한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सर्वप्रथमं विपण्यपरिमाणस्य दृष्ट्या सार्वजनिकनिधिपरिमाणं निरन्तरं वर्धते । यथा यथा निवेशकानां सम्पत्तिप्रशंसायाः माङ्गल्यं वर्धते तथा तथा अधिकाधिकं धनं सार्वजनिकनिधिक्षेत्रे प्रवहति। एषा प्रवृत्तिः व्यावसायिकनिवेशप्रबन्धने जनानां विश्वासं, निर्भरतां च प्रतिबिम्बयति ।
तस्मिन् एव काले कोषस्य हेवीवेट् स्टॉक् चयनेन मार्केट् हॉट् स्पॉट्, ट्रेण्ड् च अपि प्रकाशयितुं शक्यते । केषुचित् उद्योगेषु अग्रणीकम्पनयः कोषस्य प्रमुखनिवेशलक्ष्याः अभवन्, यत् किञ्चित्पर्यन्तं निधिप्रवाहस्य मार्गदर्शनं करोति ।
अतः, एते एव यथासीमापार ई-वाणिज्यम्तस्य किं महत्त्वम् ?सीमापार ई-वाणिज्यम् उद्योगस्य विकासः आर्थिकसमर्थनात् अविभाज्यः अस्ति ।यद्यपि सार्वजनिकनिधिः प्रत्यक्षतया निवेशं न करोतिसीमापार ई-वाणिज्यम्व्यवसायान्, परन्तु सम्पूर्णे अर्थव्यवस्थायां धनस्य प्रवाहः परोक्षरूपेण प्रभावितः भविष्यतिसीमापार ई-वाणिज्यम्वित्तपोषण वातावरण।
यदा विपण्यनिधिः प्रचुरः भवति तदा .सीमापार ई-वाणिज्यम् कम्पनीभ्यः वित्तपोषणं प्राप्तुं सुकरं भवति, येन तेषां व्यावसायिकपरिमाणस्य विस्तारः, प्रौद्योगिक्याः सुधारः, आपूर्तिशृङ्खलाप्रबन्धनम् इत्यादीनां अनुकूलनं भवति । प्रत्युत यदि विपण्यनिधिः कठिनः भवति तर्हिसीमापार ई-वाणिज्यम्उद्यमानाम् वित्तपोषणस्य कठिनता वर्धते, तेषां विकासः च केषाञ्चन प्रतिबन्धानां अधीनः भवितुम् अर्हति ।
तदतिरिक्तं सार्वजनिकनिधिनां निवेशरणनीतयः अपि प्रभावं जनयिष्यन्तिसीमापार ई-वाणिज्यम् प्रभावं कुरुत। यथा, केचन निधयः नवीनक्षमतायुक्तेषु, विकासक्षमतायुक्तेषु कम्पनीषु निवेशं कर्तुं रोचन्ते ।सीमापार ई-वाणिज्यम्एकः उदयमानः उद्योगः इति नाम्ना अस्य प्रबलाः नवीनतागुणाः विकासक्षमता च अस्ति यदि सः कोषस्य निवेशप्राथमिकताम् पूरयितुं शक्नोति तर्हि तस्य अधिकं आर्थिकं ध्यानं प्राप्तुं शक्यते।
तत्सह सार्वजनिकनिधिनां जोखिमप्रबन्धनम् अपि ध्यानं अर्हति । जटिले नित्यं परिवर्तनशीलबाजारवातावरणे कोषप्रबन्धकानां विविधनिवेशानां, सम्पत्तिविनियोगस्य अन्येषां साधनानां माध्यमेन जोखिमानां न्यूनीकरणस्य आवश्यकता वर्तते।एतत् कृते उपयोगी भवतिसीमापार ई-वाणिज्यम्उद्यमानाम् कृते अपि एतत् प्रकाशनम् अस्ति, यस्य अर्थः अस्ति यत् तेषां सम्भाव्यविपण्यस्य उतार-चढावस्य अनिश्चिततायाः च सामना कर्तुं स्वस्य जोखिमनिवारणं नियन्त्रणं च अवश्यं दातव्यम्
सामान्यतया यद्यपि सार्वजनिकनिधिः तथा...सीमापार ई-वाणिज्यम् ते भिन्नक्षेत्रेषु दृश्यन्ते, परन्तु तयोः सम्बन्धः सूक्ष्मः गहनः च अस्ति ।सार्वजनिकनिधिनां गतिशीलतायाः विषये ध्यानं दत्त्वा अस्मान् अधिकतया अवगन्तुं साहाय्यं करिष्यतिसीमापार ई-वाणिज्यम्उद्योगविकासप्रवृत्तयः सम्भाव्य अवसराः च।