한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रथमं, राजनैतिकदृष्ट्या ओबामा इत्यस्य समर्थनं अमेरिकीनीतेः दिशां प्रभावितं कर्तुं शक्नोति। महत्त्वपूर्णा वैश्विक अर्थव्यवस्था इति नाम्ना अमेरिकादेशस्य नीतिसमायोजनस्य विदेशव्यापारस्य प्रतिरूपे गहनः प्रभावः भवति ।
द्वितीयं आर्थिकस्तरात् विश्लेषणं कुर्वन्तु। यदि हैरिस् सफलतया निर्वाचिता भवति तर्हि सा नूतनानां आर्थिकनीतीनां श्रृङ्खलां प्रवर्तयितुं शक्नोति । एताः नीतयः प्रत्यक्षतया परोक्षतया वा अन्तर्राष्ट्रीयव्यापारनियमेषु परिवर्तनं कर्तुं शक्नुवन्ति, येन देशानाम् विदेशव्यापाररणनीतिषु प्रभावः भवति ।
अपि च वैश्विकव्यापारे अमेरिकादेशस्य स्थितिं विचारयन्तु । ओबामा इत्यस्य समर्थनेन अमेरिकीव्यापारविषये अन्तर्राष्ट्रीयसमुदायस्य दृष्टिकोणस्य पुनर्मूल्यांकनं प्रवर्तयितुं शक्यते। तस्य परिणामेण अन्तर्राष्ट्रीयसहकार्यस्य प्रतिस्पर्धायाः च स्थितिः परिवर्तयितुं शक्नोति, येन विभिन्नेषु देशेषु विदेशीयव्यापारकम्पनीनां कृते नूतनाः अवसराः, आव्हानानि च आनयिष्यन्ति।
तदतिरिक्तं विपण्यविश्वासस्य अपेक्षायाः च दृष्ट्या। ओबामा हैरिस् इत्यस्य उम्मीदवारीं समर्थयति इति वार्ता निवेशकानां उपभोक्तृणां च मनोविज्ञानं प्रभावितं कर्तुं शक्नोति। एतेन वित्तीयविपण्ये उतार-चढावः भवितुम् अर्हति, येन विदेशव्यापारसम्बद्धानां उद्योगानां वित्तपोषणं, विपण्यमागधा च परोक्षरूपेण प्रभावः भविष्यति ।
संक्षेपेण, यद्यपि ओबामा इत्यस्य हैरिस् इत्यस्य उम्मीदवारीयाः समर्थनं अमेरिकादेशस्य आन्तरिकराजनीत्यां यावत् सीमितं दृश्यते तथापि वैश्वीकरणस्य सन्दर्भे तस्य सम्भाव्यः प्रभावः विदेशव्यापारक्षेत्रं अवश्यमेव प्रभावितं करिष्यति, अतः अस्माकं निरन्तरं ध्यानं गहनं च संशोधनं आवश्यकम् |.