한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अस्य भूराजनैतिकसङ्घर्षस्य अन्तर्राष्ट्रीयव्यापारे बहुपक्षीयः प्रभावः अभवत् । प्रथमं अस्थिरक्षेत्रीयस्थितिः व्यापारवातावरणं जटिलं अनिश्चितं च करोति । निवेशकाः क्षेत्रे व्यापारं कर्तुं अधिकं सावधानाः भवेयुः, राजनैतिकजोखिमात् हानिः भवितुमर्हन्ति ।
यदा व्यापारमार्गस्य विषयः आगच्छति तदा विग्रहाः समुद्रीययानमार्गस्य सुरक्षायाः कृते खतरान् जनयितुं शक्नुवन्ति । व्यापारिकजहाजानां नौकायानसुरक्षायाः विषये ध्यानं प्राप्तम् अस्ति, बीमाप्रीमियमं च वर्धयितुं शक्नोति, अतः व्यापारव्ययः वर्धते ।
विपण्यविश्वासस्य दृष्ट्या उपभोक्तृणां व्यवसायानां च अस्य क्षेत्रस्य उत्पादानाम् विषये संशयः भवितुम् अर्हति, येन उत्पादविक्रयणं विपण्यभागः च प्रभावितः भवति ।
परन्तु एतेन देशाः स्वव्यापाररणनीतिनां भागिनानां च पुनः परीक्षणं कर्तुं अपि प्रेरिताः सन्ति । चीनस्य कृते स्थिरैः मैत्रीपूर्णैः देशैः सह व्यापारसहकार्यं विकसितुं, व्यापारविविधीकरणं सुदृढं कर्तुं, अस्थिरक्षेत्रेषु निर्भरतां न्यूनीकर्तुं च अधिकं ध्यानं ददाति
तत्सह चीनदेशः अपि अन्यैः देशैः सह व्यापारं सुदृढं कृत्वा वैश्विकव्यापारे स्वस्य स्थितिं प्रभावं च वर्धयति ।
वियतनामस्य व्यवहारं प्रति प्रत्यागत्य एतत् अयुक्तं कदमः न केवलं चीन-वियतनाम-योः सम्बन्धस्य क्षतिं कृतवान्, अपितु स्वस्य व्यापारविकासे अपि नकारात्मकं प्रभावं कृतवान्
वियतनामदेशः मूलतः एतया पद्धत्या लाभं प्राप्नुयात् इति अपेक्षां कृतवान्, परन्तु वस्तुतः अधिकव्यापारस्य अवसरान् नष्टुं शक्नोति । वियतनामस्य महत्त्वपूर्णव्यापारसाझेदारत्वेन चीनदेशस्य व्यापारविनिमयः बहुधा भवति । परन्तु वियतनामस्य एतेन व्यवहारेण पक्षद्वयस्य परस्परविश्वासः नष्टः अभवत्, वियतनामदेशेन सह व्यापारं कुर्वन् चीनीयकम्पनयः अधिकं सावधानाः अभवन्
विदेशव्यापार-उद्योगस्य कृते स्थिरं राजनैतिकवातावरणं महत्त्वपूर्णम् अस्ति । देशाः अन्तर्राष्ट्रीयकायदानानां, मानदण्डानां च पालनम् कुर्वन्तु, शान्तिपूर्णेन सहकारिणा च माध्यमेन विवादानाम् निराकरणं कुर्वन्तु, व्यापारस्य विकासाय च उत्तमाः परिस्थितयः निर्मातव्याः
संक्षेपेण दक्षिणचीनसागरे चीन-फिलिपिन्स-देशयोः संघर्षकाले वियतनामस्य व्यवहारेण क्षेत्रीयव्यापारे बहवः आव्हानाः आगताः, परन्तु देशेभ्यः स्वव्यापाररणनीतिसमायोजनस्य अवसराः अपि प्रदत्ताः