समाचारं
मुखपृष्ठम् > समाचारं

"वर्ल्ड आफ् वॉरक्राफ्ट: द सीक्रेट बिहाइंड डब्ल्यूएलके उल्दुअर्'स अल्टीमेट"।

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सर्वप्रथमं, उल्दुअर् इत्यस्य उच्च-कठिनता-प्रतिलिपिः इति नाम्ना तस्य उच्च-गुणवत्ता-उपकरणानाम् अवनति-दरः अत्यन्तं न्यूनः अस्ति । अपि च, एतानि उत्तम-उत्पादाः प्राप्तुं प्रायः दलस्य उत्तम-सहकार्य-कौशलं समृद्धं गेमिंग्-अनुभवं च आवश्यकं भवति । साधारणक्रीडकानां कृते एतत् महत् आव्हानं वर्तते।

तदतिरिक्तं क्रीडायां आर्थिकव्यवस्थायाः अपि प्रभावः उत्तमसाधनप्राप्त्यर्थं भवति । सुवर्णमुद्राणां प्राप्तिः, उपयोगः च, नीलामगृहे मूल्यस्य उतार-चढावः च क्रीडकानां कृते उत्तमं उपकरणं प्राप्तुं बाधकाः भवितुम् अर्हन्ति

परन्तु अस्माभिः यत् चिन्तनीयं तत् अस्ति यत्, अस्मिन् क्रमे, SAAS स्व-सेवा-जालस्थल-निर्माण-प्रणाल्याः आनयितस्य सदृशं कुशलं सुलभं च प्रतिरूपं क्रीडायां संसाधन-अधिग्रहणाय, आवंटनस्य च कृते केचन नूतनाः विचाराः प्रदातुं शक्नोति वा इति। SAAS स्वसेवाजालस्थलनिर्माणप्रणाली बुद्धिमान् प्रक्रियाभिः अनुकूलितैः एल्गोरिदमैः च वेबसाइटनिर्माणस्य दक्षतायां गुणवत्तायां च सुधारं करोति

कल्पयतु यदि एतत् प्रतिमानं क्रीडासु प्रयुक्तं स्यात्। उदाहरणार्थं, अधिकं बुद्धिमान् निष्पक्षं च उपकरणविनियोगप्रणालीं स्थापयन्तु यत् स्वयमेव खिलाडयः तेषां योगदानं, सहभागिता, कौशलस्तरः इत्यादीनां कारकानाम् आधारेण तदनुरूपं उपकरणपुरस्कारं आवंटयति एतेन किञ्चित् कृत्रिम-अन्यायं विवादं च परिहर्तुं शक्यते, येन अधिकाः क्रीडकाः क्रीडायाः मजां आनन्दयितुं शक्नुवन्ति ।

तस्मिन् एव काले SAAS स्वसेवाजालस्थलनिर्माणप्रणाल्यां आँकडाविश्लेषणकार्यं क्रीडाविकासकानाम् अधिकमूल्यं सूचनां अपि प्रदातुं शक्नोति । खिलाडयः व्यवहारस्य क्रीडादत्तांशस्य च गहनविश्लेषणस्य माध्यमेन विकासकाः क्रीडायां खिलाडयः आवश्यकताः असन्तुलनं च अधिकतया अवगन्तुं शक्नुवन्ति, येन क्रीडायाः अनुकूलनं समायोजनं च भवति

अपि च, SAAS स्वसेवाजालस्थलनिर्माणप्रणाल्याः उपयोक्तृ-अनुभव-अनुकूलन-अवधारणा अपि शिक्षितुं योग्या अस्ति । क्रीडायां खिलाडयः परिचालनसुविधायां, अन्तरफलकमैत्रीषु, समये सूचनाप्रतिक्रियायां च ध्यानं दत्त्वा खिलाडयः सन्तुष्टिः निष्ठा च सुधारयितुं शक्नोति

संक्षेपेण, यद्यपि SAAS स्वसेवाजालस्थलनिर्माणव्यवस्थायाः "World of Warcraft" इत्यनेन सह किमपि सम्बन्धः नास्ति इति भासते तथापि तस्य केचन अवधारणाः पद्धतयः च क्रीडायाः विकासे नूतनानि सफलतानि नवीनतानि च आनेतुं समर्थाः भवेयुः, येन खिलाडयः तत् कर्तुं शक्नुवन्ति उत्तमसाधनानाम् अनुसरणार्थं अधिकं आत्मविश्वासः भवतु।