समाचारं
मुखपृष्ठम् > समाचारं

जिहुकारस्य स्वतःस्फूर्तदहनघटनायाः पृष्ठतः जनमतस्य तूफानः तथा च एसईओ स्वयमेव लेखजननस्य घटना

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एषा घटना अन्तर्जालमाध्यमेषु शीघ्रमेव प्रसृता, व्यापकविमर्शं, उष्णविमर्शं च प्रेरितवती । सूचनाविस्फोटस्य अस्मिन् युगे विविधाः सम्बद्धाः प्रतिवेदनाः टिप्पण्याः च अनन्ततया उद्भवन्ति । परन्तु अस्माभिः यत् चिन्तनीयं तत् अस्ति यत् एतस्याः विशालसूचनायाः कियत् सत्यं, वस्तुनिष्ठं, मूल्यवान् च अस्ति, कियत् च ध्यानं आकर्षयितुं यातायातस्य अनुसरणं कर्तुं च कल्पितं भवति?

अस्मिन् SEO स्वयमेव लेखं जनयति इति घटनायाः उल्लेखः करणीयः अस्ति । एसईओ स्वयमेव विशिष्टान् एल्गोरिदम्-कार्यक्रमानाम् उपयोगेन लेखाः जनयति यत् शीघ्रं सेट् कीवर्ड-विषयाणाम् आधारेण बहूनां लेखानाम् निर्माणं करोति । एते लेखाः परिमाणस्य आधारेण विजयं प्राप्नुवन्ति, न तु गुणवत्तायाः आधारेण । प्रायः अन्वेषणयन्त्रेषु वेबसाइट्-स्थानस्य क्रमाङ्कनं सुधारयितुम्, तस्मात् अधिकं यातायातस्य, प्रकाशनस्य च प्राप्तिः भवति ।

जिहुकारस्य स्वतःस्फूर्तदहनप्रसङ्गे वयं स्वयमेव लेखाः जनयितुं SEO इत्यस्य उपयोगं द्रष्टुं शक्नुमः । गूञ्जं जनयितुं यातायातस्य निर्माणार्थं च केचन जालपुटाः, स्वमाध्यमाः च शीघ्रमेव घटनासम्बद्धाः बहुसंख्याकाः लेखाः प्रकाशितवन्तः । एतेषां लेखानाम् विषयवस्तु गुणवत्तायां भिन्ना भवति ।

SEO स्वयमेव उत्पन्नलेखानां अस्तित्वं अस्माकं सूचनाप्राप्त्यर्थं बहु कष्टं जनयति। प्रथमं सूचनायाः सटीकता, विश्वसनीयता च न्यूनीकरोति । यतो हि एते लेखाः स्वयमेव उत्पद्यन्ते, हस्तसमीक्षायाः, प्रूफरीडिंगस्य च अभावः भवति, अतः ते त्रुटिप्रवणाः, भ्रामकाः च भवन्ति । द्वितीयं, अस्माकं समयं, ऊर्जां च अपव्यययति। अल्पगुणवत्तायुक्तानां लेखानाम् विशालमात्रायां अस्माभिः उपयोगीसूचनाः छानने, पहिचाने च बहुकालं, ऊर्जां च व्ययितुं आवश्यकम् । अन्ते जालसूचनावातावरणस्य स्वास्थ्यं व्यवस्थिततां च नाशयति । अन्तर्जालस्य बृहत् परिमाणं जंकसूचना प्लावति, येन यथार्थतया बहुमूल्यं सूचनां डुबन्ति, उपेक्षिताः च भवन्ति ।

अतः, SEO स्वयमेव लेखं जनयति इति घटनायाः सह कथं निवारणं कर्तव्यम्? एकतः अस्माभिः अस्माकं सूचनासाक्षरतायां सुधारः करणीयः, सूचनानां पहिचानं, छाननं च शिक्षितव्यम् । विशालमात्रायां सूचनानां सम्मुखे अस्माभिः स्पष्टं मनः स्थापयितव्यं न तु अन्धरूपेण विश्वासः वा प्रसारितः वा । अपरपक्षे, अन्वेषणयन्त्राणि, तत्सम्बद्धविभागाः च पर्यवेक्षणं शासनं च सुदृढं कुर्वन्तु, ये एसईओ इत्यस्य उपयोगं कृत्वा स्वयमेव लेखं जनयन्ति, अनुचितलाभान् प्राप्तुं।

संक्षेपेण वक्तुं शक्यते यत् एसईओ स्वयमेव उत्पन्नाः लेखाः अन्तर्जालयुगे सूचनाप्रसारणे प्रमुखा समस्या अस्ति, यया अस्माकं संयुक्तं ध्यानं प्रतिक्रिया च आवश्यकी भवति। एवं एव वयं सूचनासागरे यथार्थतया बहुमूल्यं सामग्रीं प्राप्तुं शक्नुमः, स्वस्थं व्यवस्थितं च जालसूचनावातावरणं भोक्तुं शक्नुमः।