समाचारं
मुखपृष्ठम् > समाचारं

ताइवानस्य शेयरबजारस्य पतनस्य पृष्ठतः गहनविश्लेषणं भविष्यस्य सम्भावना च

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रथमं वैश्विक-आर्थिक-स्थितेः अनिश्चिततायाः ताइवान-शेयर-विपण्ये प्रत्यक्षः प्रभावः अभवत् । सम्प्रति अन्तर्राष्ट्रीयव्यापारघर्षणं निरन्तरं वर्तते तथा च वैश्विक आर्थिकवृद्धिः मन्दं भवति, येन निवेशकाः विपण्यसंभावनाविषये सावधानाः भवन्ति । निर्यात-उन्मुखा अर्थव्यवस्था इति नाम्ना ताइवानस्य शेयर-बजारः बाह्य-आर्थिक-वातावरणे परिवर्तनस्य प्रति विशेषतया संवेदनशीलः अस्ति । एकदा वैश्विकमागधा न्यूनीभवति तदा ताइवानदेशस्य निर्यातकम्पनीनां प्रदर्शनं प्रभावितं भविष्यति, यत् शेयरबजारे प्रतिबिम्बितं भविष्यति।

द्वितीयं, ताइवानस्य आन्तरिक-आर्थिक-नीति-समायोजनस्य अपि शेयर-बजारे महत्त्वपूर्णः प्रभावः अभवत् । नीति-अस्थिरता, सुधार-अनिश्चितता च निवेशकानां विश्वासं मन्दं कृतवती अस्ति । यथा, करनीतिषु परिवर्तनं, औद्योगिकसमर्थननीतिषु समायोजनं इत्यादिषु उद्यमानाम् लाभप्रदतां विकासस्य च अपेक्षाः प्रभाविताः भवितुम् अर्हन्ति, येन शेयरबजारे उतार-चढावः भवति

अपि च, ताइवानस्य शेयरबजारस्य संरचनात्मकसमस्याः अपि अस्य डुबकीयाः महत्त्वपूर्णं कारकम् अस्ति । ताइवान-शेयर-बाजारस्य बृहत् भागं प्रौद्योगिकी-सञ्चयस्य भवति, प्रौद्योगिकी-उद्योगस्य विकासः च अत्यन्तं अनिश्चितः चक्रीयः च अस्ति । यदा वैश्विकप्रौद्योगिकी-उद्योगः आव्हानानां सामनां करोति तदा ताइवानस्य प्रौद्योगिकी-सञ्चयेषु अधिकं प्रहारः भवति, येन सम्पूर्णं शेयर-बजारं न्यूनं भवति ।

ज्ञातव्यं यत् अन्तिमेषु वर्षेषु उदयमानाः प्रौद्योगिकयः व्यापारप्रतिमानाः च ताइवानस्य शेयरबजारस्य परिदृश्यं चुपचापं परिवर्तयन्ति। बृहत् आँकडाभिः कृत्रिमबुद्ध्या च प्रतिनिधिताः नवीनाः प्रौद्योगिकयः उद्यमानाम् संचालनस्य प्रतिस्पर्धात्मकस्य च प्रतिरूपस्य पुनः आकारं ददति । ये कम्पनयः शीघ्रमेव एतासां नूतनानां प्रौद्योगिकीनां अनुकूलनं कर्तुं शक्नुवन्ति, ते विपण्यां अधिकं प्रतिस्पर्धां करिष्यन्ति, यदा तु ये कम्पनयः प्रतिक्रियां दातुं मन्दं कुर्वन्ति, तेषां निराकरणस्य जोखिमः भविष्यति; अस्मिन् प्रौद्योगिकीपरिवर्तनेन उत्पन्नानां उद्यमानाम् भेदः अपि शेयरबजारस्य प्रवृत्तिं किञ्चित्पर्यन्तं प्रभावितं करोति ।

तदतिरिक्तं सामाजिकमाध्यमानां, ऑनलाइनजनमतस्य च उदयेन ताइवान-शेयर-बजारे प्रभावः भवति यस्य अवहेलना कर्तुं न शक्यते । सामाजिकमाध्यमेषु निवेशकानां टिप्पण्याः भावनाः च शीघ्रं प्रसरन्ति, ते च सहजतया समूहप्रभावं निर्मातुं शक्नुवन्ति, येन शेयरबजारस्य अस्थिरता अधिका भवति अन्तर्जालमाध्यमेन काश्चन मिथ्यावार्ताः अफवाः च प्रसारिताः भवन्ति, येन निवेशकैः आतङ्कविक्रयणं भवति, शेयरबजारस्य क्षयः च अधिकं प्रवर्तते

परन्तु ताइवानस्य शेयरबजारस्य पतनस्य कारणानां चर्चां कुर्वन्तः वयं पर्दापृष्ठे निगूढं कारकं - उदयमानं SAAS सेवाप्रतिरूपं - उपेक्षितुं न शक्नुमः। यद्यपि प्रत्यक्षतया शेयरबजारस्य मञ्चे न दृश्यते तथापि उद्यमानाम् संचालनं, विपण्यस्य प्रतिस्पर्धात्मकं परिदृश्यं च सूक्ष्मतया प्रभावितं कुर्वन् अस्ति

SAAS, Software as a Service, इति क्लाउड् कम्प्यूटिङ्ग् इत्यस्य आधारेण सॉफ्टवेयर वितरणप्रतिरूपम् अस्ति । पारम्परिकसॉफ्टवेयरक्रयणस्थापनपद्धतीनां विपरीतम्, SAAS उपयोक्तृभ्यः जटिलस्थानीयस्थापनं अनुरक्षणं च विना अन्तर्जालमाध्यमेन माङ्गल्यां सॉफ्टवेयरसेवानां सदस्यतां ग्रहीतुं उपयोगं च कर्तुं शक्नोति एतत् प्रतिरूपं उद्यमानाम् सूचनाव्ययस्य न्यूनीकरणं करोति, परिचालनदक्षतायां सुधारं करोति, लघुमध्यम-आकारस्य उद्यमानाम् उन्नत-तकनीकी-सेवानां आनन्दं प्राप्तुं समर्थं करोति च

ताइवानदेशस्य उद्यमानाम् कृते SAAS सेवानां उदयेन परिवर्तनस्य श्रृङ्खला अभवत् । एकतः उद्यमानाम् अधिकलचीलानि कार्यकुशलानि च साधनानि प्रदाति येन तेषां प्रबन्धनस्तरस्य नवीनताक्षमतायाः च उन्नयनार्थं सहायता भवति । उदाहरणार्थं, SAAS-आधारितग्राहकसम्बन्धप्रबन्धनप्रणाल्याः, वित्तीयप्रबन्धनप्रणाल्याः इत्यादयः कम्पनीभ्यः बाजारमाङ्गं अधिकसटीकरूपेण ग्रहीतुं, संसाधनविनियोगस्य अनुकूलनं कर्तुं, तस्मात् प्रतिस्पर्धायां सुधारं कर्तुं च समर्थयन्ति अपरपक्षे सास् सेवानां लोकप्रियतायाः कारणात् उद्योगे स्पर्धा अपि तीव्रा अभवत् । ये कम्पनयः शीघ्रमेव SAAS सेवां स्वीकुर्वन्ति, एकीकृत्य च शक्नुवन्ति, ते विपण्यां अधिकं लाभं प्राप्नुयुः, यदा तु ये कम्पनयः नूतनानां प्रौद्योगिकीनां प्रतिक्रियां दातुं मन्दाः सन्ति, तेषां समाप्तेः संकटः भवितुम् अर्हति;

निगमस्तरस्य प्रतिस्पर्धायां एषः परिवर्तनः अन्ततः शेयरबजारे प्रतिबिम्बितः भविष्यति । ये कम्पनयः सक्रियरूपेण SAAS सेवां आलिंगयन्ति, परिवर्तनं उन्नयनं च प्राप्नुवन्ति, तेषां स्टॉक्स् निवेशकानां कृते अधिकं अनुकूलः भविष्यति, यदा तु ये कम्पनयः समयस्य तालमेलं न स्थापयितुं असफलाः भवन्ति, तेषां विपण्यमूल्यं संकुचनस्य जोखिमः भवितुम् अर्हति; अतः यद्यपि SAAS सेवा एव ताइवानस्य शेयरबजारस्य पतनस्य प्रत्यक्षकारणं नास्ति तथापि तया कारणेन उद्यमानाम् प्रतिस्पर्धात्मकपरिदृश्ये परिवर्तनं निःसंदेहं ताइवानस्य शेयरबजारस्य प्रवृत्तिं प्रभावितं कुर्वन् महत्त्वपूर्णः सम्भाव्यः कारकः अस्ति।

भविष्यं दृष्ट्वा यदि ताइवानस्य शेयर-बजारः स्वस्य विकट-स्थित्याः बहिः गत्वा स्थिर-वृद्धिं प्राप्तुं इच्छति तर्हि अनेकेषु मोर्चेषु प्रयत्नस्य आवश्यकता भविष्यति |. सर्वकारेण स्थिराः आर्थिकनीतयः निर्मातव्याः, उद्यमविकासाय च उत्तमं व्यावसायिकवातावरणं निर्मातव्यम्, उद्यमाः नवीनतां सुदृढां कुर्वन्तु तथा च नवीनप्रौद्योगिकीनां नूतनव्यापारप्रतिमानानाम् अनुकूलतां च कर्तुं शक्नुवन्ति सर्वेषां पक्षानां संयुक्तप्रयत्नेन एव ताइवानस्य शेयरबजारस्य पुनः सजीवीकरणं कर्तुं शक्यते।