한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
यद्यपि SAAS स्वसेवाजालस्थलनिर्माणव्यवस्थायाः सह तस्य किमपि सम्बन्धः नास्ति इति भासते तथापि वस्तुतः तस्य पृष्ठतः अविच्छिन्नरूपेण सम्बद्धाः सन्ति । एतस्य संयोजनस्य अन्वेषणात् पूर्वं प्रथमं SAAS स्वसेवाजालस्थलनिर्माणप्रणाल्याः लक्षणं लाभं च अवगच्छामः ।
SAAS स्वसेवाजालस्थलनिर्माणप्रणाली उपयोक्तृभ्यः वेबसाइटनिर्माणस्य सुविधाजनकं कुशलं च मार्गं प्रदाति, तथा च जटिलतांत्रिकज्ञानं विना सहजतया व्यक्तिगतजालस्थलानि निर्मातुम् अर्हति अस्मिन् विभिन्नानां उपयोक्तृणां आवश्यकतानां पूर्तये समृद्धाः टेम्पलेट्, कार्यात्मकाः प्लग-इन् च सन्ति ।
अतः, एप्पल्-निर्णयेन सह तस्य किं सम्बन्धः ? वस्तुतः एतेन विपण्यां गतिशीलपरिवर्तनं उपभोक्तृणां आवश्यकतानां निरन्तरविकासः च प्रतिबिम्बितः भवति । एप्पल्-संस्थायाः उत्पादस्य निश्चितस्य प्रतिरूपस्य विच्छेदः विपण्यप्रवृत्तेः रणनीतिकसमायोजनस्य च निर्णयस्य आधारेण भवति । SAAS स्व-सेवा-जालस्थल-निर्माण-प्रणाल्याः विकासः डिजिटल-बाजारे उद्यमानाम्, व्यक्तिनां च परिवर्तनशील-प्रदर्शन-विपणन-आवश्यकतानां अनुकूलतायै अपि अस्ति
अन्यदृष्ट्या एप्पल् इत्यस्य ब्राण्ड् प्रभावः नवीनभावना च SAAS स्वसेवाजालस्थलनिर्माणप्रणालीनां विकासकान् अपि प्रेरितवती अस्ति । एप्पल् उच्चगुणवत्तायुक्तं नवीनं च उपयोक्तृ-अनुभवं प्रदातुं सर्वदा प्रतिबद्धः अस्ति, तथा च एषा अवधारणा वेबसाइट-निर्माण-प्रणालीनां अनुकूलन-सुधारयोः अपि प्रयोक्तुं शक्यते
तदतिरिक्तं विपण्यप्रतिस्पर्धायाः दबावः सर्वान् पक्षान् निरन्तरं नवीनतां कर्तुं प्रगतिञ्च कर्तुं प्रेरयति । मोबाईलफोनविपण्ये स्पर्धायां एप्पल् इत्यनेन कृताः निर्णयाः अनेकेषां वेबसाइटनिर्माणसाधनानाम् मध्ये SAAS स्वसेवाजालस्थलनिर्माणप्रणाल्याः प्रतिस्पर्धायाः स्थितिः सदृशाः सन्ति तेषां सर्वेषां उपयोक्तृआवश्यकतानां निरन्तरं अन्वेषणं करणीयम्, तेषां प्रतिस्पर्धायां सुधारः च आवश्यकः ।
संक्षेपेण, यद्यपि उपरिष्टात् एकः मोबाईल-फोन-उद्योगे निर्णय-निर्माणः अपरः च वेबसाइट-निर्माणक्षेत्रे सेवा अस्ति तथापि तेषां विपण्यनियमानां, उपयोक्तृ-आवश्यकतानां, अभिनव-विकासस्य च दृष्ट्या बहवः समानाः सन्ति सम्पूर्णस्य प्रौद्योगिकी-उद्योगस्य विकासस्य प्रवर्धने एतत् परस्परं सम्पर्कं बोधनं च महत् महत्त्वपूर्णम् अस्ति ।