समाचारं
मुखपृष्ठम् > समाचारं

एप्पल् इत्यस्य “Find” इति कार्यं दक्षिणकोरियादेशे प्रतिबन्धितम् अस्ति, येन प्रौद्योगिकीक्षेत्रे बहवः संयोजनाः उपस्थाप्यन्ते

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रथमं उपयोक्तुः दृष्ट्या एतेन तेभ्यः असुविधा भवति इति न संशयः । ये उपयोक्तारः अस्मिन् विशेषतायाः उपरि अवलम्बन्ते तेषां यन्त्रं नष्टं चेत् तस्य स्थानं ज्ञातुं कष्टम् इत्यादीनि समस्यानि सामना कर्तुं शक्नुवन्ति ।

उद्योगस्पर्धायाः दृष्ट्या कोरियाविपण्ये एप्पल्-कम्पन्योः प्रतिस्पर्धां प्रभावितं कर्तुं शक्नोति । एण्ड्रॉयड्-फोन-निर्मातारः एतत् अवसरं स्वीकृत्य विपण्य-भागस्य विस्तारं कर्तुं शक्नुवन्ति ।

अपि च, यदा वित्तस्य विषयः आगच्छति तदा एप्पल्-संस्थायाः वित्तीयविवरणानि किञ्चित्पर्यन्तं प्रभावितानि भवितुम् अर्हन्ति । सम्बन्धितकार्यक्षमतायाः विकासस्य, परिपालनस्य च व्ययः, तथैव उपयोक्तृमथनात् राजस्वस्य सम्भाव्यहानिः च वित्तीयलेखाशास्त्रे विचारणीया

तत्सह, एषा घटना विभिन्नेषु देशेषु क्षेत्रेषु च विज्ञान-प्रौद्योगिकी-नीति-विनियमयोः भेदं अपि प्रतिबिम्बयति । दक्षिणकोरियादेशे प्रासंगिकविनियमाः एप्पल्-संस्थायाः कार्यात्मक-अनुप्रयोगेषु प्रतिबन्धं स्थापयितुं शक्नुवन्ति ।

तथा च व्यापकस्तरेन अस्मान् चिन्तयितुं प्रेरयति यत् प्रौद्योगिकीकम्पनयः वैश्वीकरणं कुर्वन्तः भिन्न-भिन्न-कानूनी-नियामक-वातावरणेषु कथं प्रतिक्रियां ददति | तेषां स्थानीयविनियमानाम् अनुपालने उपयोक्तृणां अधिकारानां अनुभवानां च रक्षणार्थं यथाशक्ति प्रयत्नः करणीयः।

तदतिरिक्तं एषा घटना प्रौद्योगिकीकम्पनीनां कृते प्रौद्योगिकीनवाचारस्य सेवाअनुकूलनस्य च विषये अधिकं ध्यानं दातुं प्रेरितवती । विभिन्नविपण्यस्य आवश्यकतानुसारं अधिकतया अनुकूलतां प्राप्तुं तेषां प्रतिस्पर्धां वर्धयितुं च।

संक्षेपेण, दक्षिणकोरियादेशे एप्पलस्य "अन्वेषण" कार्यस्य प्रतिबन्धः कृतः इति घटना केवलं एकान्ते विषयः नास्ति, तस्य अनेके प्रभावाः प्रेरिताः विचाराः च अभवन्, तथा च सम्पूर्णस्य प्रौद्योगिकी-उद्योगस्य विकासाय केचन निहितार्थाः सन्ति