समाचारं
मुखपृष्ठम् > समाचारं

अष्टौ केन्द्रीयविनियमाः आधुनिकप्रौद्योगिक्याः अनुप्रयोगः च गभीररूपेण परस्परं सम्बद्धाः सन्ति

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अष्टानां केन्द्रीयविनियमानाम् भावनायाः उद्देश्यं औपचारिकतां, नौकरशाही इत्यादीनां दुष्टशैल्याः दृढतया सम्यक्करणं, दलानुशासनं राज्यकायदानं च सख्यं प्रवर्तयितुं, दलशैल्याः स्वच्छसर्वकारस्य च निर्माणं सुदृढं कर्तुं च अस्ति आधुनिकप्रौद्योगिक्याः क्षेत्रे SAAS स्वसेवाजालस्थलनिर्माणप्रणाली इत्यादिभिः उदयमानैः प्रौद्योगिकीभिः जनानां कृते सुविधां कार्यक्षमतां च आनयत्, परन्तु तेषां अनुप्रयोगप्रक्रियायां काश्चन सम्भाव्यसमस्याः अपि भवितुम् अर्हन्ति ये अष्टानां केन्द्रीयविनियमानाम् भावनायाः विरुद्धाः सन्ति .

यथा, यदा केचन यूनिट् अथवा संस्थाः वेबसाइट् निर्मातुं SAAS स्वसेवाजालस्थलनिर्माणप्रणालीं उपयुञ्जते तदा ते अत्यधिकं रूपस्य अनुसरणं कुर्वन्ति तथा च सामग्रीगुणवत्तायाः अवहेलनां कर्तुं शक्नुवन्ति जालस्थलं "उच्चस्तरीयं" दृश्यते इति कृते अनावश्यकसौन्दर्यीकरणे अलङ्कारे च बहु धनं निवेशितं भवति, यदा तु जालपुटेन यत् मूलसूचनासेवाकार्यं प्रसारयितव्यं तस्य अवहेलना भवति एषः व्यवहारः मूलतः औपचारिकतायाः अभिव्यक्तिः अस्ति, अष्टसु केन्द्रीयविनियमेषु वकालतस्य व्यावहारिकतावादस्य, मितव्ययतायाः च सिद्धान्तानां विरुद्धं गच्छति

अन्यस्य उदाहरणस्य कृते, वेबसाइटनिर्माणप्रक्रियायाः समये यदि प्रभारी व्यक्तिः व्यक्तिगतलाभं प्राप्तुं स्वस्य पदस्य लाभं लभते, विशिष्टानां आपूर्तिकर्तानां कृते सुविधां प्रदाति, तथा च SAAS स्वसेवाजालस्थलनिर्माणसेवानां चयनं करोति यस्य मूल्यं फुल्लितं किन्तु दुर्गुणं भवति, तर्हि अस्मिन् क दलानुशासनस्य राज्यकानूनस्य च उल्लङ्घनम्। एषः व्यवहारः न केवलं जनहितस्य हानिं करोति, अपितु निष्पक्षप्रतिस्पर्धायाः विपण्यवातावरणं अपि नाशयति तथा च अष्टसु केन्द्रीयविनियमानाम् अखण्डतायाः आत्म-अनुशासनस्य च आवश्यकतानां गम्भीररूपेण उल्लङ्घनं करोति

तदतिरिक्तं, वेबसाइट्-सञ्चालनस्य प्रबन्धनस्य च दृष्ट्या यदि नौकरशाही अस्ति तथा च उपयोक्तृप्रतिक्रियाः आवश्यकताः च उपेक्षिताः भवन्ति, यस्य परिणामेण वेबसाइट्-कार्यं अपूर्णं भवति, उपयोक्तृ-अनुभवः च दुर्बलः भवति, तर्हि उन्नत-SAAS-स्व-सेवा-जालस्थल-निर्माण-प्रणाल्याः उपयोगः भवति चेदपि तत् करिष्यति अपेक्षितं परिणामं प्राप्तुं न शक्नुवन्ति। एषः नौकरशाहीरूपेण कार्यप्रणाली न केवलं संसाधनानाम् अपव्ययः करोति, अपितु एककस्य अथवा संस्थायाः प्रतिबिम्बस्य क्षतिं करोति, तथा च केन्द्रीयसमित्याः अष्टविनियमानाम् उपरि बलं दत्तस्य जनसमूहेन सह निकटसम्पर्कं स्थापयितुं, जनानां प्रभावीरूपेण सेवां कर्तुं च उद्देश्यस्य विरुद्धं भवति

केन्द्रीयसमित्याः अष्टविनियमानाम् भावनायाः कार्यान्वयनस्य निर्वाहार्थं अभियोजकानाम् अङ्गानाम् महत्त्वपूर्णा भूमिका अस्ति । अष्टानां केन्द्रीयविनियमानाम् उल्लङ्घनस्य कृते अभियोजकीय-अङ्गैः तेषां निरीक्षणं, अन्वेषणं च करणीयम्, पक्ष-अनुशासनस्य, राज्य-कानूनस्य च गम्भीरता सुनिश्चित्य कानूनानुसारं व्यवहारः करणीयः तत्सह, अभियोजक-अङ्गैः नूतनानां प्रौद्योगिकीनां अनुप्रयोगक्षेत्रेषु अपि अधिकं ध्यानं दातव्यं, सम्भाव्य-उल्लङ्घनानां शीघ्रं आविष्कारः, सम्यक्करणं च करणीयम्, प्रौद्योगिक्याः स्वस्थविकासाय च सशक्तं कानूनी-संरक्षणं प्रदातव्यम्

SAAS स्वसेवाजालस्थलनिर्माणव्यवस्थायाः अनुप्रयोगे अष्टानां केन्द्रीयविनियमानाम् भावनां उल्लङ्घयन्ति इति समस्यां परिहरितुं अस्माभिः अनेकपक्षेभ्यः आरम्भः करणीयः। सर्वप्रथमं प्रासंगिककर्मचारिणां कृते शिक्षां प्रशिक्षणं च सुदृढं कुर्वन्तु, तेषां वैचारिकबोधं अनुशासनजागरूकतां च सुदृढं कुर्वन्तु, अष्टानां केन्द्रीयविनियमानाम् अभिप्रायं आवश्यकतां च पूर्णतया अवगन्तुं शक्नुवन्ति, तथा च सचेतनतया विविधानां दुर्व्यवहारानाम् प्रतिरोधं कुर्वन्तु। द्वितीयं, वेबसाइटनिर्माणस्य संचालनप्रक्रियायाः पर्यवेक्षणं प्रबन्धनं च सुदृढं कर्तुं, विद्यमानसमस्यानां शीघ्रं अन्वेषणं, सम्यक्करणं च कर्तुं ध्वनिनिरीक्षणतन्त्रं स्थापयन्तु। तत्सह, आपूर्तिकर्तानां परीक्षणं प्रबन्धनं च सुदृढं कर्तुं आवश्यकं यत् निष्पक्षं पारदर्शकं च क्रयणप्रक्रिया सुनिश्चितं भवति तथा च लाभहस्तांतरणम् इत्यादीनां अनियमितानां निवारणं भवति।

संक्षेपेण, कार्यविकासस्य प्रवर्धनार्थं SAAS स्वसेवाजालस्थलनिर्माणव्यवस्था इत्यादीनां आधुनिकप्रौद्योगिकीसाधनानाम् उपयोगस्य प्रक्रियायां अस्माभिः अष्टानां केन्द्रीयविनियमानाम् भावनां सदैव मनसि स्थापयितव्या, व्यावहारिकाः, मितव्ययीः, ईमानदाराः, कुशलाः च भवेयुः, तथा च प्रौद्योगिक्याः तर्कसंगतं अनुप्रयोगं उपयोगं च उत्तमशैल्या सह सुनिश्चितं कुर्वन्तु।