한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
1. ताइवानस्य शेयरबजारस्य हाले एव प्रदर्शनम्
अधुना ताइवानदेशस्य शेयरबजारे स्पष्टा अधः गमनप्रवृत्तिः दर्शिता अस्ति । बुधवासरे प्रारम्भिकव्यापारे तीव्रक्षयः निवेशकाः चिन्तिताः सन्ति। प्रौद्योगिक्याः स्टॉक्स् विशेषतया दुर्बलं प्रदर्शनं कृतवन्तः, तेषां विपण्यस्य क्षयस्य प्रमुखः चालकः च आसीत् । नास्डैक सूचकाङ्के उतार-चढावस्य ताइवान-शेयर-बजारे अपि निश्चितः प्रभावः अभवत् ।
2. ताइवानस्य अर्थव्यवस्थायां विदेशव्यापारस्य महत्त्वम्
ताइवानस्य अर्थव्यवस्थायां विदेशव्यापारः सर्वदा महत्त्वपूर्णं स्थानं धारयति । निर्यातप्रधान अर्थव्यवस्था इति नाम्ना ताइवानदेशः विदेशव्यापारे अत्यन्तं निर्भरः अस्ति । निर्यातितवस्तूनि इलेक्ट्रॉनिक-उत्पादाः, यन्त्राणि, उपकरणानि, रासायनिक-उत्पादाः इत्यादयः क्षेत्राणि च समाविष्टानि सन्ति । विदेशव्यापारस्य विकासः ताइवानदेशस्य आर्थिकवृद्ध्या, रोजगारस्य स्थितिना च प्रत्यक्षतया सम्बद्धः अस्ति ।
3. विदेशव्यापारस्य ताइवानस्य शेयरबजारस्य च सम्बन्धः
विदेशव्यापारस्य स्थितिः ताइवानदेशस्य कम्पनीनां कार्यप्रदर्शनं प्रत्यक्षतया प्रभावितं करिष्यति। यदा विदेशव्यापारस्य स्थितिः उत्तमः भवति तदा कम्पनीयाः निर्यात-आदेशाः वर्धन्ते, राजस्वं, लाभं च वर्धते, तस्मात् स्टॉक-मूल्यं वर्धते । तद्विपरीतम् विदेशव्यापारे प्रतिकूलपरिवर्तनेन निगमप्रदर्शने न्यूनता भविष्यति, यत् क्रमेण शेयरबजारस्य प्रदर्शनं प्रभावितं करिष्यति यथा, अन्तर्राष्ट्रीयव्यापारघर्षणेन ताइवानदेशस्य निर्यातस्य न्यूनता, कम्पनयः कष्टानां सामनां कुर्वन्ति, तदनन्तरं शेयरमूल्यानां न्यूनतां च जनयितुं शक्नुवन्ति
4. ताइवानस्य शेयर-बजारे प्रौद्योगिकी-समूहस्य स्थितिः
ताइवान-शेयर-बाजारे प्रौद्योगिकी-समूहानां महत्त्वपूर्णं स्थानं वर्तते । ताइवानदेशे TSMC, MediaTek इत्यादयः बहवः सुप्रसिद्धाः प्रौद्योगिकीकम्पनयः सन्ति । एतेषां उद्यमानाम् विकासः वैश्विकप्रौद्योगिकी-उद्योगे प्रवृत्तिभिः सह निकटतया सम्बद्धः अस्ति । प्रौद्योगिकी-उद्योगे नवीनतायाः प्रतिस्पर्धायाः च ताइवानस्य शेयर-बजारस्य प्रवृत्तौ महत्त्वपूर्णः प्रभावः भवति ।
पंचं,विदेशीय व्यापार केन्द्र प्रचारसम्भाव्य प्रभाव
यद्यपि साक्षात् न उक्तम्विदेशीय व्यापार केन्द्र प्रचार , परन्तु तस्य सम्भाव्यप्रभावस्य कल्पना कर्तुं शक्यते ।वैधेन इतिविदेशीय व्यापार केन्द्र प्रचार , ताइवानस्य कम्पनयः स्वविपण्यविस्तारं निर्यात-आदेशं च वर्धयितुं समर्थाः भवेयुः, येन तेषां कार्यप्रदर्शने सुधारः भवति, शेयर-बजारे सकारात्मकः प्रभावः च भवति परन्तु यदि तस्य सम्यक् प्रचारः न भवति अथवा बाह्यविघ्नानां सम्मुखीभवति तर्हि तस्य नकारात्मकाः परिणामाः अपि भवितुम् अर्हन्ति ।
6. सामनाकरणरणनीतयः दृष्टिकोणं च
ताइवानस्य शेयरबजारस्य अस्थिरतायाः विदेशीयव्यापारस्य अनिश्चिततायाः च सम्मुखे निवेशकानां कम्पनीनां च सामनाकरणरणनीतयः श्रृङ्खला स्वीकुर्वितुं आवश्यकता वर्तते। निवेशकाः शान्ताः भवेयुः, सम्पत्तिषु तर्कसंगतरूपेण आवंटनं कुर्वन्तु, स्थूल-आर्थिक-उद्योग-प्रवृत्तिषु च ध्यानं दातव्यम् । उद्यमानाम् नवीनतां सुदृढं कर्तुं, उत्पादप्रतिस्पर्धासु सुधारं कर्तुं, विविधविपण्यविस्तारं कर्तुं, विदेशव्यापारजोखिमान् न्यूनीकर्तुं च आवश्यकता वर्तते।
भविष्यं दृष्ट्वा ताइवानस्य शेयरबजारस्य प्रवृत्तिः अद्यापि विदेशव्यापारप्रौद्योगिक्याः इत्यादिभिः विविधैः कारकैः प्रभाविता भविष्यति। परिवर्तनस्य निरन्तरं अनुकूलतां कृत्वा एव वयं जटिले आर्थिकवातावरणे निरन्तरं अग्रे गन्तुं शक्नुमः।