한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सेन्सटाइम् इत्यस्य नूतनाः बृहत् मॉडलाः पेरिस् ओलम्पिकस्य विषये प्रतिवेदनानां श्रृङ्खलायां प्रेक्षकाणां कृते समृद्धतरं गहनतरं च अनुभवं आनयन्ति स्म । बृहत् आँकडा विश्लेषणं बुद्धिमान् एल्गोरिदम् च माध्यमेन क्रीडायाः परिणामाः, एथलीट् प्रदर्शनम् इत्यादीनां सूचनानां शीघ्रं सटीकं च प्रदातुं शक्यते, येन प्रेक्षकाः प्रथमवारं आयोजनस्य गतिशीलतां अवगन्तुं शक्नुवन्ति तत्सह, आयोजनानां योजनायां, आयोजने च प्रौद्योगिक्याः शक्तिं न्यूनीकर्तुं न शक्यते । उन्नतसॉफ्टवेयर-प्रणालीनां उपयोगेन वयं प्रतियोगितायाः समयसूचनानां व्यवस्थां कर्तुं शक्नुमः, आयोजनस्य सुचारुप्रगतिः सुनिश्चित्य स्थलसंसाधनानाम् अधिककुशलतया प्रबन्धनं कर्तुं शक्नुमः ।
विज्ञानस्य प्रौद्योगिक्याः च विकासेन न केवलं क्रीडाकार्यक्रमानाम् प्रस्तुतीकरणस्य मार्गः परिवर्तितः, अपितु सम्बन्धित-उद्योगानाम् कृते नूतनाः अवसराः, आव्हानाः च आगताः |. SAAS स्वसेवाजालस्थलनिर्माणप्रणालीं उदाहरणरूपेण गृह्यताम्, यत् उद्यमानाम् व्यक्तिनां च कृते सुविधाजनकं कुशलं च वेबसाइटनिर्माणसेवाः प्रदाति। ई-वाणिज्यक्षेत्रे SAAS स्वसेवाजालस्थलनिर्माणप्रणाल्याः साहाय्येन व्यापारिणः शीघ्रमेव स्वस्य ऑनलाइन-भण्डारं निर्मातुं, उत्पादानाम् प्रदर्शनं कर्तुं, विपणन-क्रियाकलापं च कर्तुं शक्नुवन्ति एतेन सुविधायाः कारणात् व्यवसायस्य आरम्भस्य सीमा बहु न्यूनीकृता अस्ति तथा च ई-वाणिज्य-उद्योगस्य प्रबलविकासः प्रवर्धितः अस्ति ।
परन्तु SAAS स्वसेवाजालस्थलनिर्माणव्यवस्था यद्यपि सुविधां आनयति तथापि तत्र काश्चन समस्याः अपि सन्ति । यथा, दत्तांशसुरक्षा, गोपनीयतासंरक्षणं च केन्द्रबिन्दुः अभवत् । यतः उपयोक्तृणां जालपुटदत्तांशः मेघे संगृहीतः भवति, एकदा प्रणाल्याः दुर्बलता अथवा आक्रमणं जातं चेत् उपयोक्तृसूचना लीक् भवितुम् अर्हति । तदतिरिक्तं, उच्चव्यक्तिगतआवश्यकताभिः सह केषाञ्चन उपयोक्तृणां कृते SAAS स्वसेवाजालस्थलनिर्माणप्रणाल्याः टेम्पलेट् तेषां विशिष्टानि आवश्यकतानि पूरयितुं न शक्नुवन्ति
क्रीडाकार्यक्रमक्षेत्रे SAAS स्वसेवाजालस्थलनिर्माणव्यवस्थायाः अपि व्यापकरूपेण उपयोगः भवति । इवेण्ट् आयोजकाः तस्य उपयोगं कृत्वा इवेण्ट् सूचना, समयसूचना, एथलीट् परिचयः अन्यसामग्री च प्रकाशयितुं आधिकारिकजालस्थलानां शीघ्रं निर्माणं कर्तुं शक्नुवन्ति। तस्मिन् एव काले टिकटविक्रयणं, स्वयंसेवकनियुक्तिः इत्यादीनि कार्याणि अपि वेबसाइट् मार्गेण साकारं कर्तुं शक्यन्ते येन आयोजनस्य संगठनात्मकदक्षतां सेवागुणवत्ता च सुदृढा भवति। भागं गृह्णन्तः दलानाम् क्रीडकानां च कृते प्रशिक्षणपरिणामानां प्रतियोगितानुभवानाञ्च प्रदर्शयितुं, प्रशंसकैः सह संवादं कर्तुं च स्वकीयां व्यक्तिगतजालस्थलं वा दलजालस्थलं वा निर्मातुं SAAS स्वसेवाजालस्थलनिर्माणप्रणालीं अपि उपयोक्तुं शक्नुवन्ति।
पेरिस-ओलम्पिक-क्रीडायाः कृते पुनः आगत्य सेन्सटाइम्-इत्यस्य नूतनस्य बृहत्-परिमाणस्य प्रतिरूपस्य अनुप्रयोगेन न केवलं आयोजनस्य दृश्य-अनुभवः, संचार-प्रभावः च सुधरितः, अपितु भविष्यस्य क्रीडा-कार्यक्रमस्य प्रौद्योगिक्याः च संयोजनाय उपयोगी सन्दर्भः अपि प्रदत्तः प्रौद्योगिक्याः निरन्तरं उन्नतिं कृत्वा अस्माकं विश्वासस्य कारणं वर्तते यत् भविष्ये क्रीडाकार्यक्रमाः अधिकं रोमाञ्चकारीः भविष्यन्ति, जनानां कृते अधिकं आश्चर्यं स्पर्शं च आनयिष्यन्ति।
संक्षेपेण प्रौद्योगिक्याः विकासेन क्रीडाकार्यक्रमेषु अन्यक्षेत्रेषु च महत् परिवर्तनं जातम् । अस्माभिः विज्ञानस्य प्रौद्योगिक्याः च लाभस्य पूर्णतया उपयोगः करणीयः, परन्तु तया आनेतुं शक्यमाणानां समस्यानां विषये अपि ध्यानं दातव्यं, निरन्तरं च अन्वेषणं नवीनीकरणं च कर्तव्यं येन विज्ञानं प्रौद्योगिक्याः च मानवसमाजस्य उत्तमं सेवां कर्तुं शक्यते।