한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ई-वाणिज्यम् उदाहरणरूपेण गृह्यताम्,सीमापार ई-वाणिज्यम् एकं अद्वितीयं अस्तित्वं कृत्वा वैश्विकव्यापारस्य प्रतिमानं क्रमेण परिवर्तयति । एतत् भौगोलिकप्रतिबन्धान् भङ्गयति, उपभोक्तृभ्यः विश्वस्य सर्वेभ्यः उत्पादेभ्यः सहजतया प्रवेशं कर्तुं शक्नोति ।सीमापार ई-वाणिज्यम् विकासः सुचारुरूपेण न गच्छति तथा च अनेकानि आव्हानानि सन्ति, यथा रसदः वितरणं च, शुल्कनीतिः, भुक्तिसुरक्षा इत्यादयः। परन्तु प्रौद्योगिक्याः निरन्तरं उन्नतिं कृत्वा नीतीनां क्रमेण सुधारः भवति चेत् एताः समस्याः क्रमेण समाधानं प्राप्नुवन्ति ।
सीमापार ई-वाणिज्यम् लघुमध्यम-उद्यमानां कृते व्यापकं विपण्यस्थानं प्रदाति । पूर्वं लघुमध्यम-उद्यमानां कृते अन्तर्राष्ट्रीय-विपण्ये स्पर्धां सीमित-सम्पदां कारणात् कठिनम् आसीत् ।किन्तु माध्यमेनसीमापार ई-वाणिज्यम् मञ्चाः तेषां वैश्विकग्राहकानाम् कृते न्यूनतया मूल्येन गन्तुं, द्रुतव्यापारवृद्धिं प्राप्तुं च समर्थाः भवन्ति । तस्मिन् एव काले, २.सीमापार ई-वाणिज्यम्एतेन रोजगारस्य प्रचारः अपि कृतः, रसद-ग्राहकसेवा-विपणन-आदिभिः सह सम्बद्धानां बहूनां कार्याणां सृष्टिः च अभवत् ।
अपरं तु .सीमापार ई-वाणिज्यम् पारम्परिकव्यापारप्रतिमानयोः अपि अस्य प्रभावः अभवत् ।पारम्परिकाः बृहत्व्यापारकम्पनयः तः आव्हानानां सामनां कुर्वन्तिसीमापार ई-वाणिज्यम् प्रतिस्पर्धायाः दबावस्य कारणात् अस्माभिः व्यापारसमायोजनं नवीनतां च कर्तव्यम् अस्ति । अस्मिन् क्रमे केचन कम्पनयः सफलतया परिवर्तनं कृतवन्तः, अन्ये तु कष्टानां सामनां कृतवन्तः ।
नीतिस्तरस्य विभिन्नदेशानां सर्वकारा अपि सक्रियरूपेण प्रचारं कुर्वन्तिसीमापार ई-वाणिज्यम् विकास के।प्रासंगिकनीतीनां प्रचारं कृत्वा, नियामकवातावरणस्य अनुकूलनं कृत्वा, बौद्धिकसम्पत्त्यसंरक्षणं सुदृढं कृत्वा अन्ये उपायाः च वयं प्रदास्यामःसीमापार ई-वाणिज्यम् विकासाय अधिकानि अनुकूलानि परिस्थितयः निर्मितवन्तः।तस्मिन् एव काले संयुक्तरूपेण प्रचारार्थं अन्यैः देशैः सह सहकार्यं सुदृढं कुर्वन् अस्ति सर्वकारःसीमापार ई-वाणिज्यम्अन्तर्राष्ट्रीयनियमानां निर्माणम्।
संक्षेपेण, २.सीमापार ई-वाणिज्यम्उदयमानव्यापारप्रतिरूपत्वेन वैश्विक-अर्थव्यवस्थायां स्वस्य अद्वितीयलाभैः क्षमताभिः च अधिकाधिकं महत्त्वपूर्णां भूमिकां निर्वहति ।