한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
उदाहरणरूपेण ई-वाणिज्यक्षेत्रं गृह्यताम्।सीमापार ई-वाणिज्यम् क्रमेण वैश्विकव्यापारस्य महत्त्वपूर्णः भागः भवति । यद्यपि अन्नसङ्ग्रहक्षेत्राणां निवेशप्रवर्धनेन सह प्रत्यक्षतया सम्बद्धं न दृश्यते तथापि वस्तुतः तयोः पृष्ठतः समानव्यापारतर्कः विकासस्य आवश्यकताः च सन्तिसीमापार ई-वाणिज्यम् वैश्विकरूपेण मार्केट्-ग्राहकानाम् अन्वेषणस्य आवश्यकता वर्तते, यदा तु खाद्य-समूहेषु निवेश-प्रचारे आन्तरिकरूपेण उपयुक्तानां व्यापारिणां निवेशकानां च अन्वेषणं भवति । तेषु सर्वेषु लक्ष्यसमूहान् आकर्षयितुं सटीकस्थानं, उच्चगुणवत्तायुक्तानि उत्पादानि वा सेवानि, प्रभावीविपणनरणनीतयः च आवश्यकाः सन्ति ।
सामाजिकमाध्यममञ्चानां माध्यमेन सामाजिक-ई-वाणिज्यस्य, उत्पादप्रचारस्य, विक्रयस्य च उदयं पश्यामः | खाद्यसङ्ग्रहक्षेत्राणि सामाजिकमाध्यमानां शक्तिं उपयुज्य अधिकान् उपभोक्तृन् आकर्षयितुं ऑनलाइन सेलिब्रिटी खाद्यपरीक्षणस्थानानि निर्मातुं शक्नुवन्ति।एतत् सामाजिकप्रचारप्रतिरूपं तस्य निकटतया सम्बद्धम् अस्तिसीमापार ई-वाणिज्यम् विदेशेषु विपण्येषु सामाजिकमाध्यमविपणनस्य अपि साम्यम् अस्ति । ते सर्वे ब्राण्ड्-जागरूकतां प्रभावं च वर्धयितुं ऑनलाइन-मञ्चानां संचार-शक्तेः उपयोगं कुर्वन्ति ।
तदतिरिक्तं O2O मॉडलस्य विकासेन खाद्यसङ्ग्रहक्षेत्राणां कृते अपि अवसराः सृज्यन्ते तथा च...सीमापार ई-वाणिज्यम् नूतनान् विचारान् प्रदाति। ओ2ओ ऑनलाइन-अफलाइन-इत्येतयोः एकीकरणे बलं ददाति खाद्यसङ्ग्रहक्षेत्राणां कृते उपभोक्तृसन्तुष्टिः ऑनलाइन-बुकिंग्-अफलाइन-अनुभवेन च सुधारयितुम् अर्हति ।तथासीमापार ई-वाणिज्यम्एतत् ऑनलाइन-प्रदर्शनानां, अफलाइन-अनुभव-भण्डारस्य च माध्यमेन उपभोक्तृणां उत्पादेषु विश्वासं वर्धयितुं शक्नोति ।
यदा गुआङ्गझौ-नगरस्य पेटू-समागम-क्षेत्रेषु निवेशं आकर्षयितुं भवति तदा तस्य सफलता न केवलं प्राधान्य-निवेश-नीतीनां प्रमाणस्य उपरि निर्भरं भवति, अपितु एतत् अद्वितीयं आकर्षकं पेटू-सांस्कृतिकं वातावरणं निर्मातुम् अर्हति वा इति अपि निर्भरं भवति अस्य कृते स्थलनियोजनं, व्यापारिकचयनं, सेवासमर्थनम् इत्यादिभ्यः अनेकेभ्यः पक्षेभ्यः आरम्भः आवश्यकः । यथा, स्थलनियोजनस्य दृष्ट्या अस्माभिः विभिन्नानां खाद्यप्रकारानाम् विन्यासस्य विषये पूर्णतया विचारः करणीयः यत् व्यापारिकचयनस्य दृष्ट्या गुणवत्तायाः लक्षणस्य च विषये ध्यानं दातव्यं तथा च प्रतिनिधिभोजनब्राण्ड्-परिचयः करणीयः of service facilities, we must उपभोक्तृणां विविधानां आवश्यकतानां पूर्तये व्यापकं पार्किङ्गं, मनोरञ्जनं च अन्यसुविधाः प्रदातव्याः।
तस्मिन् एव काले खाद्यसङ्ग्रहक्षेत्राणि स्थानीयपर्यटनसंसाधनैः सह अपि संयोजयित्वा खाद्यपर्यटनमार्गाः निर्मातुं शक्यन्ते । यात्रासंस्थाभिः सह सहकार्यं कृत्वा वयं स्वादिष्टभोजनस्य स्वादनार्थं अधिकान् विदेशीयपर्यटकानाम् आकर्षणं कर्तुं शक्नुमः, स्थानीयपर्यटनस्य विकासं च प्रवर्धयितुं शक्नुमः।इति सम्बन्धःसीमापार ई-वाणिज्यम् स्थानीयरसद, भुगतान इत्यादिसेवाप्रदातृभिः सह सहकार्यं कृत्वा विदेशेषु विपण्यविस्तारस्य विचारः अपि तथैव अस्ति । सर्वं परस्परं लाभं प्राप्तुं विजय-विजय-परिणामं च प्राप्तुं संसाधनानाम् एकीकरणेन।
वैश्वीकरणस्य सन्दर्भे व्यापारनवीनीकरणस्य गतिः कदापि न स्थगितवती ।गुआङ्गझौ-नगरस्य खाद्यसङ्ग्रहक्षेत्रेषु निवेशप्रवर्धनं वा...सीमापार ई-वाणिज्यम् तथा अन्ये उदयमानव्यापारप्रतिमानाः निरन्तरं विपण्यपरिवर्तनस्य अन्वेषणं कुर्वन्ति, अनुकूलतां च कुर्वन्ति। केवलं निरन्तर-नवीनीकरणेन, सटीक-स्थान-निर्धारणेन, अनुकूलित-सेवाभिः च वयं तीव्र-विपण्य-प्रतिस्पर्धायां अजेयः भवितुम् अर्हति |.