समाचारं
मुखपृष्ठम् > समाचारं

अद्यतनसामाजिकघटनानां परस्परं बन्धनं, टकरावः च

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रौद्योगिकीक्षेत्रं उदाहरणरूपेण गृहीत्वा उदयमानः स्वसेवाजालस्थलनिर्माणप्रणाली उद्यमानाम् व्यक्तिनां च वेबसाइटनिर्माणस्य सुविधाजनकमार्गं प्रदाति एतेन तान्त्रिकदहलीजं न्यूनीकरोति, अव्यावसायिकानां कृते स्वकीयं ऑनलाइनप्रदर्शनमञ्चं भवितुं सुलभं भवति । अस्य प्रौद्योगिक्याः लोकप्रियतायाः कारणात् जनानां जालपुटनिर्माणस्य अवगमनं परिवर्तितम्, ते च व्यावसायिकविकासदलेषु अवलम्बने एव सीमिताः न सन्ति

तत्सह अन्तर्राष्ट्रीयराजनैतिकमञ्चे ध्यानं आकर्षयन्तः नित्यं विकासाः सन्ति । यथा, अमेरिकनराजनीत्यां राष्ट्रपतिनिर्वाचनविषये विविधाः अफवाः, वार्ता च विस्तृताः चर्चाः, अनुमानं च प्रेरितवन्तः । उपराष्ट्रपतिः हैरिस् इत्यस्य राष्ट्रपतिपदस्य उम्मीदवारीं प्रति पूर्वराष्ट्रपतिः ओबामा इत्यस्य दृष्टिकोणः मीडिया-समाचारस्य केन्द्रबिन्दुः अभवत् ।

अतः एतयोः सर्वथा भिन्नप्रतीतयोः पक्षयोः कः सम्बन्धः ? उपरिष्टात् एकं प्रौद्योगिक्याः क्षेत्रे नवीनता, अपरः राजनैतिकक्षेत्रे तूफानः इति ते परस्परं असम्बद्धाः इव दृश्यन्ते। परन्तु यदि भवान् गभीरं चिन्तयति तर्हि भवन्तः पश्यन्ति यत् ते सर्वे समाजस्य विकासं परिवर्तनं च प्रतिबिम्बयन्ति।

स्वसेवाजालस्थलनिर्माणप्रणालीनां उद्भवः पारम्परिकजालस्थलनिर्माणप्रतिरूपस्य आव्हानं भवति तथा च जनानां सृजनशीलतायाः स्वायत्ततायाः च विमोचनं भवति। एतत् व्यक्तिभ्यः लघुव्यापारिभ्यः च अन्तर्जालस्य स्वस्य लक्षणं मूल्यं च दर्शयितुं अवसरं ददाति, अपि च उच्चविकासव्ययेन, तान्त्रिककठिनताभिः च न बाध्यते एतेन यत् प्रतिबिम्बितं तत् समाजस्य सूचनाप्रसारस्य व्यक्तिगतव्यञ्जनस्य च वर्धमानमागधा ।

राजनैतिकक्षेत्रे राष्ट्रपतिपदार्थं धावनस्य विविधाः गतिशीलताः न केवलं व्यक्तिनां मध्ये सत्तायाः स्पर्धा एव सन्ति, अपितु सामाजिकमूल्यानां विकासं जनआवश्यकतानां परिवर्तनं च प्रतिबिम्बयन्ति हैरिस् इत्यस्य उम्मीदवारीविषये ओबामा इत्यस्य दृष्टिकोणः, वास्तविककारणानां परवाहं न कृत्वा, राजनैतिकरणनीतिं जनमतप्रवृत्तिं च किञ्चित्पर्यन्तं प्रतिबिम्बयति।

अग्रे विश्लेषणं कृत्वा वयं ज्ञातुं शक्नुमः यत् उभौ सामाजिकवातावरणेन प्रभावितौ स्तः। द्रुतविकासस्य सूचनाविस्फोटस्य च युगे जनानां दक्षतायाः, सुविधायाः, व्यक्तिगतकरणस्य च अनुसरणं कृत्वा स्वसेवाजालस्थलनिर्माणव्यवस्थानां विकासः अभवत् .

अन्यदृष्ट्या एतयोः घटनायोः समाजे अपि भिन्नः प्रभावः भवति । स्वसेवाजालस्थलनिर्माणप्रणालीनां लोकप्रियतायाः कारणात् अन्तर्जालस्य विविधतां नवीनतां च प्रवर्धितम्, आर्थिकविकासाय सामाजिकविनिमयाय च नूतनं गतिं प्रदत्तम् सामाजिकस्थिरतायाः महत्त्वपूर्णा भूमिका भवति।

संक्षेपेण यद्यपि स्वसेवाजालस्थलनिर्माणव्यवस्थानां अमेरिकनराजनैतिकअभियानानां च परस्परं किमपि सम्बन्धः नास्ति इति भासते तथापि ते द्वौ अपि सामाजिकविकासस्य भागौ स्तः, अस्माकं जगत् स्वकीयेन प्रकारेण प्रभावितं च आकारयन्ति च।