한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
उदाहरणरूपेण चीनजॉय इत्यादीनां लोकप्रियक्रीडाप्रदर्शनानां गृह्यताम् अस्य लोकप्रियता नेत्रयोः आकर्षकम् अस्ति। ब्लिजार्ड् शीर्षस्थः खिलाडी अभवत्, बहुषु बूथेषु दीर्घाः पङ्क्तयः सन्ति, क्रीडापरिधीयसामग्रीः अत्यन्तं प्रार्थिताः सन्ति, नूतनानां क्रीडाणां च अत्यन्तं प्रतीक्षा भवति परन्तु अस्य उन्मादस्य पृष्ठतः SEO स्वयमेव उत्पन्नाः लेखाः अपि भूमिकां निर्वहन्ति ।
एसईओ स्वयमेव लेखाः जनयति, अनिवार्यतया एल्गोरिदम्, प्रोग्राम् च उपयुज्य विशिष्टविषयेण सह सम्बद्धस्य पाठस्य बृहत् परिमाणं शीघ्रं जनयति । उद्देश्यं अन्वेषणयन्त्रेषु जालस्थलस्य श्रेणीं सुधारयितुम् तस्मात् अधिकं यातायातम् आकर्षयितुं च अस्ति । परन्तु एषः उपायः दोषरहितः नास्ति ।
एकतः SEO इत्यस्य स्वयमेव उत्पन्नाः लेखाः अल्पकाले एव बृहत् परिमाणं सामग्रीं जनयितुं शक्नुवन्ति, येन उपयोक्तृणां सूचनायाः विशालमागधाः तृप्ताः भवन्ति यथा - क्रीडाक्षेत्रे क्रीडारणनीतिः, समीक्षाः, वार्ता इत्यादीनां विषये लेखाः शीघ्रं उत्पद्यन्ते येन क्रीडकाः समये एव नवीनतमक्रीडासूचनाः प्राप्तुं शक्नुवन्ति
परन्तु अपरपक्षे जननप्रक्रियायां हस्तचलितसावधानपरिकल्पनायाः सम्पादनस्य च अभावात् गुणवत्ता प्रायः विषमा भवति । स्वयमेव उत्पन्नानां बहूनां लेखानां भ्रमयुक्तं तर्कं, अस्पष्टवाक्यानि, पुनरावृत्तिसामग्री च इत्यादीनि समस्यानि सन्ति । एतेन न केवलं पाठकानां पठन-अनुभवः प्रभावितः भवति, अपितु जालपुटस्य प्रतिष्ठायाः क्षतिः अपि भवितुम् अर्हति ।
क्रीडाप्रदर्शनेषु पुनः आगत्य चाइनाजोय इत्यादीनां आयोजनानां कृते अनेकेषां क्रीडकानां निर्मातृणां च ध्यानं आकृष्टम् अस्ति । अन्तर्जालस्य माध्यमेन ChinaJoy इत्यस्य विषये प्रतिवेदनानि चर्चाः च अत्यधिकाः सन्ति। तेषु केचन SEO स्वयमेव उत्पन्नाः लेखाः अपि समाविष्टाः सन्ति ।
एते स्वयमेव उत्पन्नाः लेखाः केवलं केचन कीवर्ड्स सम्बद्धसूचनाः च एकत्र स्थापयितुं शक्नुवन्ति, परन्तु चीनजोयस्य रोमाञ्चं अभिप्रायं च यथार्थतया प्रसारयितुं न शक्नुवन्ति। क्रीडकानां कृते ते यत् द्रष्टुम् इच्छन्ति तत् यांत्रिकपाठखण्डानां अपेक्षया गहनं, अन्वेषणात्मकं, सजीवं, रोचकं च प्रतिवेदनं टिप्पण्यानि च ।
तदतिरिक्तं SEO स्वयमेव उत्पन्नलेखाः अपि अनुचितप्रतिस्पर्धां जनयितुं शक्नुवन्ति । स्वस्य वेबसाइट्-स्थानानां श्रेणीं सुधारयितुम् केचन बेईमानव्यापाराः निम्नगुणवत्तायुक्तसामग्रीजननार्थं एतां पद्धतिं उपयुञ्जते, येन उच्चगुणवत्तायुक्तसामग्रीणां सावधानीपूर्वकं निर्माणं कुर्वन्तः जालपुटाः सङ्कीर्णाः भवन्ति एतत् सम्पूर्णस्य उद्योगस्य स्वस्थविकासाय अत्यन्तं हानिकारकम् अस्ति ।
अतः, SEO स्वयमेव उत्पन्नलेखैः आनयितानां आव्हानानां निवारणं कथं करणीयम्? सर्वप्रथमं अन्वेषणयन्त्रकम्पनीभिः स्वस्य एल्गोरिदम् अनुकूलनं निरन्तरं कर्तव्यं, उच्चगुणवत्तायुक्तसामग्रीपरिचयस्य क्षमतायां सुधारः करणीयः, न्यूनगुणवत्तायुक्तानां स्वयमेव उत्पन्नलेखानां भारं न्यूनीकर्तुं च द्वितीयं, वेबसाइट्-सञ्चालकानां कृते केवलं यातायातस्य, श्रेणीनां च अनुसरणं न कृत्वा, समीचीनमूल्यानि स्थापयित्वा सामग्रीगुणवत्तायां ध्यानं दातव्यम् ।
बहुसंख्यकपाठकानां कृते तेषां विवेककौशलं अपि सुदृढं कर्तव्यं, उच्चगुणवत्तायुक्तसामग्रीणां छाननं, पहिचानं च शिक्षितव्यम् । सर्वेषां पक्षानां संयुक्तप्रयत्नेन एव वयं स्वस्थं, व्यवस्थितं, गतिशीलं च जालवातावरणं निर्मातुं शक्नुमः।
संक्षेपेण, SEO स्वयमेव उत्पन्नाः लेखाः द्विधारी खड्गः अस्ति । तस्य लाभस्य पूर्णं उपयोगं कुर्वन् अस्माभिः तस्य सम्भाव्यनकारात्मकप्रभावेभ्यः अपि सावधानाः भवितुम् अर्हन्ति तथा च उचितविनियमानाम् मार्गदर्शनस्य च माध्यमेन सूचनाप्रसारणस्य सामाजिकविकासस्य च उत्तमसेवायां सक्षमीकरणं करणीयम्।