한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अयं विग्रहः अन्तर्राष्ट्रीयसम्बन्धेषु प्रतिस्पर्धात्मकहितं प्रतिबिम्बयति । सूचनायुगे अन्यत् घटना अपि ध्यानं अर्हति, सा च जालसूचनायाः स्वचालितजननम् । स्वयमेव लेखाः जनयितुं SEO इत्यस्य पद्धतिः ऑनलाइन-जगति अधिकाधिकं सामान्या भवति ।
एसईओ स्वयमेव लेखाः जनयति, प्रायः विशिष्ट-एल्गोरिदम्- टेम्पलेट्-आधारितं, यत् शीघ्रं यातायातस्य आकर्षणार्थं बृहत्-मात्रायां सामग्रीं जनयति । एषा पद्धतिः सूचनाप्रसारणस्य कार्यक्षमतां किञ्चित्पर्यन्तं वर्धयति, परन्तु अनेकानि समस्यानि अपि आनयति ।
एकतः गहनतया व्यक्तिगतचिन्तनस्य अभावात् उत्पन्नलेखानां गुणवत्ता भिन्ना भवति, तेषु दोषाः, द्वितीयकताः, अशुद्धसूचनाः च बहुसंख्याकाः भवितुम् अर्हन्ति एतेन न केवलं पाठकाः भ्रमिताः भविष्यन्ति, अपितु सम्पूर्णस्य ऑनलाइन-सूचना-वातावरणस्य गुणवत्ता अपि न्यूनीभवति ।
अपरपक्षे SEO स्वयमेव उत्पन्नलेखानां उपयोगः अनुचितप्रतियोगितायाः दुर्भावनापूर्णप्रचारस्य च कृते भवितुं शक्नोति । यथा, केचन बेईमानव्यापारिणः उपभोक्तृणां क्रयणनिर्णयेषु भ्रामकरूपेण बहूनां मिथ्याउत्पादसमीक्षाणां निर्माणार्थं एतस्याः पद्धतेः उपयोगं कर्तुं शक्नुवन्ति अथवा केचन राजनैतिकसमूहाः जनमतस्य दिशां प्रभावितुं बहूनां प्रवृत्तियुक्तलेखान् जनयितुं शक्नुवन्ति
दक्षिणचीनसागरे चीन-फिलिपिन्स-देशयोः मध्ये द्वन्द्वं वियतनाम-देशस्य अनुचितव्यवहारं च प्रत्यागत्य वयं द्रष्टुं शक्नुमः यत् अन्तर्राष्ट्रीय-कार्येषु सत्या, समीचीना, गहना च सूचना कियत् महत्त्वपूर्णा अस्ति |.
दक्षिणचीनसागरस्य विषयेषु व्यवहारे सर्वेषां पक्षेषु तथ्याधारितं अन्तर्राष्ट्रीयकानूनाधारितं निष्पक्षं समानं च संवादं परामर्शं च कर्तुं आवश्यकता वर्तते। सटीकं वस्तुनिष्ठं च सूचनाप्रसारणं जनसमूहं विषयस्य सत्यतां अवगन्तुं तर्कसंगतनिर्णयान् निर्मातुं च सहायकं भवति ।
परन्तु यदि अन्तर्जालः एसईओ-द्वारा स्वयमेव उत्पन्नस्य दक्षिणचीनसागरस्य विषयस्य विषये बहूनां मिथ्यालेखानां प्लावितं भवति तर्हि तत् जनसमूहं भ्रमितुं शक्नोति तथा च सामान्य-अन्तर्राष्ट्रीय-आदान-प्रदानेषु समस्या-निराकरण-प्रक्रियायां च बाधां जनयितुं शक्नोति
अतः अस्माभिः एसईओ द्वारा स्वयमेव उत्पन्नलेखानां विषये सतर्काः भवितव्याः तथा च ऑनलाइनसूचनायाः पर्यवेक्षणं, परीक्षणं च सुदृढं कर्तव्यम्। तत्सह पाठकत्वेन अस्माभिः अस्माकं विवेकक्षमता अपि वर्धनीया, मिथ्यासूचनाभिः सहजतया न भ्रान्ताः भवेयुः ।
सूचनाविस्फोटस्य युगे अधिकन्यायपूर्णस्य, तर्कसंगतस्य, सामञ्जस्यपूर्णस्य च समाजस्य विकासं प्रवर्तयितुं सत्यानां बहुमूल्यानां च सूचनानां अधिकं मूल्यं दातव्यम् |.