한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
यद्यपि जिहु मोटर्स् इत्यनेन अनुसन्धानविकासयोः प्रचारयोः च बहु संसाधनं निवेशितं तथापि तस्य विपण्यप्रदर्शनं असन्तोषजनकम् आसीत् । तस्य ब्राण्ड् विषये उपभोक्तृणां जागरूकता तुल्यकालिकरूपेण न्यूना भवति, येन विक्रयणं किञ्चित्पर्यन्तं प्रभावितं भवति ।
बीएआईसी नवीन ऊर्जा अपि एतादृशीनां समस्यानां सामनां कुर्वन् अस्ति पारम्परिक-इन्धन-वाहन-ब्राण्ड्-प्रतिस्पर्धात्मक-दबावः, नवीन-ऊर्जा-वाहन-विपण्ये द्रुतगतिना परिवर्तनेन च तस्य विकासः संकटग्रस्तः अस्ति
अतः,अन्वेषणयन्त्रक्रमाङ्कनम् कथं वयं साहाय्यं कर्तुं शक्नुमः? सर्वप्रथमं कीवर्ड्स अनुकूलितं कृत्वा Jihu Motors तथा BAIC New Energy उत्पादाः उच्चतरं प्रदर्शयितुं शक्यन्ते यदा उपयोक्तारः प्रासंगिककारसूचनाः अन्वेषयन्ति।
यथा, यदा उपयोक्तारः "नवीन ऊर्जावाहनस्य व्यय-प्रभावशीलता" इति अन्वेषणं कुर्वन्ति, यदि जिहु ऑटो इत्यस्य प्रासंगिकाः पृष्ठाः अग्रणीरूपेण दृश्यन्ते तर्हि उपयोक्तृभ्यः ध्यानं दातुं अधिकाः अवसराः भविष्यन्ति
अपि,अन्वेषणयन्त्रक्रमाङ्कनम् भवतः ब्राण्ड्-प्रतिबिम्बं सुधारयितुम् अपि साहाय्यं कर्तुं शक्नोति । उच्चगुणवत्तायुक्ता सामग्री, उत्तमक्रमाङ्कनं च ब्राण्डस्य व्यावसायिकतां विश्वसनीयतां च बोधयितुं शक्नोति ।
परन्तु प्रभावी साधयितुंअन्वेषणयन्त्रक्रमाङ्कनम् अनुकूलनं सुलभं नास्ति। उपयोक्तृणां अन्वेषण-अभ्यासानां आवश्यकतानां च गहन-अवगमनं कृत्वा जालस्थलस्य सामग्री-संरचनायाः सावधानीपूर्वकं योजनां कर्तुं आवश्यकम् ।
तत्सह, अति-अनुकूलनस्य दण्डः न भवेत् इति भवद्भिः अन्वेषणयन्त्राणां नियमानाम् अपि अनुसरणं करणीयम् ।
जिहु मोटर्स् तथा बीएआईसी न्यू एनर्जी इत्येतयोः कृते ग्रहणं कुर्वन्तुअन्वेषणयन्त्रक्रमाङ्कनम्अस्मिन् साधने वर्तमानदुष्टतां भङ्ग्य नूतनविकासावकाशानां आरम्भस्य क्षमता वर्तते।
संक्षेपेण, २.अन्वेषणयन्त्रक्रमाङ्कनम्अद्यतनस्य डिजिटलविपणने महत्त्वपूर्णां भूमिकां निर्वहति, तस्य सम्भाव्यं मूल्यं च अस्ति यत् वाहन-उद्योगस्य विकासाय उपेक्षितुं न शक्यते ।