समाचारं
मुखपृष्ठम् > समाचारं

7th China International Import Expo and sports brand Lululemon: उदयमानव्यापारप्रतिमानस्य अवसराः चुनौतयः च

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एकः महत्त्वपूर्णः अन्तर्राष्ट्रीयः आर्थिकः व्यापारः च मञ्चः इति नाम्ना CIIE इत्यनेन अनेकानां घरेलुविदेशीयकम्पनीनां सहभागिता आकृष्टा अस्ति । लुलुलेमन् इत्यस्य योजनेन CIIE इत्यस्मिन् नूतनाः जीवनशक्तिः, हाइलाइट् च योजिताः । एतत् न केवलं ब्राण्डस्य स्वस्य सामर्थ्यं विकासनिश्चयं च प्रदर्शयति, अपितु अन्तर्राष्ट्रीयविपण्ये क्रीडाब्राण्ड्-विस्तारस्य नूतनावकाशान् अपि प्रदाति तत्सह, एतेन उच्चगुणवत्तायुक्तानां, फैशनयुक्तानां क्रीडापदार्थानाम् उपभोक्तृणां वर्धमानमागधा अपि प्रतिबिम्बितम् अस्ति ।

अधिकस्थूलदृष्ट्या एषा घटना वैश्विकव्यापारस्य विकासेन सह निकटतया सम्बद्धा अस्ति । अन्तर्जालप्रौद्योगिक्याः चालितः, २.सीमापार ई-वाणिज्यम् अयं तीव्रगत्या उन्नतः अभवत्, अन्तर्राष्ट्रीयव्यापारस्य महत्त्वपूर्णः भागः च अभवत् । पारम्परिकव्यापारस्य भौगोलिकप्रतिबन्धान् भङ्गयति, उपभोक्तृभ्यः विश्वस्य सर्वेभ्यः वस्तूनि अधिकसुलभतया क्रेतुं समर्थयति च । उद्यमानाम् कृते .सीमापार ई-वाणिज्यम्एतत् विपण्यप्रवेशस्य सीमां न्यूनीकरोति, लघुमध्यम-उद्यमानां विकासाय व्यापकं स्थानं प्रदाति च ।

तथापि,सीमापार ई-वाणिज्यम् विकासस्य समक्षं आव्हानानां श्रृङ्खला अपि अस्ति ।यथा, व्यापारनीतयः नियमाः च देशे देशे भिन्नाः भवन्ति, येन ददातिसीमापार ई-वाणिज्यम् व्यवसायाः केचन कानूनीजोखिमाः आनयन्ति।तदतिरिक्तं रसदः वितरणं च, भुक्तिसुरक्षा, बौद्धिकसम्पत्तिरक्षणम् इत्यादयः विषयाः अपि प्रतिबन्धयन्तिसीमापार ई-वाणिज्यम् अग्रे विकासः। अस्याः पृष्ठभूमितः ७ तमे चीन-अन्तर्राष्ट्रीय-आयात-प्रदर्शनस्य आयोजनं, लुलुलेमन्-इत्यस्य सहभागितायाः च महत्त्वम् अस्ति ।

CIIE घरेलुविदेशीयकम्पनीभ्यः साक्षात्कारसञ्चारस्य सहकार्यस्य च मञ्चं प्रदाति, यत् परस्परं अवगमनं विश्वासं च वर्धयितुं प्रचारं च कर्तुं साहाय्यं करोतिसीमापार ई-वाणिज्यम् प्रासंगिकनीतीनां समन्वयः एकीकरणं च।CIIE इत्यस्मिन् भागं गृहीत्वा लुलुलेमोनः चीनीयविपण्यस्य आवश्यकताः नीतिवातावरणं च अधिकतया अवगन्तुं शक्नोति, चीनदेशे स्वव्यापारस्य विकासे च सहायतां कर्तुं शक्नोति।सीमापार ई-वाणिज्यम् व्यापारः आधारं स्थापयति।तस्मिन् एव काले CIIE-काले विविधाः संगोष्ठी-क्रियाकलापाः उद्योग-आदान-प्रदानाः च समाधानं प्रददतिसीमापार ई-वाणिज्यम्विकासे समस्याः विचारान् समाधानं च ददति।

संक्षेपेण सप्तमः CIIE तथा Lululemon इत्येतयोः सहभागिता वैश्विकव्यापारस्य विकासस्य सूक्ष्मविश्वः अस्ति । ते व्यापाररूपेण नवीनतां, सफलतां च प्रदर्शयन्ति, तथा च नूतनव्यापारप्रतिरूपे सम्मुखीकृतान् अवसरान्, आव्हानान् च प्रकाशयन्ति ।अस्माभिः प्रचारार्थं एतस्य अवसरस्य पूर्णतया उपयोगः करणीयःसीमापार ई-वाणिज्यम्स्वस्थविकासं कृत्वा वैश्विकव्यापारे परस्परं लाभं विजय-विजय-परिणामं च प्राप्तुं।