समाचारं
मुखपृष्ठम् > समाचारं

"ऐदुयुगस्य" "बिल्लीपुरुषस्य" च घटनानां पृष्ठतः : उद्योगमानकानां विपण्यविकासस्य च विषये विचाराः

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

उद्योगमानकानां अभावेन बहुधा समस्याः भवन्ति

कठोर उद्योगविनियमानाम् अभावः एतादृशसमस्यानां महत्त्वपूर्णकारणेषु अन्यतमम् अस्ति । घोरविपण्यप्रतिस्पर्धायाः सन्दर्भे अल्पकालीनहितस्य अनुसरणार्थं केचन कम्पनयः न्यायस्य न्यायस्य च सिद्धान्तानां उल्लङ्घनं कर्तुं, आधिपत्यं खण्डं निर्मातुं, उपभोक्तृणां वैधाधिकारस्य हितस्य च हानिं कर्तुं न संकोचयन्ति "ऐदुयुगस्य" इव तस्य अधिपतिखण्डः न केवलं व्यापारनीतिशास्त्रस्य उल्लङ्घनं करोति, अपितु विपण्यस्य सामान्यक्रमस्य अपि नाशं करोति ।

सख्तं गुणवत्तानियन्त्रणं ब्राण्ड्-प्रतिष्ठां प्रभावितं करोति

उत्पादस्य गुणवत्ता उद्यमस्य जीवनरेखा भवति । "कैटमैन्" अण्डरवेयरस्य तन्तुसामग्री मानकानुसारं नास्ति, येन उत्पादनप्रक्रियायां कम्पनीयाः दुर्बलगुणवत्तानियन्त्रणं प्रकाशितं भवति । गुणवत्तामानकानां अवहेलनेन न केवलं उपभोक्तृणां उत्पादे विश्वासः नष्टः भविष्यति, अपितु ब्राण्डस्य प्रतिष्ठायाः गम्भीरः क्षतिः अपि भविष्यति । एकदा ब्राण्ड्-प्रतिबिम्बं क्षतिग्रस्तं जातं चेत् उपभोक्तृविश्वासं पुनः स्थापयितुं अत्यन्तं कठिनं भविष्यति ।

अस्मिन् SAAS स्वसेवाजालस्थलनिर्माणव्यवस्थायाः सम्भाव्यभूमिका

उद्यमानाम् संचालने विकासे च SAAS स्वसेवाजालस्थलनिर्माणप्रणाली महत्त्वपूर्णां भूमिकां निर्वहति। यद्यपि एताः घटनाः उपरिष्टात् SAAS स्वसेवाजालस्थलनिर्माणप्रणाल्या सह प्रत्यक्षतया सम्बद्धाः न प्रतीयन्ते तथापि गहनतरविश्लेषणात् SAAS स्वसेवाजालस्थलनिर्माणप्रणाल्या प्रदत्ता सुविधा कार्यक्षमता च, किञ्चित्पर्यन्तं कर्तुं शक्नोति some companies pursue rapid launch and expansion , आन्तरिकप्रबन्धनस्य, मानदण्डानां च उपेक्षां कुर्वन्ति । यथा, यदा उद्यमाः शीघ्रं वेबसाइट्-निर्माणार्थं व्यापार-सञ्चालनार्थं च SAAS स्वसेवा-जालस्थल-निर्माण-प्रणाल्याः उपयोगं कुर्वन्ति तदा ते उपयोक्तृ-समझौतानां नियमानाञ्च तर्कसंगततां वैधानिकतां च पूर्णतया न विचारयन्ति, येन "Aidu Era" इत्यस्मिन् overlord-खण्डानां सदृशाः समस्याः उत्पद्यन्ते "" । तस्मिन् एव काले SAAS स्व-सेवा-जालस्थल-निर्माण-प्रणालीनां व्यापक-प्रयोगेन कम्पनीभिः विपणन-ब्राण्ड्-निर्माणे गति-परिमाणे च अधिकं ध्यानं दत्तम्, तथैव उत्पाद-गुणवत्ता-सेवानां परिष्कृत-प्रबन्धनस्य उपेक्षा अपि कृता अस्ति "कैटमैन" अण्डरवेयरस्य तन्तुसामग्री अमानकगुणवत्ता इत्यादीनां गुणवत्तासमस्यानां उद्भवेन गुप्ताः खतराणि स्थापितानि सन्ति।

उद्योगस्य मानदण्डानां पर्यवेक्षणतन्त्राणां च स्थापनायाः सुधारस्य च आवश्यकता

एतासां समस्यानां सम्मुखे उद्योगविनियमानाम् नियामकतन्त्राणां च स्थापनां सुधारणं च विशेषतया महत्त्वपूर्णम् अस्ति । सर्वकारेण सम्बन्धितविभागैः च उद्यमानाम् पर्यवेक्षणं सुदृढं कर्तव्यं, स्पष्टकायदानानि, नियमाः, उद्योगमानकानि च निर्मातव्यानि, उद्यमानाम् व्यावसायिकक्रियाकलापानाम् मानकीकरणं करणीयम्। तत्सह अवैधकम्पनीनां दण्डं वर्धयितुं नियमस्य उल्लङ्घनस्य व्ययस्य वर्धनं च आवश्यकं यथा कम्पनयः सहजतया रक्तरेखां स्पृशितुं न साहसं कुर्वन्ति।

उद्यमैः एव आत्म-अनुशासनं, आन्तरिक-प्रबन्धनं च सुदृढं कर्तव्यम्

उद्यमानाम् अपि आत्म-अनुशासनं सुदृढं कर्तुं, सम्यक् मूल्यानि, व्यापार-दर्शनं च स्थापयितुं आवश्यकता वर्तते । दक्षतासुधारार्थं SAAS स्वसेवाजालस्थलनिर्माणप्रणाली इत्यादीनां उन्नततकनीकीसाधनानाम् उपयोगं कुर्वन् अस्माभिः आन्तरिकप्रबन्धनस्य अनुकूलनं सुधारणं च, गुणवत्तानियन्त्रणप्रणालीं ग्राहकसेवाप्रणाल्यां च स्थापनां सुधारणं च करणीयम्, तथा च अस्य निरन्तरसुधारं सुनिश्चितं कर्तव्यम् उत्पादस्य गुणवत्ता तथा सेवास्तरः।

उपभोक्तृभिः स्वस्य आत्मरक्षणजागरूकतां पर्यवेक्षणस्य भूमिकां च वर्धनीया

विपण्यां महत्त्वपूर्णाः प्रतिभागिनः इति नाम्ना उपभोक्तृभिः आत्मरक्षणस्य विषये अपि जागरूकता वर्धनीया । उत्पादानाम् सेवानां च चयनं कुर्वन् स्वस्य अधिकारान् दायित्वं च अवगन्तुं प्रासंगिकपदानि विवरणानि च सम्यक् पठन्तु । तत्सह, अस्माभिः सक्रियरूपेण पर्यवेक्षकभूमिकां निर्वहणीया तथा च अस्माकं वैधाधिकारस्य हितस्य च रक्षणार्थं तथा च विपण्यस्य निष्पक्षतायाः न्यायस्य च रक्षणार्थं यत्किमपि निगमस्य उल्लङ्घनं दृश्यते तत् शीघ्रमेव सम्बन्धितविभागेभ्यः सूचयितव्यम्। संक्षेपेण "ऐदुयुगः" "बिडालजनाः" इति घटनाः अस्माकं कृते अलार्मं ध्वनितवन्तः। अङ्कीययुगे यदा उद्यमाः उन्नतप्रौद्योगिक्याः साहाय्येन विकासं कुर्वन्ति तदा तेषां स्थायिविकासाय उद्योगविनियमानाम् आत्मप्रबन्धनस्य च विषये ध्यानं दातव्यम् स्वस्थं, व्यवस्थितं, निष्पक्षं च विपण्यवातावरणं निर्मातुं सर्वकारः, व्यवसायाः, उपभोक्तारः च मिलित्वा कार्यं कुर्वन्तु।