한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सर्वप्रथमं यूरोपीयसङ्घस्य डम्पिंग-विरोधी-उपायानां चीनस्य बायोडीजल-निर्यात-कम्पनीषु प्रत्यक्षः प्रभावः भवति । निर्यातव्ययस्य वृद्ध्या अन्तर्राष्ट्रीयविपण्ये उद्यमानाम् प्रतिस्पर्धायां न्यूनता, आदेशानां न्यूनता, लाभान्तरस्य संपीडनं च अभवत् अनेककम्पनीनां विदेशेषु विपण्यरणनीतयः पुनः परीक्षितव्याः, नूतनानि वृद्धिबिन्दवः अन्वेष्टव्याः च । तत्सह, एतेन उद्योगस्य अन्तः एकीकरणं अनुकूलनं च प्रवर्धितं भवति, बलिष्ठाः अधिकं बलिष्ठाः भविष्यन्ति, दुर्बलाः च समाप्ताः भविष्यन्ति, अतः औद्योगिक उन्नयनस्य प्रचारः भवति ।
अमेरिके अधिकांश-बृहत्-कैप-प्रौद्योगिकी-भण्डारस्य न्यूनतायाः कारणेन वैश्विक-प्रौद्योगिकी-उद्योगस्य विकासस्य उपरि अपि छाया अभवत् । निवेशकानां विश्वासः कुण्ठितः अभवत्, पूंजीप्रवाहः परिवर्तितः, केषाञ्चन उदयमानप्रौद्योगिकीकम्पनीनां वित्तपोषणस्य कष्टं जातम्, विकासस्य गतिः च मन्दतां प्राप्तवती प्रौद्योगिकी-नवीनतायाः उपरि अवलम्बितस्य विदेशव्यापार-उद्योगस्य कृते एतत् निःसंदेहं एकं आव्हानं वर्तते | तथापि संकटस्य अन्तः अवसराः अपि सन्ति ।
अस्मिन् सन्दर्भे विदेशव्यापारकम्पनीभिः प्रचारपद्धतीनां नवीनीकरणं करणीयम् । पूर्वं पारम्परिकाः प्रचारपद्धतयः नूतनविपण्यस्थितेः अनुकूलतां प्राप्तुं न शक्नुवन्ति। लक्षितग्राहकानाम् सटीकस्थानं ज्ञातुं ब्राण्ड्-जागरूकतां वर्धयितुं च डिजिटल-विपणनम्, सामाजिक-माध्यमम्, सर्च-इञ्जिन-अनुकूलनम् इत्यादीनां साधनानां उपयोगः महत्त्वपूर्णा रणनीतिः अभवत् उदाहरणार्थं, सम्भाव्यग्राहकानाम् आकर्षणार्थं उद्योगज्ञानं उत्पादसूचनाः च साझां कर्तुं व्यावसायिकं निगमस्य ब्लॉगं निर्मायताम्;
तदतिरिक्तं उत्तमग्राहकसम्बन्धप्रबन्धनव्यवस्थायाः स्थापना अपि प्रमुखा अस्ति । ग्राहकस्य पृच्छनानां शीघ्रं प्रतिक्रियां ददातु, व्यक्तिगतसेवाः प्रदातुं, ग्राहकसन्तुष्टिं निष्ठां च सुदृढं कुर्वन्तु। ग्राहकानाम् मुखवाणीसञ्चारद्वारा कम्पनीयाः प्रभावस्य विस्तारं कुर्वन्तु। तत्सह, कच्चामालस्य स्थिरं आपूर्तिं सुनिश्चित्य उत्पादस्य गुणवत्तां च सुनिश्चित्य आपूर्तिकर्ताभिः सह सहकार्यं सुदृढं करणं निगमप्रतिस्पर्धासुधारार्थं महत्त्वपूर्णा गारण्टी अपि अस्ति
संक्षेपेण, जटिलवित्तीयस्थितेः सम्मुखे विदेशीयव्यापारकम्पनयः सक्रियरूपेण प्रतिक्रियां दातव्याः, प्रचाररणनीतयः लचीलेन समायोजिताः भवेयुः, अवसरान् गृह्णीयुः, स्थायिविकासं च प्राप्तुम् अर्हन्ति