한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
यू मिन्होङ्गः शिक्षाक्षेत्रे प्रसिद्धः व्यक्तिः इति नाम्ना न्यू ओरिएंटलस्य विकासे अनेके उतार-चढावम् अनुभवितवान् अस्ति । एकदा न्यू ओरिएंटल-संस्थायाः पारम्परिकशिक्षाप्रशिक्षणव्यापारेण विपण्यां स्थानं प्राप्तम् । परन्तु यथा यथा समयः परिवर्तते तथा तथा शिक्षा-उद्योगस्य परिदृश्ये प्रचण्डः परिवर्तनः अभवत् ।विशेषतः एट्सीमापार ई-वाणिज्यम्द्रुतगतिना उदयस्य तरङ्गस्य अन्तर्गतं न्यू ओरिएंटल नूतनानां आव्हानानां अवसरानां च सामनां कुर्वन् अस्ति ।
सीमापार ई-वाणिज्यम् शॉपिङ्ग् मॉल्स् इत्यस्य उदयेन उपभोक्तृणां शॉपिङ्ग् आदतयोः परिवर्तनं जातम्, मार्केट् स्पर्धायाः परिदृश्यं च परिवर्तितम् अस्ति । अनेकाः कम्पनयः कूर्दित्वा पाई इत्यस्य एकं खण्डं प्राप्तुं प्रयतन्ते । तथा च न्यू ओरिएंटल इत्यपि अस्याः पृष्ठभूमितः परिवर्तनस्य प्रयासं कर्तुं आरब्धवान् । तस्य परिवर्तनस्य महत्त्वपूर्णप्रयासरूपेण प्राच्यचयनं प्रथमं बहु ध्यानं आकर्षितवान् । यू मिन्होङ्गः आशां कर्तुं शक्नोति यत् अस्य मञ्चस्य माध्यमेन सः न केवलं पारम्परिकशिक्षाप्रशंसकानां आवश्यकताः पूर्तयितुं शक्नोति, अपितु नूतनान् ई-वाणिज्यग्राहकान् अपि आकर्षयितुं शक्नोति। परन्तु अपेक्षायाः विपरीतम् उभयतः व्यजनं प्रसन्नं कर्तुं प्रयत्नस्य प्रक्रियायां सः जलस्य कटोरा समं कर्तुं असफलः अभवत् ।
निवेशकस्य दृष्ट्या न्यू ओरिएंटलस्य परिवर्तनस्य विषये तेषां महती आशा वर्तते। परन्तु यू मिन्होङ्गस्य सामरिकदोषाणां कारणेन प्रदर्शनं अपेक्षां पूरयितुं असफलं जातम्, येन निवेशकानां विश्वासः आहतः ।अस्तिसीमापार ई-वाणिज्यम्अस्मिन् अत्यन्तं प्रतिस्पर्धात्मके क्षेत्रे निर्णयनिर्माणे त्रुटिः प्रायः गम्भीराः परिणामाः भवन्ति ।
केचन जनाः यु मिन्होङ्गं "लोहकुक्कुटः" इति वदन्ति, यत् कतिपयेषु निर्णयेषु सः अतिसावधानः वा कंजूसः वा इति आलोचना भवितुम् अर्हति ।अस्तिसीमापार ई-वाणिज्यम्एतादृशे क्षेत्रे यत्र साहसिकनिवेशस्य नवीनतायाः च आवश्यकता भवति, अतिरूढिवादी रणनीतिः कम्पनीयाः विकासं सीमितुं शक्नोति ।
यु मिन्होङ्गस्य अनुभवेन अन्येभ्यः कम्पनीभ्यः व्यक्तिभ्यः च गभीरा प्रेरणा प्राप्ता अस्ति । प्रथमं परिवर्तनप्रक्रियायां नूतनक्षेत्रस्य लक्षणं नियमं च पूर्णतया अवगत्य व्यावहारिकरणनीतयः निर्मातुं आवश्यकाः सन्ति । भवन्तः अन्धरूपेण विपण्यं पूरयितुं स्वस्य लाभस्य मूलप्रतिस्पर्धायाः च अवहेलनां कर्तुं न शक्नुवन्ति। द्वितीयं, सर्वेषां पक्षानां हितस्य सन्तुलनं कर्तुं अस्माभिः उत्तमाः भवितुमर्हन्ति, विशेषतः यदा भिन्नप्रकारस्य प्रशंसकानां ग्राहकानाञ्च सम्मुखीभवति, तदा अस्माभिः सटीकं स्थितिनिर्धारणं सेवां च प्राप्तव्या यत् अन्यस्य व्ययेन एकस्मिन् विषये ध्यानं न दत्तव्यम्। अपि च, अस्माभिः तीक्ष्णं विपण्यदृष्टिः, नवीनभावना च निर्वाहनीया, तथा च, द्रुतगत्या परिवर्तमानस्य विपण्यवातावरणस्य अनुकूलतायै समये एव अस्माकं रणनीतयः समायोजितव्याः।
संक्षेपेण यु मिन्होङ्गः अस्तिसीमापार ई-वाणिज्यम् यद्यपि क्षेत्रे अस्माकं प्रयत्नाः विघ्नाः अभवन् तथापि तेषां कृते बहुमूल्यः अनुभवः पाठाः च प्राप्ताः । अवसरैः, आव्हानैः च परिपूर्णे अस्मिन् युगे अस्माकं सर्वेषां निरन्तरं शिक्षितुं प्रगतिः च आवश्यकी यत् विपण्यतरङ्गे पदं प्राप्तुं शक्नुमः |.