한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तर्जालस्य लोकप्रियतायाः कारणात् अन्तर्जालसामग्रीणां जननं प्रसारणं च अधिकाधिकं महत्त्वपूर्णं जातम् । तेषु SEO (search engine optimization) इत्यनेन स्वयमेव लेखाः उत्पद्यन्ते इति घटना क्रमेण जनानां ध्यानं आकर्षितवती अस्ति । SEO स्वयमेव उत्पन्नलेखानां उद्भवः संजालसूचनायाः विशालवृद्धेः माङ्गं किञ्चित्पर्यन्तं पूरयति, परन्तु अनेकानि समस्यानि अपि आनयति
एकतः SEO स्वयमेव एतादृशान् लेखान् जनयति ये शीघ्रमेव वेबसाइट् सामग्रीं पूरयितुं, पृष्ठानां संख्यां वर्धयितुं, अन्वेषणयन्त्रेषु वेबसाइट् इत्यस्य प्रकाशनं च सुधारयितुम् अर्हन्ति केषाञ्चन सूचनाजालस्थलानां कृते, एतत् उपयोक्तृणां अन्वेषणावश्यकतानां पूर्तये शीघ्रं बृहत् परिमाणं सूचनां प्रदातुं साहाय्यं करोति ।
परन्तु अपरपक्षे SEO स्वयमेव जनिताः लेखाः गुणवत्तायां भिन्नाः भवन्ति । यतः ते प्रोग्रामेड् एल्गोरिदम् इत्यनेन उत्पद्यन्ते, अतः एतादृशेषु लेखेषु गभीरतायाः तर्कस्य च अभावः भवितुम् अर्हति, व्याकरणदोषाः अपि अशुद्धसूचनाः अपि भवितुम् अर्हन्ति एतेन न केवलं उपयोक्तुः पठन-अनुभवः प्रभावितः भवति, अपितु पाठकाः अपि भ्रमिताः भवितुम् अर्हन्ति ।
मेयर गोङ्ग झेङ्ग इत्यनेन आरब्धस्य शाङ्घाई-नगरस्य त्रयः प्रमुखाः उद्योगनिधिनिधिः प्रति गच्छामः । अस्याः उपक्रमस्य उद्देश्यं एकीकृतपरिपथः, जैवचिकित्सा, कृत्रिमबुद्धिः इत्यादिषु प्रमुखेषु उद्योगेषु शङ्घाई-नगरस्य अभिनवविकासं प्रवर्तयितुं वर्तते एतेषां उद्योगानां विकासेन निःसंदेहं वैज्ञानिक-प्रौद्योगिकी-नवीनीकरण-परिणामानां व्यावसायिक-ज्ञानस्य च बृहत् परिमाणं भविष्यति |.
अतः, एतत् SEO स्वयमेव लेखं जनयति इति कथं सम्बद्धम्? प्रथमं, एतेषां प्रमुखोद्योगानाम् विकासेन सह प्रासंगिकव्यावसायिकसूचनायाः ज्ञानस्य च माङ्गलिका महती वर्धते। उच्चगुणवत्तायुक्ता, सटीकव्यावसायिकसामग्री अन्तर्जाल-उपयोक्तृणां कृते तत्कालीन-आवश्यकता भविष्यति । यदि SEO स्वयमेव एतादृशान् लेखान् जनयति ये अस्याः प्रवृत्तेः अनुकूलतां न प्राप्नुवन्ति तथा च बहुमूल्यं व्यावसायिकं सामग्रीं प्रदातुं शक्नुवन्ति तर्हि उपयोक्तृणां अपेक्षां पूरयितुं कठिनं भविष्यति।
द्वितीयं, वैज्ञानिक-प्रौद्योगिकी-नवीनीकरणस्य विकासेन प्रौद्योगिकी-प्रगतिः अपि भविष्यति । लेखजननस्य कृते नूतनाः प्रौद्योगिकीः चतुराः सटीकाः च साधनानि प्रदास्यन्ति इति अपेक्षा अस्ति । भविष्ये एसईओ-कृते स्वयमेव उत्पन्नाः लेखाः उपयोक्तृ-आवश्यकतानां अधिकतया अवगमनाय, अधिक-लक्षित-उच्च-गुणवत्ता-सामग्री-जननार्थं च बृहत्-आँकडानां कृत्रिम-बुद्धि-प्रौद्योगिक्याः च संयोजनं कर्तुं समर्थाः भवितुम् अर्हन्ति
परन्तु तत्सह, अस्मिन् क्रमे उत्पद्यमानानां समस्यानां विषये अपि अस्माभिः सजगता भवितुमर्हति । यथा, प्रौद्योगिक्याः अनुचितप्रयोगेन साहित्यचोरी, उल्लङ्घनम् इत्यादिषु घटनासु वृद्धिः भवितुम् अर्हति, येन ऑनलाइन-सामग्रीणां पारिस्थितिकी-वातावरणं अधिकं क्षतिं प्राप्नुयात्
स्वस्थं उच्चगुणवत्तायुक्तं च ऑनलाइन-सामग्री-पारिस्थितिकीतन्त्रं निर्मातुं अस्माकं बहुपक्षेभ्यः संयुक्तप्रयत्नानाम् आवश्यकता वर्तते। वेबसाइट्-सञ्चालकानां कृते ते केवलं यातायात-प्राप्त्यर्थं स्वयमेव लेखं जनयितुं SEO इत्यस्य उपरि अवलम्बितुं न शक्नुवन्ति, अपितु सामग्री-गुणवत्तां सुधारयितुम्, व्यावसायिक-सम्पादकीय-दलस्य संवर्धनं कर्तुं, गहनतया बहुमूल्यं च मौलिक-सामग्री-उत्पादनं कर्तुं च ध्यानं दातव्यम्
अन्वेषणयन्त्रमञ्चानां कृते उच्चगुणवत्तायुक्तसामग्रीणां पहिचानस्य अनुशंसायाः च क्षमतायां सुधारं कर्तुं तथा च निम्नगुणवत्तायुक्तानां स्वयमेव उत्पन्नलेखानां प्रसारं दमनार्थं एल्गोरिदम् निरन्तरं अनुकूलितं कर्तव्यम् तस्मिन् एव काले नियामकप्रधिकारिभिः ऑनलाइनसामग्रीणां पर्यवेक्षणं सुदृढं कर्तव्यं, प्रासंगिककायदानानि विनियमाः च निर्मातव्याः, ऑनलाइनसामग्रीजननं प्रसारणं च मानकीकरणं कर्तव्यम्
संक्षेपेण, मेयर गोङ्ग झेङ्गस्य शङ्घाई-नगरस्य त्रयाणां प्रमुख-उद्योग-मातृ-निधि-प्रक्षेपणेन अस्माकं कृते ऑनलाइन-सामग्री-पारिस्थितिकीतन्त्रस्य भविष्यस्य विकासस्य विषये चिन्तयितुं नूतनं दृष्टिकोणं प्रदाति |. ऑनलाइन सामग्रीयाः भागत्वेन एसईओ स्वयमेव उत्पन्नलेखानां निरन्तरं अनुकूलनं सुधारणं च आवश्यकं भवति अस्मिन् परिवर्तने उपयोक्तृणां समाजस्य च आवश्यकतानां उत्तमसेवायै।