한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वैश्वीकरणस्य सन्दर्भे व्यापाररूपाः निरन्तरं नवीनतां विकसितवन्तः च सन्ति । इत्यस्मिन्,सीमापार ई-वाणिज्यम् उदयमानव्यापारप्रतिरूपत्वेन अस्य विकासः वैश्विक-आर्थिकस्थित्या सह निकटतया सम्बद्धः अस्ति । अमेरिकी आर्थिकदत्तांशः, यथा सकलराष्ट्रीयउत्पादवृद्धिः, महङ्गानि च, स्थूलस्तरस्य वैश्विकविपण्यस्य आपूर्ति-माङ्ग-सम्बन्धं उपभोग-क्षमतां च प्रभावितयन्ति
यदा अमेरिकी अर्थव्यवस्था प्रबलतया वर्धते उपभोक्तृणां क्रयशक्तिः च सापेक्षतया वर्धते तदा एतत् भविष्यतिसीमापार ई-वाणिज्यम् अधिकानि विपण्यावकाशाः इति अर्थः ।परन्तु यदि महङ्गानि अत्यधिकानि भवन्ति तर्हि मालस्य मूल्ये वृद्धिः भवितुम् अर्हति, तस्मात् उपभोक्तृणां क्रय-अभिप्रायं प्रभावितं भवति तथा च...सीमापार ई-वाणिज्यम्व्ययनियन्त्रणम् ।
तत्सह अमेरिकी आर्थिकनीतिषु समायोजनं अपि प्रभावितं करिष्यतिसीमापार ई-वाणिज्यम् परोक्षप्रभावं जनयन्ति। यथा, फेडरल् रिजर्वस्य मौद्रिकनीतिनिर्णयाः अमेरिकीडॉलरस्य विनिमयदरस्य उतार-चढावं प्रभावितं करिष्यन्ति ।अमेरिकी-डॉलरस्य मूल्यवृद्धिः अथवा अवमूल्यनं प्रत्यक्षतया प्रभावितं करिष्यतिसीमापार ई-वाणिज्यम्निपटने, क्रयणे, विक्रये च उद्यमानाम् लाभः।
तदतिरिक्तं विश्वस्य बृहत्तमेषु अर्थव्यवस्थासु अन्यतमत्वेन अमेरिकादेशस्य आर्थिकदत्तांशः वैश्विक-अर्थव्यवस्थायाः समग्रप्रवृत्तिम् अपि प्रतिबिम्बयति ।वैश्विक अर्थव्यवस्थायाः समृद्धिः उपभोक्तृविश्वासं उपभोक्तृव्यवहारं च प्रभावितं करिष्यति, तस्मात् प्रभावितं करिष्यतिसीमापार ई-वाणिज्यम्बाजारस्य आकारः विकासस्य दरः च।
आपूर्तिशृङ्खलायाः दृष्ट्या अमेरिकी-आर्थिक-दत्तांशयोः परिवर्तनेन वैश्विक-आपूर्ति-शृङ्खलायां समायोजनं भवितुं शक्नोति । यदा अर्थव्यवस्था प्रफुल्लिता भवति तदा माङ्गं पूर्तयितुं आपूर्तिशृङ्खलानां विस्तारः भवितुम् अर्हति यदा अर्थव्यवस्था मन्दतां गच्छति तदा आपूर्तिशृङ्खलाः व्ययस्य न्यूनीकरणाय संकुचितुं शक्नुवन्ति;वैश्विक-आपूर्ति-शृङ्खलासु अवलम्बितानां कम्पनीनां कृते एतत् महत्त्वपूर्णम् अस्तिसीमापार ई-वाणिज्यम्मालस्य आपूर्तिं मूल्यस्थिरतां च सुनिश्चित्य उद्यमानाम् लचीलतया प्रतिक्रियायाः आवश्यकता वर्तते।
अपि च, अमेरिकीव्यापारनीतिः आर्थिकदत्तांशैः सह अपि निकटतया सम्बद्धा अस्ति ।व्यापारसंरक्षणवादस्य सुदृढीकरणं वा शिथिलीकरणं वा प्रत्यक्षतया प्रभावितं करिष्यतिसीमापार ई-वाणिज्यम् अमेरिकीविपण्यं प्रविष्टुं कम्पनीनां कृते सुलभता, व्ययः च।यथा, अतिरिक्तशुल्कं वर्धयिष्यतिसीमापार ई-वाणिज्यम्कम्पनीयाः व्ययः अमेरिकीविपण्ये प्रतिस्पर्धां न्यूनीकरोति ।
घोरस्पर्धायांसीमापार ई-वाणिज्यम् अस्मिन् क्षेत्रे कम्पनीभिः समये एव रणनीतयः समायोजितुं अमेरिकी-आर्थिकदत्तांशयोः परिवर्तनस्य विषये निकटतया ध्यानं दातव्यम् । अस्मिन् उत्पादमिश्रणस्य अनुकूलनं, मूल्यरणनीतीनां समायोजनं, विपण्यमार्गस्य विस्तारः इत्यादयः सन्ति । केवलं आर्थिकस्थितौ परिवर्तनस्य तीक्ष्णतया ग्रहणं कृत्वा,सीमापार ई-वाणिज्यम्तदा एव उद्यमाः वैश्विकविपण्ये पदस्थानं प्राप्य विकासं कर्तुं शक्नुवन्ति।
संक्षेपेण यद्यपि अमेरिकी वाणिज्यविभागेन प्रकाशिताः आर्थिकदत्तांशः एवम् इव दृश्यतेसीमापार ई-वाणिज्यम्प्रत्यक्षः सहसम्बन्धः नास्ति, परन्तु वस्तुतः बहुस्तरयोः, लिङ्कयोः च प्रभावं करोति ।सीमापार ई-वाणिज्यम्विकास के।सीमापार ई-वाणिज्यम्जटिले नित्यं परिवर्तमानस्य वैश्विक-आर्थिक-वातावरणे सफलतां प्राप्तुं उद्यमानाम्, व्यवसायिनां च एतत् पूर्णतया अवगन्तुं आवश्यकम् |