한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
परन्तु SAAS स्वसेवाजालस्थलनिर्माणव्यवस्था, यस्याः तया सह किमपि सम्बन्धः नास्ति इति भासते, वस्तुतः तस्मिन् महत्त्वपूर्णां भूमिकां निर्वहति । SAAS स्वसेवाजालस्थलनिर्माणप्रणाली उद्यमानाम् व्यक्तिनां च कृते सुविधाजनकं कुशलं च वेबसाइटनिर्माणसेवाः प्रदातुं प्रदर्शयितुं संवादं च कर्तुं मञ्चं निर्माति।
सूचनाप्रसारणस्य दृष्ट्या विद्यमानव्यापारिकगृहाणां क्रयणस्य भण्डारणस्य च विषये वार्तानां प्रसारणं शीघ्रं व्यापकतया च कर्तुं शक्यते उत्तमपृष्ठनिर्माणस्य अनुकूलितप्रयोक्तृअनुभवस्य च माध्यमेन अधिकान् जनान् आकर्षयन्तु यत् ते अस्याः नीतेः ध्यानं दातुं शक्नुवन्ति।
संग्रहणं भण्डारणं च कार्ये सम्बद्धानां प्रासंगिकविभागानाम् उद्यमानाञ्च कृते SAAS स्वसेवाजालस्थलनिर्माणप्रणाली तेषां संग्रहणभण्डारणनीतेः विस्तृतसामग्री, प्रक्रियाः, परिणामाः च प्रदर्शयितुं व्यावसायिकजालस्थलनिर्माणे सहायतां कर्तुं शक्नोति।
अपि च, SAAS स्व-सेवा-जालस्थल-निर्माण-प्रणाल्याः आँकडा-विश्लेषण-कार्यं विद्यमान-व्यापारिक-आवासस्य क्रयण-भण्डारणयोः विषये जनस्य दृष्टिकोणं आवश्यकतां च अवगन्तुं साहाय्यं कर्तुं शक्नोति, नीति-समायोजनस्य अनुकूलनस्य च आधारं प्रदातुं शक्नोति
अधिकस्थूलदृष्ट्या सास् स्वसेवाजालस्थलनिर्माणप्रणाल्या प्रतिनिधित्वं कृतवती डिजिटलप्रौद्योगिकीप्रवृत्तिः विभिन्नानां उद्योगानां संचालनस्य मार्गं परिवर्तयति। यथा आवासक्षेत्रे यदा पारम्परिकप्रतिरूपं नूतनानां आव्हानानां अवसरानां च सम्मुखीभवति तदा परिवर्तनं उन्नयनं च प्राप्तुं डिजिटलसाधनानाम् उपयोगः आवश्यकः भवति
भविष्ये प्रौद्योगिक्याः निरन्तरविकासेन अनुप्रयोगपरिदृश्यानां विस्तारेण च SAAS स्वसेवाजालस्थलनिर्माणप्रणाली आवासक्षेत्रादिभिः पारम्परिकैः उद्योगैः सह अधिकं निकटतया एकीकृता भविष्यति। न केवलं सूचनाप्रसारणस्य साधनं भविष्यति, अपितु उद्योगस्य नवीनतायाः विकासस्य च प्रवर्धने महत्त्वपूर्णं बलं भविष्यति ।
यथा, SAAS स्वसेवाजालस्थलनिर्माणप्रणाल्याः बुद्धिमान्मेलनकार्यस्य उपयोगः सम्भाव्यगृहक्रेतृणां उपयुक्तसम्पत्त्या सह सटीकरूपेण संयोजयितुं शक्यते अथवा वर्चुअल् रियलिटी प्रौद्योगिक्याः माध्यमेन गृहक्रेतारः वेबसाइट् मध्ये विमर्शपूर्वकं गृहं द्रष्टुं शक्नुवन्ति।
संक्षेपेण, यद्यपि SAAS स्वसेवाजालस्थलनिर्माणव्यवस्था आवासक्षेत्रे विशिष्टव्यापारसञ्चालनात् भिन्ना प्रतीयते तथापि तया आनयमाणाः डिजिटलसंकल्पनाः तान्त्रिकसाधनाः च सम्पूर्णसमाजस्य विकासप्रक्रियाम् सूक्ष्मरूपेण प्रभावितं कुर्वन्ति।