한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ओलम्पिकस्य आतिथ्यं कर्तुं विशालनिर्माणस्य सज्जतायाः च आवश्यकता भवति । स्थलनिर्माणं, आधारभूतसंरचनानां सुधारणाय च बहुमात्रायां सामग्रीनां, तकनीकीसमर्थनस्य च आवश्यकता भवति । एतेन सीमापारव्यापारस्य विस्तृतं विपण्यं प्राप्यते । अनेकदेशानां कम्पनयः ओलम्पिकपरियोजनानां निर्माणे भागं गृहीत्वा उत्पादानाम् सेवानां च सीमापारं निर्यातं प्राप्तवन्तः । यथा सोचीशीतकालीन-ओलम्पिकस्य टोक्यो-ओलम्पिकस्य च सज्जतायाः समये विभिन्नदेशेभ्यः निर्माणसामग्रीः, अभियांत्रिकी-उपकरणाः इत्यादयः सीमापारव्यापारद्वारा एकत्र आनिताः आसन् ।
ओलम्पिकक्रीडायाः समये पर्यटननगरे, भोजनव्यवस्थायां, निवासस्थानेषु इत्यादिषु क्षेत्रेषु स्थानीय उपभोगं चालयन् आतिथ्यंनगरं प्रति बहुसंख्याकाः पर्यटकाः समुपस्थिताः आसन् पर्यटकानाम् आवश्यकतानां पूर्तये विश्वस्य सर्वेभ्यः भागेभ्यः अनेके विशेषपदार्थाः आयाताः करणीयाः ।तत्सह, आतिथ्यनगरस्य विशेषोत्पादानाम् अपि पर्यटकानाम् क्रयप्रसारद्वारा अन्तर्राष्ट्रीयविपण्ये प्रवेशस्य अवसरः भवति, प्रचारःसीमापार ई-वाणिज्यम् विकास के। एथेन्स-ओलम्पिक-क्रीडां उदाहरणरूपेण गृहीत्वा, ओलम्पिक-क्रीडायाः समये पर्यटकैः स्थानीय-पारम्परिक-हस्तशिल्पं प्रियं भवति स्म, तथा च ऑनलाइन-अफलाइन-विक्रय-चैनेल्-माध्यमेन विदेशेषु विपणानाम् विस्तारः अभवत्
क्रीडाजगति तारकाः इति नाम्ना ओलम्पिकविजेतानां महत् व्यावसायिकं मूल्यं वर्तते ।ते ये ब्राण्ड् समर्थयन्ति ते प्रायः राष्ट्रियसीमाः पारयन्ति, माध्यमेनसीमापार ई-वाणिज्यम् मञ्चे, एतेन समर्थिताः उत्पादाः विश्वस्य उपभोक्तृभ्यः अधिकसुलभतया प्राप्तुं शक्नुवन्ति। अन्तर्राष्ट्रीय ओलम्पिकसमित्याः अनेकेषां बहुराष्ट्रीयकम्पनीनां च सहकार्यं वैश्विकस्तरस्य ब्राण्ड्-प्रचारं विक्रयं च प्रवर्धयति, सीमापारव्यापारस्य समृद्धिं अधिकं प्रवर्धयति
परन्तु ओलम्पिकक्रीडायाः आतिथ्यं सर्वं सुचारु नौकायानं न भवति, अपि च केचन आर्थिकजोखिमाः, आव्हानानि च सन्ति । यजमाननगरेषु बजटस्य अतिक्रमणस्य सामना कर्तुं शक्यते, क्रीडायाः अनन्तरं स्थलानि निष्क्रियरूपेण तिष्ठन्ति च । एतेन स्थानीय आर्थिकविकासः सीमापारव्यापारस्य स्थिरता च किञ्चित्पर्यन्तं प्रभाविता भवितुम् अर्हति । परन्तु दीर्घकालं यावत् ओलम्पिकक्रीडायाः वैश्विकमञ्चरूपेण सीमापारव्यापारस्य आर्थिकविनिमयस्य च प्रवर्धनार्थं अद्यापि महत् महत्त्वम् अस्ति ।
संक्षेपेण ओलम्पिकक्रीडाः सीमापारव्यापारः च परस्परं प्रभावं कुर्वन्ति, प्रचारं च कुर्वन्ति । वैश्वीकरणस्य सन्दर्भे ओलम्पिकक्रीडायाः आर्थिकचालकभूमिकायाः पूर्णं क्रीडां दत्त्वा सीमापारव्यापारसहकार्यं नवीनतां च सुदृढं कृत्वा विश्वस्य अर्थव्यवस्थायाः विकासाय नूतनाः अवसराः आनयिष्यन्ति।