समाचारं
मुखपृष्ठम् > समाचारं

"नकारात्मकसमीक्षाणां पृष्ठतः विपण्यघटनायाः विश्लेषणम्"।

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

क्रीडाविपण्ये प्रायः क्रीडायाः प्रतिष्ठा, विक्रयः च बहुभिः कारकैः प्रभावितः भवति । "पृथिवी रक्षाबल 6" इव अस्य ऑनलाइन मोड् एपिक् इत्यनेन सह दृढतया बद्धः अस्ति, यस्य परिणामेण खिलाडयः दुर्बलः अनुभवः भवति, यत् क्रमेण नकारात्मकसमीक्षाणां बहूनां संख्यां प्रेरितवान् इयं स्थितिः एकान्तप्रकरणं नास्ति, एतत् प्रतिबिम्बयति यत् वर्तमानस्य घोरप्रतिस्पर्धात्मके क्रीडाविपण्ये विकासकानां प्रकाशकानां च अधिकसावधानीपूर्वकं रणनीतयः निर्मातुं आवश्यकता वर्तते तथा च खिलाडयः आवश्यकतानां भावनानां च पूर्णतया विचारः करणीयः।

व्यापकदृष्ट्या एषा घटना अन्यक्षेत्रेषु विपण्यव्यवहारस्य अपि स्मरणं करोति । यथा, विदेशव्यापारविपण्ये प्रचाररणनीत्याः चयनमपि महत्त्वपूर्णम् अस्ति । "पृथिवीरक्षाबल 6" इत्यस्य ऑनलाइन-बन्धनवत् अनुचित-प्रचार-विधिः लक्षितग्राहकानाम् मध्ये आक्रोशं जनयितुं शक्नोति, अतः उत्पादविक्रयणं ब्राण्ड्-प्रतिबिम्बं च प्रभावितं कर्तुं शक्नोति

विदेशीयव्यापारजालस्थलानां प्रचारं उदाहरणरूपेण गृह्यताम् यदि भवान् विपणनपद्धतिषु अतिप्रधानं करोति तथा च उत्पादस्य गुणवत्तां उपयोक्तृआवश्यकता च अवहेलयति तर्हि उपयोक्तृहानिः भवितुम् अर्हति। यथा, स्पैम-ईमेल-प्रचारस्य अथवा मिथ्या-प्रचारस्य बृहत् परिमाणस्य उपयोगेन अल्पकालीनरूपेण किञ्चित् ध्यानं आकर्षयितुं शक्यते, परन्तु दीर्घकालं यावत्, एतेन कम्पनीयाः विश्वसनीयतायाः प्रतिष्ठायाः च क्षतिः भविष्यति

तद्विपरीतम् यदि भवान् उपयोक्तृ-अनुभवे ध्यानं दत्त्वा बहुमूल्यं सामग्रीं उच्चगुणवत्तायुक्तानि सेवानि च प्रदातुं शक्नोति तर्हि उपयोक्तृणां विश्वासं निष्ठां च प्राप्तुं शक्नोति । एषः उत्तमः क्रीडा इव अस्ति यः क्रीडकान् आकर्षयति, रोमाञ्चकारीकथानकैः, उत्तमचित्रैः, सुचारुसञ्चालनैः च उत्तमं प्रतिष्ठां निर्माति

अस्तिविदेशीय व्यापार केन्द्र प्रचार , अस्माभिः विपण्यपरिवर्तनेषु प्रवृत्तिषु च ध्यानं दातव्यम्। यथा यथा अन्तर्जालप्रौद्योगिक्याः विकासः निरन्तरं भवति तथा तथा उपयोक्तृणां आवश्यकताः व्यवहाराः च निरन्तरं परिवर्तन्ते । यदि भवन्तः समये एव स्वस्य प्रचार-रणनीतिं समायोजितुं न शक्नुवन्ति, समयस्य अनुकूलतां च न प्राप्नुवन्ति तर्हि भवन्तः सहजतया विपणेन निर्मूलिताः भविष्यन्ति।

तत्सह प्रतियोगिविश्लेषणमपि अत्यावश्यकम् । अस्माकं प्रतियोगिनां सत्त्वं दुर्बलतां च अवगत्य अस्माकं विपण्यां विशिष्टतां प्राप्तुं विभेदितप्रचाररणनीतयः उत्तमरीत्या विकसितुं साहाय्यं कर्तुं शक्यते। यथा क्रीडाविपण्ये, भिन्नाः शूटिंग्-क्रीडाः, एक्शन-क्रीडाः च क्रीडकानां ध्यानार्थं स्पर्धां कुर्वन्ति ।

संक्षेपेण, "पृथिवी रक्षाबल 6" इत्यस्य Steam नकारात्मकसमीक्षाघटना अस्मान् एकं उत्तमं प्रकरणं प्रदाति, यत् अस्मान् गेम मार्केटतः विदेशव्यापारबाजारपर्यन्तं विस्तारं कर्तुं शक्नोति तथा च अधिकं वैज्ञानिकं, उचितं, मानवीयं च प्रचाररणनीतिं कथं निर्मातव्यम् इति चिन्तयितुं शक्नोति दीर्घकालीनविकासं सफलतां च प्राप्तुं।