समाचारं
मुखपृष्ठम् > समाचारं

दक्षिणचीनसागरे चीनस्य फिलिपिन्सस्य च द्वन्द्वस्य सन्दर्भे व्यापारे नूतनाः परिवर्तनाः सीमापारं ई-वाणिज्यस्य भविष्यं च

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीमापार ई-वाणिज्यम् अन्तिमेषु वर्षेषु अस्य विकासः तीव्रगत्या अभवत्, वैश्विकव्यापारस्य महत्त्वपूर्णः भागः च अभवत् । एतत् भौगोलिकप्रतिबन्धान् भङ्गयति, उपभोक्तृभ्यः विश्वस्य सर्वेभ्यः उत्पादेभ्यः सुविधानुसारं क्रेतुं शक्नोति ।

परन्तु अन्तर्राष्ट्रीयस्थितौ अशान्तिः अपि जनयतिसीमापार ई-वाणिज्यम् कतिपयानि आव्हानानि आनयति।यथा, व्यापारघर्षणं नीतिसमायोजनं च इत्यादयः कारकाः प्रभावितुं शक्नुवन्तिसीमापार ई-वाणिज्यम्परिचालनव्ययः तथा विपण्यप्रवेशः।

दक्षिणचीनसागरप्रकरणेन प्रभाविताः केषाञ्चन देशानाम् व्यापारसम्बन्धाः तनावपूर्णाः अभवन् ।एतस्य परिणामः भवितुम् अर्हतिसीमापार ई-वाणिज्यम्रसदः परिवहनं च अवरुद्धं भवति तथा च शुल्कनीतयः परिवर्तन्ते, अतः परिचालनस्य अनिश्चितता वर्धते ।

परन्तु अन्यतरे एतदपिसीमापार ई-वाणिज्यम् व्यवसायाः नूतनान् अवसरान् प्रददति। कम्पनयः स्वस्य आपूर्तिशृङ्खलानां अनुकूलनं कर्तुं, अधिकस्थिरभागिनान् अन्वेष्टुं, जोखिमान् न्यूनीकर्तुं च शक्नुवन्ति ।

कृतेसीमापार ई-वाणिज्यम् अभ्यासकानां कृते अन्तर्राष्ट्रीयस्थितौ परिवर्तनं प्रति तेषां निकटतया ध्यानं दत्त्वा समये एव रणनीतयः समायोजयितुं आवश्यकम्। यथा नूतनानां विपणानाम् उद्घाटनं, संवेदनशीलक्षेत्रेषु आश्रयस्य न्यूनीकरणं च ।

तस्मिन् एव काले, २.सीमापार ई-वाणिज्यम् तत्सम्बद्धानां उद्योगानां विकासाय अपि प्रवर्धयति ।रसदः, भुक्तिः च इत्यादयः उद्योगाः अनुकूलतां प्राप्तुं निरन्तरं नवीनतां कुर्वन्तिसीमापार ई-वाणिज्यम्आवश्यकताः सन्ति।

संक्षेपेण जटिला अन्तर्राष्ट्रीयस्थितौ,सीमापार ई-वाणिज्यम् यत्र आव्हानानि अवसराः च सह-अस्तित्वं प्राप्नुवन्ति तस्य परिस्थितेः सम्मुखीभवनम्। निरन्तरं नवीनतां कृत्वा परिवर्तनस्य अनुकूलतां कृत्वा एव वयं भविष्ये विपण्यां पदस्थानं प्राप्तुं शक्नुमः।