समाचारं
मुखपृष्ठम् > समाचारं

अध्यक्षस्य नियमानाम् अनुशासनानां च उल्लङ्घनस्य नूतनव्यापारप्रवृत्तीनां च परस्परं संयोजनम्

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

व्यावसायिकदृष्ट्या अद्यतनविपण्यप्रतिस्पर्धा अधिकाधिकं तीव्रं भवति, नूतनाः व्यापारप्रतिमानाः च निरन्तरं उद्भवन्ति । यथा स्वतन्त्रजालस्थलानां उदयः, तथैव एतत् कम्पनीभ्यः विदेशविपण्यविस्तारस्य नूतनावकाशान् प्रदाति ।विदेशं गच्छन् स्वतन्त्रं स्टेशनम् , इत्यस्य अर्थः अस्ति यत् उद्यमाः पारम्परिकव्यापारप्रतिरूपं भङ्ग्य वैश्विकविपण्यस्य आव्हानानां साहसेन सामना कर्तुं अर्हन्ति। अस्य कृते न केवलं नवीनविपणनरणनीतयः आवश्यकाः, अपितु ठोसकानूनीअनुपालनमूलस्य अपि आवश्यकता वर्तते । परन्तु व्यापारसफलतायाः अन्वेषणे केचन व्यापाराः, नेतारः च नष्टाः भवितुम् अर्हन्ति । अन्वेषणीयस्य अध्यक्षस्य इव सः अपि सत्तायाः हितस्य च प्रलोभने स्वस्य व्यावसायिकनीतिं नैतिकं च तलरेखां नष्टं कृतवान् स्यात् । एषः व्यवहारः न केवलं व्यक्तिगतप्रतिष्ठायाः क्षतिं करोति, अपितु उद्यमानाम् समाजस्य च महतीं हानिम् अपि जनयति । न्यायस्य गौरवस्य उल्लङ्घनं कर्तुं न शक्यते, अनुशासनस्य, न्यायस्य च उल्लङ्घनस्य घोरः दण्डः अपि भवितुमर्हति । एतेन प्रत्येकं व्यापारिनेतृणां स्मरणमपि भवति यत् तेषां व्यावसायिकक्रियाकलापेषु कानूनानां नियमानाञ्च पालनम् अवश्यं करणीयम्, अखण्डतायाः निष्पक्षतायाश्च सिद्धान्ताधारितं स्वव्यापारस्य संचालनं च करणीयम्। तत्सह, उद्यमैः भ्रष्टाचारस्य, अनियमिततायाः च निवारणाय सुदृढं आन्तरिकं पर्यवेक्षणतन्त्रमपि स्थापयितव्यम् । कृतेविदेशं गच्छन् स्वतन्त्रं स्टेशनम् उद्यमानाम् कृते अनुपालनप्रबन्धनम् अपि अधिकं महत्त्वपूर्णम् अस्ति । विभिन्नेषु देशेषु क्षेत्रेषु च कानूनेषु, विनियमेषु, व्यापारपर्यावरणेषु च भेदाः सन्ति । उद्यमानाम् स्थानीयनीतिविनियमानाम् गहनबोधः, बौद्धिकसम्पत्त्याधिकारस्य सम्मानः, करव्यवस्थानां अनुपालनं, तेषां व्यावसायिकक्रियाकलापाः कानूनीरूपेण अनुरूपाः च इति सुनिश्चितं कर्तुं च आवश्यकम्। केवलं कानूनी अनुपालनस्य आधारेण एव उद्यमाः विपण्यस्य विश्वासं सम्मानं च जित्वा स्थायिविकासं प्राप्तुं शक्नुवन्ति । अन्यथा एकदा भवन्तः कानूनीविवादे पतन्ति तदा भवन्तः न केवलं आर्थिकहानिम् अनुभविष्यन्ति, अपितु कम्पनीयाः ब्राण्ड्-प्रतिबिम्बं क्षतिं कुर्वन्ति, अन्तर्राष्ट्रीयविपण्ये भवतः प्रतिस्पर्धां च प्रभावितं कुर्वन्ति अनुशासनं नियमं च उल्लङ्घयन्तं अध्यक्षं पश्यन् तस्य व्यवहारेण यत्र सः कार्यं करोति स्म तस्य कम्पनीयाः उपरि महती आघातः अभवत् । कम्पनीयाः प्रतिष्ठा क्षतिग्रस्ता भवति, निवेशकानां विश्वासः न्यूनः भवति, कर्मचारिणां मनोबलं न्यूनं भवति । एतेन उद्यमानाम् दैवस्य उपरि नेतारः चरित्रस्य व्यवहारस्य च निर्णायकः प्रभावः पूर्णतया दर्शितः ।विदेशं गच्छन् स्वतन्त्रं स्टेशनम् उद्यमाः एतत् चेतावनीरूपेण गृहीत्वा नेतारणाम् चयनं प्रशिक्षणं च केन्द्रीक्रियन्ते। एकः दूरदर्शी, नैतिकः, उत्तरदायी च नेता जटिले अन्तर्राष्ट्रीयविपण्ये निरन्तरं अग्रे गन्तुं उद्यमस्य नेतृत्वं कर्तुं शक्नोति। तत्सह, उद्यमैः कर्मचारिणां कानूनीजागरूकतां व्यावसायिकनीतिशिक्षणं च सुदृढं कर्तव्यं येन उत्तमं निगमसंस्कृतेः वातावरणं निर्मातुं शक्यते। प्रत्येकं कर्मचारी अवगच्छतु यत् केवलं कानूनस्य पालनेन, अखण्डतायाः पालनेन च कम्पनी विकसितुं वर्धयितुं च शक्नोति, व्यक्तिः च मूल्यं साक्षात्कर्तुं शक्नोति। संक्षेपेण, राजनैतिकक्षेत्रे भ्रष्टाचारविरोधी वा वाणिज्यक्षेत्रे नवीनताविकासः वा, अस्माभिः कानूनी नैतिकसिद्धान्तानां अनुसरणं करणीयम्। एवं एव वयं न्यायपूर्णं, न्याय्यं, व्यवस्थितं च सामाजिकं वातावरणं निर्माय आर्थिकसमृद्धिं प्रगतिं च प्रवर्धयितुं शक्नुमः।