समाचारं
मुखपृष्ठम् > समाचारं

अमेरिकी-समूहस्य स्टॉक्-मध्ये उतार-चढावस्य मध्यं यूरोपीयसङ्घस्य डम्पिंग-विरोधी-शुल्काः, नवीनव्यापार-प्रवृत्तयः च

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सर्वप्रथमं यूरोपीयसङ्घस्य डम्पिंगकरविरोधी उपायाः चीनसम्बद्धानां उद्योगानां निर्यातं प्रत्यक्षतया प्रभावितवन्तः। एतेन न केवलं व्यापारव्ययः वर्धते, अपितु विपण्यभागस्य पुनर्वितरणं अपि भवितुम् अर्हति । चीनस्य बायोडीजलकम्पनीनां कृते तेषां विपण्यरणनीतयः पुनः परीक्षितुं, नूतनानि निर्यातमार्गाणि अन्वेष्टुं वा घरेलुविपण्यस्य विकासं सुदृढं कर्तुं वा आवश्यकम्।

तस्मिन् एव काले अमेरिकी-समूहस्य अस्थिरता, विशेषतः बृहत्-प्रौद्योगिकी-समूहेषु अधिकांशः न्यूनता, वैश्विक-पूञ्जी-बाजारेषु अनिश्चिततां प्रतिबिम्बयति विदेशवित्तपोषणस्य उपरि अवलम्बितानां अथवा अन्तर्राष्ट्रीयसञ्चालनानां कृते एषा महती आव्हाना अस्ति । तेषां वित्तीयरणनीतयः समायोजयितुं, जोखिमानां प्रतिरोधस्य क्षमतां वर्धयितुं च आवश्यकता भवेत् ।

तथापि एते परिवर्तनानि केचन अवसराः अपि आनयन्ति । यूरोपीयसङ्घस्य डम्पिंगविरोधीशुल्कस्य दबावस्य सामनां कुर्वन्तः कम्पनयः उत्पादस्य गुणवत्तां वर्धितमूल्यं च सुधारयितुम् अनुसन्धानविकासयोः निवेशं वर्धयितुं शक्नुवन्ति, येन अन्तर्राष्ट्रीयविपण्ये तेषां प्रतिस्पर्धा वर्धते। अमेरिकी-समूहानां अस्थिरता केचन धनराशिः अन्येषु अधिकस्थिरविपण्येषु प्रवाहितुं प्रेरयितुं शक्नोति, येन उदयमानविपण्यविकासाय वित्तीयसमर्थनं प्राप्यते ।

अस्मिन् सन्दर्भे व्यापारपद्धतिषु नवीनता विशेषतया महत्त्वपूर्णा अभवत् ।ई-वाणिज्यम्, विशेषतःसीमापार ई-वाणिज्यम् , उद्यमानाम् कृते विपण्यविस्तारस्य, व्ययस्य न्यूनीकरणस्य च महत्त्वपूर्णं साधनं जातम् अस्ति ।उत्तीर्णःसीमापार ई-वाणिज्यम्मञ्चस्य माध्यमेन कम्पनयः प्रत्यक्षतया वैश्विकग्राहकान् प्राप्तुं शक्नुवन्ति, मध्यवर्तीलिङ्कानि न्यूनीकर्तुं शक्नुवन्ति, लाभान्तरं च वर्धयितुं शक्नुवन्ति ।

सीमापार ई-वाणिज्यम् अनेके लाभाः सन्ति। प्रथमं भौगोलिकप्रतिबन्धान् भङ्गयति, कम्पनीभ्यः न्यूनव्ययेन अन्तर्राष्ट्रीयविपण्येषु प्रवेशं कर्तुं शक्नोति ।भवान् लघुः मध्यमः वा उद्यमः वा बृहत् उद्यमः वा अस्ति वा, भवान् शक्नोतिसीमापार ई-वाणिज्यम्मञ्चे स्वस्य उत्पादानाम् सेवानां च प्रदर्शनं कुर्वन्तु तथा च विश्वस्य ग्राहकैः सह व्यवहारं कुर्वन्तु।

द्वितीयं, २.सीमापार ई-वाणिज्यम् कम्पनीभ्यः विपण्यमागधा उपभोक्तृव्यवहारं च अधिकतया अवगन्तुं साहाय्यं कर्तुं आँकडाविश्लेषणस्य विपणनसाधनस्य च धनं प्रदाति। उद्यमाः अस्य दत्तांशस्य आधारेण लक्ष्यग्राहकानाम् सटीकं स्थानं ज्ञातुं, व्यक्तिगतविपणनरणनीतयः निर्मातुं, विक्रयरूपान्तरणदरेषु सुधारं कर्तुं च शक्नुवन्ति ।

तृतीयं,सीमापार ई-वाणिज्यम् व्यापारसुविधां प्रवर्धितवती। डिजिटलव्यवहारप्रक्रियाणां रसदवितरणप्रणालीनां च माध्यमेन उपभोक्तृभ्यः शीघ्रं अधिकसुलभतया च मालवितरणं कर्तुं शक्यते, येन उपभोक्तृणां शॉपिङ्ग-अनुभवः सुधरति

तथापि,सीमापार ई-वाणिज्यम् केचन आव्हानानि अपि सन्ति।यथा - विभिन्नेषु देशेषु प्रदेशेषु च नियमाः नियमाः, करनीतिः, सांस्कृतिकभेदाः इत्यादयः कारणं भवितुम् अर्हन्तिसीमापार ई-वाणिज्यम् विघ्नानि आनयन्तु। तदतिरिक्तं रसदस्य वितरणस्य च कार्यक्षमता, व्ययः च, भुक्तिसुरक्षा, बौद्धिकसम्पत्त्याः संरक्षणं च इत्यादीनां विषयाणां समाधानं करणीयम्

प्रचारार्थम्सीमापार ई-वाणिज्यम् स्वस्थविकासाय सर्वकारस्य उद्यमानाञ्च मिलित्वा कार्यं कर्तुं आवश्यकता वर्तते।अन्यैः देशैः क्षेत्रैः च सह व्यापारवार्तालापं सुदृढं कर्तव्यं, निष्पक्षं पारदर्शकं च व्यापारनियमानां स्थापनां प्रवर्धयितुं, प्रावधानं च सर्वकारेण करणीयम्सीमापार ई-वाणिज्यम् उत्तमं नीतिवातावरणं निर्मायताम्। उद्यमानाम् स्वस्य ब्राण्ड्-निर्माणं सुदृढं कर्तुं, उत्पादस्य गुणवत्तां सेवास्तरं च सुधारयितुम्, अन्तर्राष्ट्रीयविपण्ये स्वस्य प्रतिस्पर्धां वर्धयितुं च आवश्यकता वर्तते ।

संक्षेपेण, यूरोपीयसङ्घस्य डम्पिंगविरोधीशुल्कस्य, अमेरिकी-शेयर-बजारस्य उतार-चढावस्य च प्रभावेणसीमापार ई-वाणिज्यम् अभिनवव्यापारपद्धत्या अस्य विकासस्य विशालक्षमता अस्ति ।किन्तु साधयेसीमापार ई-वाणिज्यम्स्थायिविकासाय सर्वेषां पक्षेभ्यः संयुक्तरूपेण आव्हानानां प्रतिक्रियां दातुं, अवसरान् ग्रहीतुं, वैश्विकव्यापारस्य समृद्धिं विकासं च प्रवर्धयितुं च आवश्यकम् अस्ति ।