाणिज्यम् अस्मात् दृष्ट्या प्रतिभायाः स्पर्धा अपि तथैव तीव्रा भवति । उत्तमाः एंकराः, परिचालनकर्मचारिणः, तकनीकीप्रतिभा इत्यादयः उद्यमविकासस्य कुञ्जीः सन्ति । प्रतिभानां प्रवाहस्य पृष्ठतः प्रायः कम्पनीयाः विकासरणनीतिः, वेतनं लाभं च, कार्यवातावरणं च इत्यादयः बहवः पक्षाः सम्मिलिताः भवन्ति

अपि,सीमापार ई-वाणिज्यम् विपण्यस्पर्धा अपि अधिकाधिकं तीव्रं भवति । अस्मिन् क्रमे कम्पनीभिः विपण्यपरिवर्तनस्य अनुकूलतायै स्वव्यापारप्रतिमानानाम् निरन्तरं नवीनतां अनुकूलनं च करणीयम् । एषा प्रक्रिया केषुचित् कर्मचारिषु समायोजनं परिवर्तनं च जनयितुं शक्नोति ।

संक्षेपेण वक्तुं शक्यते यत् डोङ्ग युहुई इत्यस्य प्राच्यचयनात् त्यागपत्रं यद्यपि उपरिष्टात् तस्य सम्बन्धः नास्तिसीमापार ई-वाणिज्यम् प्रत्यक्षः सम्बन्धः नास्ति, परन्तु गहनतरस्तरात् प्रतिभाप्रवाहस्य, विपण्यप्रतिस्पर्धायाः च दृष्ट्या तयोः मध्ये केचन समानताः सहसम्बन्धाः च सन्ति एतेन इदमपि स्मरणं भवति यत् अद्यतनस्य तीव्रगत्या विकसितस्य ई-वाणिज्य-उद्योगे कम्पनीनां व्यक्तिनां च परिवर्तनस्य अनुकूलतां निरन्तरं कर्तुं, स्वस्य प्रतिस्पर्धायां सुधारं कर्तुं च आवश्यकता वर्तते |.