한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ChinaJoy इत्यनेन क्रीडा-उत्साहिनां बहुसंख्याकाः आकृष्टाः, एतत् विशालं यातायातं च ई-वाणिज्यस्य उत्तमः अवसरः प्रददाति । गेम परिधीय-उत्पादानाम् विक्रयः ई-वाणिज्यस्य महत्त्वपूर्णः क्षेत्रः अभवत् । ऑनलाइन-अफलाइन-योः संयोजनेन उपभोक्तृभ्यः स्वस्य प्रियं उत्पादं अधिकसुलभतया प्राप्तुं शक्यते ।
परन्तु ई-वाणिज्यम् अस्मिन् क्षेत्रे सर्वं सुचारु नौकायानं न भवति । रसदः, वितरणं, विक्रयोत्तरसेवा इत्यादयः लिङ्काः आव्हानानां सामनां कुर्वन्ति । यथा, प्रदर्शनस्य समये लोकप्रियक्रीडापरिधीय-उत्पादानाम् अत्यधिकमागधा वर्तते यत् समये सटीकं च वितरणं कथं सुनिश्चितं कर्तव्यम् इति ई-वाणिज्य-कम्पनीभिः समाधानं कर्तुं आवश्यकम्।
अपरपक्षे ई-वाणिज्यस्य विकासेन अपि क्रीडा-उद्योगे नूतनं जीवनं प्राप्तम् अस्ति । ई-वाणिज्यमञ्चानां माध्यमेन स्वतन्त्राः क्रीडाविकासकाः अधिकसुलभतया स्वकार्यस्य प्रचारं विक्रेतुं च शक्नुवन्ति, येन पारम्परिकवितरणमार्गेषु प्रतिबन्धाः न्यूनीभवन्ति ।
तस्मिन् एव काले ई-वाणिज्य-दत्तांशस्य विश्लेषणं अनुप्रयोगं च क्रीडानिर्मातृभ्यः खिलाडयः आवश्यकताः अधिकतया अवगन्तुं, विपण्यस्य अनुरूपं अधिकं उत्पादं विकसितुं च सहायकं भवितुम् अर्हति यथा, ई-वाणिज्यमञ्चेषु क्रीडकानां क्रीडापरिधीयसामग्रीणां क्रयणप्राथमिकतानां आधारेण वयं तेषां क्रीडाप्रकारस्य शैल्याः च प्राधान्यानि अनुमानयितुं शक्नुमः ।
भूमण्डलस्य अन्तः, २.सीमापार ई-वाणिज्यम् गेमिंग् इत्यस्य उदयेन क्रीडा-उद्योगस्य अन्तर्राष्ट्रीयविस्तारस्य अपि दृढं समर्थनं प्राप्तम् अस्ति । उत्तमाः विदेशीयाः क्रीडा-उत्पादाः अधिकसुलभतया घरेलु-विपण्ये प्रवेशं कर्तुं शक्नुवन्ति, तथा च घरेलु-क्रीडा-परिधीय-उत्पादानाम् वैश्विक-गमनस्य अधिकाः अवसराः सन्ति ।
किन्तु,सीमापार ई-वाणिज्यम् क्रीडाक्षेत्रे अपि बहवः समस्याः सम्मुखीभवन्ति ।विभिन्नेषु देशेषु क्षेत्रेषु च नीतिविनियमानाम् सांस्कृतिकपृष्ठभूमिषु च भेदाः वर्धिताः सन्तिसीमापार ई-वाणिज्यम्परिचालन कठिनता।
तदतिरिक्तं विनिमयदरस्य उतार-चढावः, भुक्तिविधिविविधता इत्यादयः कारकाः अपि उत्पन्नाः सन्तिसीमापार ई-वाणिज्यम् कतिपय जोखिमम् आनयति। यथा, विदेशेषु लोकप्रियस्य क्रीडापरिधीय-उत्पादस्य विनिमयदरस्य उतार-चढावस्य कारणात् तस्य घरेलुविक्रयमूल्ये महती उतार-चढावः भवितुम् अर्हति, येन उपभोक्तृणां क्रयणनिर्णयेषु प्रभावः भवति
एतदपि, २.सीमापार ई-वाणिज्यम् गेमिङ्ग् क्षेत्रे विकासस्य सम्भावना अद्यापि विस्तृता अस्ति ।प्रौद्योगिक्याः निरन्तरं उन्नतिः, विपण्यस्य क्रमेण मानकीकरणेन च अहं तत् मन्येसीमापार ई-वाणिज्यम्एतेन क्रीडा-उद्योगे अधिकाः अवसराः, सफलताः च आनयिष्यन्ति ।
संक्षेपेण, क्रीडाप्रदर्शने ChinaJoy इत्यत्र प्रदर्शिताः ई-वाणिज्यतत्त्वानि ई-वाणिज्यस्य क्रीडा-उद्योगस्य च एकीकरणस्य सूक्ष्मविश्वः एव सन्ति ।सीमापार ई-वाणिज्यम् अस्मिन् क्षेत्रे विकासः आशाभिः, आव्हानैः च परिपूर्णः अस्ति । निरन्तरं नवीनतायाः सुधारस्य च माध्यमेन एव विजय-विजय-स्थितिः प्राप्तुं शक्यते ।