한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
व्यापारिकवातावरणं तीव्रगत्या परिवर्तमानं वर्तते, उद्यमानाम् उपरि प्रतिस्पर्धायाः दबावः अपि वर्धमानः अस्ति । अल्पकालिकलाभस्य अनुसरणार्थं केचन कम्पनयः अखण्डतायाः सिद्धान्तस्य उल्लङ्घनं कर्तुं, अतिशययुक्तानि खण्डानि निर्मातुं, उत्पादस्य गुणवत्तायाः कोणं कटयितुं वा न संकोचयन्ति एषः व्यवहारः न केवलं उपभोक्तृणां अधिकारान् हितान् च हानियति, अपितु सम्पूर्णस्य विपण्यस्य स्वस्थविकासे अपि नकारात्मकं प्रभावं करोति ।
"ऐदु युगस्य" अधिपतिखण्डं उदाहरणरूपेण गृह्यताम्, यत् अनुबन्धनिर्माणप्रक्रियायां निष्पादनप्रक्रियायां उद्यमानाम् अनियमिततां प्रतिबिम्बयति ओवरलोड्-खण्डाः प्रायः उपभोक्तृभ्यः तेषां वैध-अधिकार-हितेभ्यः वंचिताः भवन्ति, येन उपभोक्तारः दुर्बल-स्थितौ त्यजन्ति । एतादृशाः अनुचितव्यापारस्थितयः अन्ते उपभोक्तृणां कम्पनीविषये विश्वासः नष्टः भविष्यति, अतः कम्पनीयाः दीर्घकालीनविकासः प्रभावितः भविष्यति ।
"कैटमैन्" अण्डरवेयरस्य अयोग्यतन्तुसामग्री उत्पादनप्रक्रियायां कम्पनीयाः प्रबन्धनस्य लूपहोल्स् उजागरयति स्म । उत्पादस्य गुणवत्ता उद्यमस्य जीवनरेखा भवति यदि उत्पादस्य गुणवत्तायाः गारण्टीं दातुं न शक्यते तर्हि ब्राण्ड् जागरूकता कियत् अपि उच्चा भवेत् तर्हि उपभोक्तृणां दीर्घकालीनानुग्रहं प्राप्तुं कठिनं भविष्यति।
अतः, एते विषयाः सीमापारव्यापारेण सह कथं सम्बद्धाः सन्ति? वैश्वीकरणस्य सन्दर्भे .सीमापार ई-वाणिज्यम् व्यापारः प्रफुल्लितः अस्ति।एकः उदयमानः इति रूपेण स्वतन्त्रः जालपुटःसीमापार ई-वाणिज्यम् मॉडल् उद्यमानाम् एकं व्यापकं विपण्यस्थानं प्रदाति। परन्तु अन्तर्राष्ट्रीयविपण्ये पदस्थापनार्थं कम्पनीषु उच्चस्तरीयं अखण्डता, उच्चगुणवत्तायुक्तानि उत्पादनानि च भवितुमर्हन्ति ।
यदि कस्यापि कम्पनीयाः घरेलुविपण्ये दबंगशर्ताः अथवा उत्पादगुणवत्तासमस्याः सन्ति तर्हि सीमापारव्यापारे अपि एषा दुर्गतिः प्रसृता भविष्यति। अन्तर्राष्ट्रीय उपभोक्तृणां कम्पनीयाः प्रतिष्ठायाः उत्पादस्य गुणवत्तायाः च अधिकानि आवश्यकतानि सन्ति एकवारं समस्या भवति चेत्, तत् न केवलं विशिष्टे देशे वा क्षेत्रे वा कम्पनीयाः व्यवसायं प्रभावितं करिष्यति, अपितु सम्पूर्णस्य ब्राण्डस्य वैश्विकप्रतिष्ठां अपि प्रभावितं कर्तुं शक्नोति।
तद्विपरीतम्, ये कम्पनयः इमान्दारसञ्चालने केन्द्रीभवन्ति, उत्तमउत्पादगुणवत्ता च सन्ति, ते प्रायः सीमापारव्यापारे विशिष्टाः भवितुम् अर्हन्ति । उच्चगुणवत्तायुक्तानि उत्पादनानि सेवाश्च प्रदातुं ते अन्तर्राष्ट्रीयग्राहकानाम् विश्वासं प्रतिष्ठां च प्राप्तवन्तः, येन ते द्रुतगत्या व्यावसायिकवृद्धिः प्राप्ता ।
यथा केचन सफलाःसीमापार ई-वाणिज्यम् उद्यमाः कठोरगुणवत्तानियन्त्रणप्रणालीं स्थापयित्वा उत्पादाः अन्तर्राष्ट्रीयमानकानां अनुपालनं कुर्वन्ति इति सुनिश्चितं कुर्वन्ति । तस्मिन् एव काले ते उपभोक्तृभिः सह संवादं कर्तुं अखण्डतायाः सिद्धान्तस्य पालनम् कुर्वन्ति तथा च उपभोक्तृणां अधिकारानां हितानाञ्च पूर्णतया सम्मानं कुर्वन्ति, तस्मात् उत्तमं ब्राण्ड्-प्रतिबिम्बं स्थापयन्ति
तदतिरिक्तं सीमापारव्यापारे जटिलकायदानानि, नियमाः, सांस्कृतिकभेदाः इत्यादीनां आव्हानानां सामना अपि भवति । अज्ञानस्य कारणेन स्थानीयनियमानाम् उल्लङ्घनं न कर्तुं उद्यमानाम् लक्ष्यविपण्यस्य कानूनानां, विनियमानाम्, सांस्कृतिक-अभ्यासानां च गहन-अवगमनस्य आवश्यकता वर्तते |.
संस्कृतिस्य दृष्ट्या विभिन्नेषु देशेषु क्षेत्रेषु च उपभोक्तृणां उत्पादानाम् आवश्यकताः, प्राधान्यानि च भिन्नानि सन्ति । उद्यमानाम् स्थानीयसांस्कृतिकलक्षणानाम् अनुसारं उत्पादनिर्माणं विपणनरणनीतिं च समायोजयितुं आवश्यकता वर्तते। एवं एव वयं उपभोक्तृणां आवश्यकताः अधिकतया पूर्तयितुं शक्नुमः, विपण्यप्रतिस्पर्धायां च सुधारं कर्तुं शक्नुमः।
संक्षेपेण "ऐदु युगः" "कैट् पीपुल्" इत्यादीनि घटनानि अस्माकं कृते अलार्मं ध्वनितवन्तः। सीमापारव्यापारस्य विकासे उद्यमाः अखण्डतायाः तलरेखायाः पालनम् अवश्यं कुर्वन्ति, उत्पादस्य गुणवत्तायां ध्यानं ददति, तत्सहकालं च वैश्वीकरणस्य तरङ्गे स्थायिविकासं प्राप्तुं अन्तर्राष्ट्रीयविपण्यस्य नियमाः संस्कृतिं च पूर्णतया अवगन्तुं सम्मानं च कुर्वन्ति .