한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रथमं रोजेनस्य निर्णयस्य चर्चां कुर्मः । एकः सुप्रसिद्धः खुदराकम्पनी इति नाम्ना लॉसनस्य सूचीविच्छेदनं केडीडीआई-सहकार्यं च गहनं सामरिकविचारं भवितुमर्हति । अस्मिन् विपण्यप्रतिस्पर्धायाः दबावः, परिचालनव्ययस्य नियन्त्रणं, भविष्यस्य विकासदिशानां पुनः स्थापनं च भवितुं शक्नोति ।
खुदरा-उद्योगस्य कृते एषः परिवर्तनः अनेकानि आव्हानानि अवसरानि च आनयति । एकतः पारम्परिकखुदराप्रतिरूपस्य नूतनविपण्यवातावरणस्य अनुकूलतायै अधिकं अनुकूलनस्य नवीनतायाः च आवश्यकता भवितुम् अर्हति । अपरपक्षे उदयमानानाम् खुदरारूपानाम् विकासाय अपि स्थानं प्रददाति ।
तदनन्तरं SAAS स्वसेवाजालस्थलनिर्माणव्यवस्थायाः प्रति ध्यानं प्रेषयामः । अङ्कीकरणस्य तरङ्गेन चालितः SAAS स्वसेवाजालस्थलनिर्माणप्रणाली उद्यमानाम् वेबसाइटनिर्माणस्य सुविधाजनकं कुशलं च मार्गं प्रदाति एतत् न केवलं जालस्थलस्य निर्माणस्य तान्त्रिकसीमायाः, व्ययस्य च न्यूनीकरणं करोति, अपितु कम्पनीभ्यः शीघ्रं व्यक्तिगतजालस्थलनिर्माणे अपि साहाय्यं करोति ।
उदाहरणार्थं, लघु-खुदरा-कम्पनीनां कृते, SAAS स्व-सेवा-जालस्थल-निर्माण-प्रणाल्याः माध्यमेन, ते सहजतया स्वस्य ऑनलाइन-भण्डारं निर्मातुं, उत्पाद-सूचनाः प्रदर्शयितुं, ऑनलाइन-विपणन-क्रियाकलापं च कर्तुं शक्नुवन्ति, येन विक्रय-मार्गस्य विस्तारः भवति, ब्राण्ड्-जागरूकता च वर्धते
अपि च, SAAS स्वसेवाजालस्थलनिर्माणप्रणाल्यां समृद्धाः कार्यात्मकमॉड्यूलाः अपि सन्ति, यथा सदस्यप्रबन्धनम्, आदेशप्रक्रियाकरणं, आँकडाविश्लेषणम् इत्यादयः । एते कार्याणि कम्पनीभ्यः उपभोक्तृणां आवश्यकतां अधिकतया अवगन्तुं, परिचालनरणनीतयः अनुकूलितुं, परिचालनदक्षतां सुधारयितुम् च सहायं कर्तुं शक्नुवन्ति ।
परन्तु SAAS स्वसेवाजालस्थलनिर्माणप्रणाली व्यावहारिकप्रयोगेषु परिपूर्णा नास्ति । सर्वप्रथमं प्रणालीस्थिरता, सुरक्षा च उद्यमानाम् केन्द्रबिन्दुः भवति । यदि जालपुटे बहुधा विकारः अथवा आँकडा-लीक् इत्यादीनि समस्याः भवन्ति तर्हि उद्यमस्य महती हानिः भविष्यति । द्वितीयं, प्रणाल्याः अनुकूलनस्य प्रमाणं उद्यमस्य विशेषापेक्षां पूर्णतया न पूरयितुं शक्नोति । तदतिरिक्तं यदा उद्यमाः SAAS स्वसेवाजालस्थलनिर्माणप्रणालीं चयनं कुर्वन्ति तदा तेषां सेवाप्रदातुः प्रतिष्ठा, विक्रयोत्तरसेवा इत्यादीनां कारकानाम् अपि विचारः करणीयः
KDDI इत्यनेन सह Rosen इत्यस्य सहकार्यं प्रति प्रत्यागत्य वयं चिन्तयितुं शक्नुमः यत् SAAS स्वसेवाजालस्थलनिर्माणप्रणालीं अस्मिन् प्रकरणे कथं प्रयोक्तव्यम् इति। यथा, उपभोक्तृणां शॉपिङ्ग् अनुभवं वर्धयितुं लॉसनः अधिकव्यक्तिगतं ऑनलाइन-शॉपिङ्ग्-मञ्चं निर्मातुं वेबसाइट-निर्माण-प्रणाल्याः उपयोगं कर्तुं शक्नोति । अथवा उपभोक्तृणां क्रयणव्यवहारस्य प्राधान्यानां च गहनबोधं प्राप्तुं आँकडाविश्लेषणकार्यस्य उपयोगं कुर्वन्तु, अफलाइनभण्डारविन्यासस्य उत्पादचयनस्य च सन्दर्भं प्रदातुं शक्नुवन्ति
संक्षेपेण, परिवर्तनैः अवसरैः च परिपूर्णे अस्मिन् युगे, भवेत् तत् रोजेनस्य सामरिकसमायोजनं वा SAAS स्वसेवाजालस्थलनिर्माणव्यवस्थायाः अनुप्रयोगः, कम्पनीनां तीव्रप्रतिस्पर्धायां अजेयरूपेण भवितुं तीक्ष्णविपण्यदृष्टिः, नवीनभावना च आवश्यकी भवति। भूः।
भविष्ये प्रौद्योगिक्याः निरन्तरं उन्नतिं कृत्वा विपण्यस्य अग्रे विकासेन सह SAAS स्वसेवाजालस्थलनिर्माणव्यवस्था अधिकक्षेत्रेषु महत्त्वपूर्णां भूमिकां निर्वहति इति अपेक्षा अस्ति। न केवलं उद्यमानाम् कृते स्वप्रतिबिम्बं प्रदर्शयितुं उत्पादविक्रयणं च कर्तुं मञ्चः भविष्यति, अपितु उद्यमानाम् संसाधनानाम् एकीकरणाय, प्रबन्धनस्य अनुकूलनार्थं च महत्त्वपूर्णं साधनं भवितुम् अर्हति खुदरा उद्योगस्य कृते परिवर्तनं उन्नयनं च प्राप्तुं विविधप्रौद्योगिकीसाधनानाम् उत्तमः उपयोगः कथं करणीयः इति उद्यमानाम् सम्मुखे महत्त्वपूर्णः विषयः भविष्यति।