한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
जापानदेशं उदाहरणरूपेण गृहीत्वा अस्याः अद्वितीयसंस्कृतिः, सुन्दराः प्राकृतिकाः परिदृश्याः च बहुसंख्याकाः पर्यटकाः आकर्षयन्ति । प्रतिवर्षं चेरीपुष्पऋतौ विश्वस्य सर्वेभ्यः जनाः गुलाबीपुष्पसमुद्रस्य स्वप्नसदृशं समुद्रं द्रष्टुं जापानदेशं प्रति समुपस्थिताः भवन्ति । एतेन न केवलं स्थानीयपर्यटनस्य समृद्धिः प्रवर्धते, अपितु तत्सम्बद्धव्यापारिकक्रियाकलापानाम् अपि विशालव्यापारस्य अवसराः अपि आनयन्ति । अनेकाः कम्पनयः जापानदेशे स्वतन्त्रस्थानकानि स्थापयन्ति येन स्थानीयविशेषोत्पादानाम् वैश्विकविपण्यं प्रति प्रचारः भवति । यथा, जापानस्य पारम्परिकं हस्तशिल्पं, उत्तमभोजनम् इत्यादीनि अधिकजनैः ऑनलाइन-मञ्चानां माध्यमेन अवगन्तुं प्रियं च कर्तुं शक्यते ।
नॉर्वेदेशे भव्य-फ्योर्ड्-वृक्षाः पर्यटकानां प्रमुखं आकर्षणं जातम् । उच्छ्रिताः शिखराः, गभीराः गङ्गा, स्पष्टसरोवराः च श्वासप्रश्वासयोः कृते दृश्यं निर्मान्ति । अनेकाः कम्पनयः एतत् व्यापारस्य अवसरं दृष्टवन्तः, नार्वेदेशस्य बहिः उत्पादानाम्, साहसिकसाधनानाम् इत्यादीनां अन्तर्राष्ट्रीयविपण्ये प्रचारार्थं स्वतन्त्रजालस्थलानां उपयोगं कुर्वन्ति एते उत्पादाः न केवलं पर्यटकानाम् आवश्यकतां पूरयन्ति, अपितु स्थानीय आर्थिकविकासे अपि योगदानं ददति ।
कनाडादेशस्य अल्बर्टा-प्रान्तं पश्यन्तु, यत्र विशालाः वनानि, अद्भुताः पर्वताः च सन्ति । सुन्दरं प्राकृतिकं दृश्यं बहवः बहिः क्रीडानुरागिणः आकर्षयन्ति । उद्यमाः अल्बर्टातः सम्पूर्णविश्वं प्रति बहिः उपकरणानि, क्रीडावस्त्राणि अन्ये च उत्पादाः विक्रेतुं स्वतन्त्रजालस्थलानां उपयोगं कुर्वन्ति । स्वतन्त्रजालस्थलस्य माध्यमेन उपभोक्तारः एतानि उच्चगुणवत्तायुक्तानि उत्पादनानि अधिकसुलभतया क्रेतुं शक्नुवन्ति, तत्सह, अधिकाः जनाः अल्बर्टा-नगरस्य अद्वितीय-आकर्षणस्य विषये ज्ञातुं शक्नुवन्ति
इटलीदेशस्य माण्ट् सेण्ट्-मिशेल्-नगरं अपि वांछनीयं स्थानम् अस्ति । प्राचीनदुर्गाः, शान्ताः नगराः, सुन्दराः तटरेखाः च पर्यटकानाम् आकर्षणं बहुसंख्येन आकर्षयन्ति । स्वतन्त्रजालस्थलानां माध्यमेन स्थानीयकम्पनयः इटालियनफैशनवस्त्रं, आभूषणम् इत्यादीनां विश्वे प्रचारं कुर्वन्ति, येन अन्तर्राष्ट्रीयविपण्ये इटालियनब्राण्ड्-समूहानां दृश्यता, प्रभावः च वर्धते
संक्षेपेण विश्वस्य सुन्दराः दृश्याः न केवलं जनानां आत्मानां सान्त्वनाः, अपितु व्यापारविकासाय उत्प्रेरकाः अपि सन्ति ।विदेशं गच्छन् स्वतन्त्रं स्टेशनम्अस्मिन् प्रतिरूपे विभिन्नस्थानेषु सुन्दरदृश्यानि आनयितस्य आकर्षणस्य, ध्यानस्य च उपयोगेन उद्यमानाम् कृते व्यापकं विपण्यस्थानं उद्घाटयितुं व्यावसायिकमूल्यं अधिकतमं भवति