한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
पक्षानुशासनस्य राज्यकानूनस्य च पोषणार्थं अभियोजकानाम् अङ्गानाम् महत्त्वपूर्णा भूमिका अस्ति । ते अष्टानां केन्द्रीयविनियमानाम् भावनां उल्लङ्घयन्ति इति व्यवहारान् कठोररूपेण परीक्षन्ते, तेषां निवारणं च कुर्वन्ति, समस्यासूचनाद्वारा चेतावनीरूपेण च कार्यं कुर्वन्ति अन्तर्जालक्षेत्रे स्वयमेव लेखजननस्य केचन तान्त्रिकसाधनाः यथा SEO स्वचालितलेखजननम् इत्यादयः अपि बहु ध्यानं आकर्षितवन्तः ।
यद्यपि SEO इत्यस्य स्वचालितलेखानां जननं सूचनाप्रसारणस्य कार्यक्षमतां किञ्चित्पर्यन्तं सुधारयति तथापि तस्य बहवः समस्याः अपि सन्ति । यथा, न्यूनगुणवत्तायुक्तानां व्यर्थानां च सामग्रीनां बृहत् परिमाणं उत्पाद्यते, अन्तर्जालस्थानं प्लावयति, उपयोक्तृणां प्रभावी सूचनां प्राप्तुं क्षमता च प्रभाविता भवति
गहनतरस्तरं दृष्ट्वा अद्यापि केषुचित् क्षेत्रेषु नौकरशाही इत्यादयः दुष्टशैल्याः विद्यन्ते । केचन जनाः सतहीराजनैतिकसाधनानां अनुसरणं कुर्वन्ति, वास्तविकपरिणामानां अवहेलनां च कुर्वन्ति । एतत् एसईओ इत्यस्य परिमाणस्य अन्ध-अनुसरणं, स्वयमेव लेखाः उत्पन्नं कुर्वन् गुणवत्तायाः उपेक्षायाः च सह किञ्चित्पर्यन्तं सदृशम् अस्ति ।
सूचनाविस्फोटस्य युगे अस्माभिः सामग्रीयाः प्रामाणिकतायां गुणवत्तायां च ध्यानं दातव्यम् । केवलं क्लिक्-थ्रू-दरस्य, यातायातस्य च अनुसरणार्थं अन्यायपूर्णसाधनानाम् उपयोगं मा कुर्वन्तु । एतेन न केवलं नैतिकसिद्धान्तानां उल्लङ्घनं भवति, अपितु नियमानाम् उल्लङ्घनं अपि भवितुम् अर्हति ।
संक्षेपेण, दल-अनुशासनस्य, राज्य-कायदानानां च गम्भीरताम् अवलम्बयितुं, विविध-उल्लङ्घनानां दृढतया दमनं कर्तुं, साइबर-अन्तरिक्षस्य विकासस्य नियमनं कर्तुं च अस्माकं साधारणं दायित्वम् अस्ति |.