समाचारं
मुखपृष्ठम् > समाचारं

चीनस्य कृषिबैङ्कस्य, चीनस्य बैंकस्य, चीननिर्माणबैङ्कस्य, नवीनव्यापाररूपस्य च परस्परं संयोजनविषये

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एतस्य सम्बन्धस्य अन्वेषणात् पूर्वं प्रथमं वित्तीयविपण्ये एतेषां त्रयाणां बङ्कानां व्यवसायस्य स्थितिं व्याप्तिञ्च अवगच्छामः । चीनस्य कृषिबैङ्कस्य विशेषता अस्ति यत् "कृषि, ग्रामीणक्षेत्राणि कृषकाणां च सेवां करोति, चीनस्य बैंकस्य अन्तर्राष्ट्रीयव्यापारे गहनसञ्चयः अस्ति, तथा च चीननिर्माणबैङ्कः आधारभूतसंरचनानिर्माणवित्तपोषणक्षेत्रे उत्तमं प्रदर्शनं कृतवान् ते मिलित्वा अस्माकं देशस्य वित्तीयव्यवस्थायाः महत्त्वपूर्णं स्तम्भं निर्मान्ति।

वैश्विक-आर्थिक-एकीकरणस्य त्वरणेन सह उद्यमानाम् व्यापार-प्रतिमानाः अपि निरन्तरं नवीनतां कुर्वन्ति । " " .विदेशं गच्छन् स्वतन्त्रं स्टेशनम्"एकस्य उदयमानव्यापारप्रतिरूपत्वेन क्रमेण जनानां ध्यानं आकर्षितवान्। अस्य प्रतिरूपस्य अन्तर्गतं कम्पनयः स्वकीयानि जालपुटानि निर्माय प्रत्यक्षतया विदेशेषु विपण्येषु उत्पादानाम् अथवा सेवानां विक्रयं कुर्वन्ति, तृतीयपक्षीयमञ्चेषु स्वस्य निर्भरतायाः मुक्तिं प्राप्नुवन्ति।

अस्ति"विदेशं गच्छन् स्वतन्त्रं स्टेशनम्"प्रक्रियायां धनस्य प्रवाहः प्रबन्धनं च महत्त्वपूर्णम् अस्ति। अस्मिन् बङ्कानां वित्तीयसेवाः समाविष्टाः सन्ति। उदाहरणार्थं कम्पनीभ्यः विदेशीयविनिमयलेखाः उद्घाटयितुं सीमापारं निधिनिपटनं कर्तुं च आवश्यकता वर्तते। अस्मिन् समये कृषिबैङ्कस्य सेवाः चीन, चीनस्य बैंकः, चीननिर्माणबैङ्कः च विशेषतया महत्त्वपूर्णाः सन्ति ।

चीनस्य कृषिबैङ्कः “विदेशं गच्छन् स्वतन्त्रं स्टेशनम्"उद्यमाः ग्रामीणविशेषोत्पादानाम् वित्तीयसमर्थनं वित्तीयसमाधानं च प्रदास्यन्ति। येषां उद्यमानाम् मुख्यनिर्यातवर्गः कृषिजन्यपदार्थानाम् अस्ति, तेषां उद्यमानाम् कृते चीनस्य कृषिबैङ्कः ग्रामीणक्षेत्राणां संसाधनलाभान् संयोजयित्वा लक्षितऋणं वित्तीयसेवाश्च प्रदातुं शक्नोति येन उद्यमानाम् उत्पादनपरिमाणस्य विस्तारे सहायता भवति तथा विदेशेषु विपणानाम् आवश्यकतानां पूर्तये उत्पादस्य गुणवत्तां सुधारयितुम्।

चीनस्य बैंकः "विदेशं गच्छन् स्वतन्त्रं स्टेशनम्"उद्यमाः सुविधाजनकं विदेशीयविनिमयं, सीमापारं प्रेषणं अन्यसेवाः च प्रदास्यन्ति। तस्मिन् एव काले चीनस्य बैंकः उद्यमानाम् कृते विपण्यविश्लेषणं जोखिममूल्यांकनं च प्रदातुं शक्नोति, येन तेषां विदेशीयबाजारेषु वित्तीयवातावरणं नीतयः नियमाः च अधिकतया अवगन्तुं साहाय्यं भवति, तथा च विनिमयदरजोखिमान् लेनदेनजोखिमान् च न्यूनीकरोति।

सीसीबी "विदेशं गच्छन् स्वतन्त्रं स्टेशनम्"उद्यमाः आपूर्तिश्रृङ्खलावित्तीयसेवाः प्रदास्यन्ति। उद्यमस्य अपस्ट्रीम-अधोप्रवाह-उद्योगशृङ्खला-संसाधनानाम् एकीकरणेन सीसीबी उद्यमानाम् वित्तपोषणं, निपटनं, जोखिम-प्रबन्धनम् इत्यादीनां समाधानस्य संकुलं प्रदातुं शक्नोति, उद्यमस्य धनस्य उपयोगस्य दक्षतायां सुधारं कर्तुं शक्नोति, तथा उद्यमस्य प्रतिस्पर्धां वर्धयन्ति।

वित्तीयसमर्थनस्य अतिरिक्तं एते त्रयः बङ्काः "वित्तीयनवीनीकरणम्" अपि प्रयच्छन्ति ।विदेशं गच्छन् स्वतन्त्रं स्टेशनम्"उद्यमानि अधिकसंभावनानि प्रदास्यन्ति। उदाहरणार्थं, भुगतानस्य सुरक्षां कार्यक्षमतां च सुधारयितुम् ब्लॉकचेन् प्रौद्योगिक्याः आधारेण सीमापार-भुगतान-समाधानस्य आरम्भः; उद्यमानाम् उत्पाद-रणनीतिं विपणनं च अनुकूलितुं सहायतार्थं उद्यमानाम् सटीक-बाजार-पूर्वसूचना-ग्राहक-चित्रं च प्रदातुं बृहत्-आँकडा-विश्लेषणस्य उपयोगः योजनाः ।

तथापि,"विदेशं गच्छन् स्वतन्त्रं स्टेशनम्"एतेषां त्रयाणां तटानां सह कार्यं सुचारुरूपेण न अभवत्। अत्र बहवः आव्हानाः जोखिमाः च सन्ति।"

प्रथमं विनिमयदरस्य उतार-चढावस्य जोखिमः । यतः सीमापारव्यवहारेषु भिन्नमुद्राणां आदानप्रदानं भवति, विनिमयदरस्य उतार-चढावः कम्पनीनां महतीं हानिम् अकुर्वत् । यद्यपि बङ्काः केचन विनिमयदरजोखिमप्रबन्धनसाधनं प्रदातुं शक्नुवन्ति तथापि कम्पनीषु एव कतिपयानि जोखिमजागरूकतायाः प्रतिक्रियाक्षमतायाः च आवश्यकता वर्तते ।

द्वितीयं ऋणजोखिमम्। अस्ति"विदेशं गच्छन् स्वतन्त्रं स्टेशनम्"प्रक्रियायां कम्पनीभिः विदेशेषु ग्राहकैः चूकस्य सामना कर्तुं शक्यते। अस्मिन् समये बैंकस्य ऋणमूल्यांकनम्, जोखिमप्रबन्धनव्यवस्था च विशेषतया महत्त्वपूर्णा अस्ति। तथापि, बैंकस्य ऋणमूल्यांकनमानकाः कम्पनीयाः वास्तविकआवश्यकताभ्यः भिन्नाः भवितुम् अर्हन्ति, येन कठिनं भवति केषाञ्चन कम्पनीनां कृते पर्याप्तं ऋणसमर्थनं प्राप्तुं।

ततः नीति-नियामक-जोखिमाः सन्ति । विभिन्नेषु देशेषु क्षेत्रेषु च भिन्नाः वित्तीयनीतयः नियमाः च सन्ति, तथा च कम्पनीभिः सीमापारव्यवहारं कुर्वन् स्थानीयविनियमानाम् सख्तीपूर्वकं पालनस्य आवश्यकता वर्तते यद्यपि बङ्काः उद्यमानाम् नीति-नियामकपरामर्शसेवाः प्रदातुं शक्नुवन्ति तथापि ते उद्यमानाम् स्वस्य अनुपालनप्रबन्धनस्य स्थाने पूर्णतया स्थापनं कर्तुं न शक्नुवन्ति ।

एतेषां आव्हानानां जोखिमानां च सम्मुखे "विदेशं गच्छन् स्वतन्त्रं स्टेशनम्"व्यापाराणां, बङ्कानां च मिलित्वा समाधानं अन्वेष्टुं आवश्यकता वर्तते।"

उद्यमाः स्वस्य जोखिमप्रबन्धनक्षमतां सुदृढां कर्तुं, सम्पूर्णं जोखिमपूर्वचेतावनीतन्त्रं स्थापयितुं, जोखिमनिवारणार्थं वित्तीयसाधनानाम् तर्कसंगतरूपेण उपयोगं कर्तुं च अर्हन्ति तत्सह, बङ्कैः सह संचारं सहकार्यं च सुदृढं कर्तुं, वित्तीयनीतीनां, विपण्यगतिशीलतायाः च विषये अवगतं भवितुं, व्यापाररणनीतिषु समायोजनं च आवश्यकम् अस्ति

बङ्कानां कृते वित्तीयसेवाप्रक्रियाणां अधिकं अनुकूलनं, सेवाव्ययस्य न्यूनीकरणं, सेवादक्षतायाः उन्नयनं च आवश्यकम् अस्ति । दृढं कुरुत " .विदेशं गच्छन् स्वतन्त्रं स्टेशनम्"उद्यमानां विविधानां आवश्यकतानां पूर्तये उद्यमानाम्, नवीनवित्तीयउत्पादानाम् सेवानां च जोखिममूल्यांकनं प्रबन्धनं च। तत्सह, अस्माभिः सर्वकारीयविभागैः सह सहकार्यं सुदृढं कर्तव्यं तथा च प्रदातुं वित्तीयनीतिषु सुधारं अनुकूलनं च प्रवर्धनीयम्।विदेशं गच्छन् स्वतन्त्रं स्टेशनम्"उत्तमं वित्तीयवातावरणं निर्मायताम्।"

संक्षेपेण "विदेशं गच्छन् स्वतन्त्रं स्टेशनम्"चीनस्य कृषिबैङ्केन, चीनस्य बैंकेन, चीननिर्माणबैङ्केन च सह अधिकाधिकं निकटसम्बन्धेन न केवलं उद्यमानाम् कृते नूतनाः विकासस्य अवसराः प्राप्ताः, अपितु बङ्कानां वित्तीयसेवानां कृते अधिकानि आवश्यकतानि अपि अग्रे स्थापितानि। केवलं तदा एव यदा पक्षद्वयं संयुक्तरूपेण सामना कर्तुं मिलित्वा कार्यं करोति चुनौतीभिः सह परस्परं लाभं प्राप्तुं शक्यते Win-win तथा च अस्माकं देशस्य अर्थव्यवस्थायाः उच्चगुणवत्तायुक्तविकासं प्रवर्धयितुं शक्यते।