समाचारं
मुखपृष्ठम् > समाचारं

Lawson’s delisting and changes in the retail market

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यतनस्य अत्यन्तं प्रतिस्पर्धात्मके खुदराविपण्ये कम्पनीयाः प्रत्येकं चालनं निकटतया निरीक्षितं भवति । लॉसनः, एकः प्रसिद्धः खुदरा-ब्राण्ड् इति नाम्ना, केडीडीआई-सम्बद्धं सूचीं विसर्जयितुं "प्रतिबद्धतां" च प्राप्तुं तस्य कदमः निःसंदेहं व्यापकचर्चाम्, ध्यानं च प्रेरितवान् । एषा घटना न केवलं लॉसनस्य स्वस्य विकासे महत् प्रभावं कृतवती, अपितु सम्पूर्णे खुदरा-उद्योगे अपि अत्यन्तं हलचलं जनयति स्म ।

लॉसनस्य खुदराविपण्ये सर्वदा अद्वितीयं स्थानं ब्राण्ड्-प्रतिमा च अस्ति । अस्य समृद्धाः उत्पादपङ्क्तयः, यत्र खाद्यं, दैनन्दिनावश्यकता इत्यादयः उपभोक्तृणां विविधाः आवश्यकताः पूर्यन्ते । परन्तु विपण्यपरिवर्तनेन तीव्रप्रतियोगितायाः च कारणेन लॉसनस्य अनेकानि आव्हानानि अभवन् ।

सूचीविच्छेदनस्य निर्णयः वर्तमानकठिनतानां सामना कर्तुं रोजेन् इत्यनेन स्वीकृतः सामरिकसमायोजनः भवितुम् अर्हति । केडीडीआई इत्यनेन सह सहकार्यं लॉसनस्य कृते नूतनानि संसाधनानि विकासस्य अवसरानि च आनेतुं शक्नोति। संचारप्रौद्योगिक्यां केडीडीआई इत्यस्य लाभाः लॉसनस्य डिजिटलरूपान्तरणस्य परिचालनदक्षतासुधारस्य च दृढसमर्थनं प्रदास्यन्ति इति अपेक्षा अस्ति।

अधिकस्थूलदृष्ट्या लॉसनस्य सूचीविच्छेदनं खुदरा-उद्योगस्य विकास-प्रवृत्तिम् अपि प्रतिबिम्बयति । ई-वाणिज्यस्य प्रभावेण पारम्परिकाः खुदराकम्पनयः मार्केट्-आवश्यकतानां अनुकूलतायै निरन्तरं नवीनतां परिवर्तनं च कर्तुं प्रवृत्ताः सन्ति । तत्सह उद्योगस्य एकीकरणं पुनर्गठनं च त्वरितम् अस्ति, उद्यमानाम् मध्ये सहकार्यं विलयनं च अधिग्रहणं च सामान्यं जातम्

लॉसनस्य विपरीतम् अन्ये खुदरा-ब्राण्ड् यथा मेइयजिआ इत्यादयः भिन्न-भिन्न-रणनीत्याः माध्यमेन विपण्यां विकासं याचन्ते । मेइयजिआ स्थानीयसेवासु समुदाय-आधारित-सञ्चालनेषु च केन्द्रितः अस्ति, तथा च सटीक-बाजार-स्थापनस्य विपणन-रणनीत्याः च माध्यमेन कस्मिन्चित् क्षेत्रे उत्तमं प्रतिष्ठां ग्राहक-आधारं च स्थापितवान् अस्ति

लॉसनस्य सूचीविच्छेदनं सम्पूर्णस्य खुदरा-उद्योगस्य कृते महत्त्वपूर्णः संकेतः अस्ति । अन्येषां कम्पनीनां स्मरणं करोति यत् ते सदैव विपण्यपरिवर्तनेषु ध्यानं दद्युः, स्वस्य मूलप्रतिस्पर्धां सुदृढां कुर्वन्तु, नवीनव्यापारप्रतिमानानाम्, परिचालनपद्धतीनां च निरन्तरं अन्वेषणं कुर्वन्तु। एवं एव वयं तीव्रविपण्यस्पर्धायां दुर्जेयः एव तिष्ठितुं शक्नुमः।

संक्षेपेण, केडीडीआई प्रति लॉसनस्य सूचीविच्छेदनं “प्रतिबद्धता” च दूरगामी महत्त्वं वर्तते तथा च खुदरा-उद्योगस्य विकासस्य गहन-अवगमनाय बहुमूल्यं प्रकरणं विचारं च अस्मान् प्रदाति |. भविष्ये अपि खुदरा-उद्योगस्य परिदृश्यं निरन्तरं विकसितं भविष्यति, वयं च प्रतीक्षामहे, पश्यामः च |