한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सेन्सटाइम् इत्यस्य नूतनस्य बृहत् मॉडलस्य पदार्पणं क्रीडाकार्यक्रमेषु प्रौद्योगिक्याः अभिनवप्रयोगं प्रदर्शयति। एतत् क्रीडकानां कृते आँकडाविश्लेषणद्वारा अधिकसटीकप्रशिक्षणयोजनानि प्रदातुं शक्नोति तथा च प्रेक्षकाणां कृते समृद्धतरं दृश्यानुभवं आनेतुं शक्नोति। तस्मिन् एव काले बास्केटबॉल, टेबलटेनिस् इत्यादीनां क्रीडास्पर्धाभिः अपि तत्सम्बद्धानां उद्योगानां विकासः अभवत् ।
अस्मिन् व्यापारिकक्रियाकलापमालायां,सीमापार ई-वाणिज्यम्वस्तुतः अस्य अपि महत्त्वपूर्णा भूमिका अस्ति ।सीमापार ई-वाणिज्यम् एतत् विश्वस्य सर्वेभ्यः मालस्य अधिकसुलभतया परिसञ्चरणं कर्तुं समर्थयति तथा च क्रीडाकार्यक्रमसम्बद्धवस्तूनाम् जनानां आवश्यकतां पूरयति ।यथा, विभिन्नदेशेभ्यः क्रीडासामग्री, स्मारिका इत्यादयः, माध्यमेन...सीमापार ई-वाणिज्यम्मञ्चः उपभोक्तृभ्यः शीघ्रं प्राप्तुं शक्नोति।
क्रीडाकार्यक्रमेषु, २.सीमापार ई-वाणिज्यम् मञ्चे विविधानि विशेषाणि उत्पादानि सेवाश्च प्रक्षेपणं भविष्यति। यथा, पेरिस् ओलम्पिकस्य कृते ओलम्पिक-विषयक-उत्पादानाम् एकः विशेषः श्रृङ्खला भविष्यति, यत्र ओलम्पिक-चिह्नेन मुद्रितं वस्त्रं, उपसाधनं, गृहसामग्री इत्यादयः सन्ति एते उत्पादाः न केवलं उपभोक्तृणां ओलम्पिकस्य उत्साहं तृप्तयन्ति, अपितु व्यापारिणां कृते पर्याप्तं लाभं अपि आनयन्ति ।
अपि,सीमापार ई-वाणिज्यम् केषाञ्चन विशिष्टक्रीडाब्राण्ड्-समूहानां कृते अपि व्यापकं विपण्यं प्रदाति ।केचन ब्राण्ड् ये स्थानीयतया सुप्रसिद्धाः न सन्ति, माध्यमेनसीमापार ई-वाणिज्यम् वैश्विकं गन्तुं अधिकैः उपभोक्तृभिः अवगन्तुं स्वीकृतं च कर्तुं समर्थः।यथा, केचन ब्राण्ड् ये विशिष्टक्रीडाकार्यक्रमानाम् उपकरणानां निर्माणे विशेषज्ञतां प्राप्नुवन्ति, माध्यमेन...सीमापार ई-वाणिज्यम्मञ्चेन स्वस्य लक्ष्यग्राहकसमूहः प्राप्तः अस्ति ।
आपूर्तिशृङ्खलायाः दृष्ट्या २.सीमापार ई-वाणिज्यम् पेरिस् ओलम्पिकसम्बद्धेषु उद्योगेषु अपि अस्य प्रभावः अभवत् । एतत् आपूर्तिशृङ्खलायाः दीर्घतां लघु करोति तथा च मध्यवर्तीसम्बद्धतां न्यूनीकरोति, येन मालाः न्यूनतया, द्रुततरवेगेन च उपभोक्तृभ्यः प्राप्तुं शक्नुवन्ति । एतत् विशेषतया तेषां उत्पादानाम् कृते महत्त्वपूर्णं भवति येषां उच्चसमयानुकूलतायाः आवश्यकता वर्तते, यथा ताजाः क्रीडाभोजनं, समये अद्यतनं आयोजनपरिधीयपदार्थाः इत्यादयः।
तस्मिन् एव काले, २.सीमापार ई-वाणिज्यम् विकासेन रसद-उद्योगस्य नवीनतां उन्नयनं च प्रवर्धितम् अस्ति ।तृप्त्यर्थम्सीमापार ई-वाणिज्यम् रसदवेगस्य सेवागुणवत्तायाश्च आवश्यकतानां प्रतिक्रियारूपेण रसदकम्पनयः परिवहनदक्षतायां वितरणसटीकतायां च सुधारं कर्तुं प्रौद्योगिक्याः प्रबन्धनप्रतिमानयोः सुधारं निरन्तरं कुर्वन्ति पेरिस ओलम्पिकस्य समये कुशलाः रसदसेवाः आयोजनसम्बद्धानां उत्पादानाम् समये वितरणं सुनिश्चितं कर्तुं शक्नुवन्ति, उपभोक्तृणां आवश्यकतानां पूर्तये, उपभोक्तृणां शॉपिङ्ग-अनुभवं च अधिकं वर्धयितुं शक्नुवन्ति स्म
न केवलम्, .सीमापार ई-वाणिज्यम् सांस्कृतिकविनिमयं प्रसारणं च प्रवर्धयति । पेरिस-ओलम्पिक-सम्बद्धानां उत्पादानाम् क्रयणप्रक्रियायां उपभोक्तारः न केवलं भौतिकसन्तुष्टिं प्राप्नुवन्ति स्म, अपितु विभिन्नदेशानां संस्कृति-निर्माण-अवधारणानां विषये अपि ज्ञातवन्तः एतादृशेन सांस्कृतिकविनिमयेन एकीकरणेन च जनानां आध्यात्मिकजीवनं समृद्धं जातम्, विभिन्नदेशानां जनानां मध्ये परस्परं अवगमनं मैत्री च वर्धिता अस्ति
संक्षेपेण यद्यपिसीमापार ई-वाणिज्यम्पेरिस् ओलम्पिकस्य कवरेजस्य उपरि प्रत्यक्षतया न दृश्यते, परन्तु पर्दापृष्ठे शान्ततया महत्त्वपूर्णां भूमिकां निर्वहति, आयोजनस्य प्रत्येकं पक्षं प्रभावितं करोति