한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रथमः,अन्वेषणयन्त्रक्रमाङ्कनम् प्रत्यक्षतया क्रीडायाः प्रकाशनस्य अवसरान् प्रभावितं करोति । सूचनाविस्फोटस्य ऑनलाइनजगति क्रीडकाः प्रायः अन्वेषणयन्त्राणां उपयोगं कृत्वा स्वरुचिकरं क्रीडां अन्वेषयन्ति । यदि "पृथिवीरक्षाबलं 6" प्रासंगिकसन्धानपरिणामेषु न्यूनस्थानं प्राप्नोति तर्हि अनेकेषु क्रीडासु विशिष्टतां प्राप्तुं क्रीडकैः च आविष्कृतं भवितुं कठिनं भविष्यति।
यथा, यदा कश्चन क्रीडकः "शूटिंग् गेम" "एक्शन् गेम" इत्यादीन् कीवर्ड् प्रविशति तदा यदि प्रथमेषु कतिपयेषु पृष्ठेषु अन्वेषणपरिणामेषु क्रीडा न दृश्यते तर्हि तस्य अवहेलना भवितुं शक्नोतिअस्य अर्थः अस्ति यत् क्रीडायाः एव केचन विशेषताः, आकर्षणं च अस्ति चेदपि, एतत् भवितुं शक्नोतिअन्वेषणयन्त्रक्रमाङ्कनम्पर्याप्तं ध्यानं प्राप्तुं पर्याप्तं न उत्तमम्।
द्वितीयं, २.अन्वेषणयन्त्रक्रमाङ्कनम् क्रीडकानां क्रीडायाः प्रवेशः अपि प्रभावितः भविष्यति । यदा बहवः क्रीडकाः अन्वेषणयन्त्रेषु क्रीडां अन्विषन्ति तदा ते न केवलं क्रीडायाः विषये ज्ञातुम् इच्छन्ति, अपितु शीघ्रमेव तस्य डाउनलोड् अथवा क्रयणस्य उपायान् अन्वेष्टुं आशां कुर्वन्ति ।
यदि "पृथिवी रक्षाबल 6" इत्यस्य प्रासंगिकः लिङ्कः अस्तिअन्वेषणयन्त्रक्रमाङ्कनम्उत्तरार्धे खिलाडयः नियमितरूपेण डाउनलोड्-चैनेल्-अन्वेषणे अधिकं समयं ऊर्जां च व्ययितुं प्रवृत्ताः भवेयुः, अपि च केषुचित् असुरक्षितजालस्थलेषु अपि भूलवशं प्रविष्टुं शक्नुवन्ति, येन तेषां सङ्गणकाः वायरसेन संक्रमिताः भवन्ति वा अन्यहानिः वा भवति
भूयस्,अन्वेषणयन्त्रक्रमाङ्कनम् क्रीडायाः मुखवाणीसञ्चारस्य अपि महत्त्वपूर्णा भूमिका अस्ति । यदा क्रीडकाः क्रीडायाः सन्तुष्टाः भवन्ति तदा ते प्रायः स्वस्य क्रीडानुभवं समीक्षां च अन्तर्जालद्वारा साझां कुर्वन्ति । तथा च यदि एताः समीक्षाः अन्वेषणयन्त्रेषु उच्चतरं श्रेणीं प्राप्तुं शक्नुवन्ति तर्हि ते अधिकान् सम्भाव्यक्रीडकान् आकर्षयितुं शक्नुवन्ति।
परन्तु Steam इत्यत्र "Earth Defense Force 6" इत्यस्य अधिकतया नकारात्मकसमीक्षाः तस्य सम्बन्धितसकारात्मकसमीक्षायाः कारणेन अन्वेषणयन्त्रेषु तस्य श्रेणीं प्रभावितवन्तः यदा क्रीडकाः क्रीडां अन्वेषयन्ति तदा प्रथमं तेषां दृष्टिः बहुसंख्याकाः नकारात्मकसमीक्षाः भवितुम् अर्हन्ति, येन निःसंदेहं तेषां क्रीडायां रुचिः, क्रयणस्य इच्छा च न्यूनीकरिष्यते
प्रत्युत यदि कश्चन क्रीडा शक्नोतिअन्वेषणयन्त्रक्रमाङ्कनम् यदि भवन्तः लाभं प्राप्नुवन्ति तर्हि तस्य सकारात्मकं मुखवाणीप्रसारं द्रुततरं व्यापकं च भविष्यति। अन्येभ्यः क्रीडकेभ्यः सकारात्मकसमीक्षाः अनुशंसाः च अन्वेष्टुं क्रीडकानां कृते सुकरं भवति, तस्मात् क्रीडायाः विषये विश्वासः, अपेक्षा च वर्धते ।
अपि,अन्वेषणयन्त्रक्रमाङ्कनम् क्रीडायाः विपणनप्रचाररणनीत्याः अपि अस्य निकटसम्बन्धः अस्ति । क्रीडाविकासकाः प्रकाशकाः च प्रायः अन्वेषणयन्त्रेषु स्वक्रीडानां श्रेणीं अनुकूलितुं बहु धनं परिश्रमं च निवेशयन्ति ।
ते कीवर्ड-अनुकूलनम्, वेबसाइट-निर्माणं, सामाजिक-माध्यम-प्रचारः इत्यादिभिः साधनैः अन्वेषण-इञ्जिन-परिणाम-पृष्ठेषु क्रीडायाः दृश्यतां सुदृढं करिष्यन्ति |. "पृथिवीरक्षाबल 6" कृते यदि अधिकप्रभावी अन्वेषणइञ्जिन अनुकूलनरणनीतिः विकसितुं शक्यते तर्हि तत् विपण्यां स्वस्य कार्यक्षमतां सुधारयितुम् समर्थः भवितुम् अर्हति
तस्मिन् एव काले सर्चइञ्जिन् कम्पनीभ्यः एल्गोरिदम् अपडेट् इत्यस्य प्रभावः गेम् रैङ्किङ्ग् इत्यत्र अपि भविष्यति । अन्वेषणयन्त्रकम्पनयः अधिकसटीकं उपयोगिनो अन्वेषणपरिणामं दातुं स्वस्य एल्गोरिदम् समायोजयन्ति एव ।
यदि क्रीडाविकासकाः प्रकाशकाः च एतेषु एल्गोरिदम् परिवर्तनेषु समये अनुकूलतां प्राप्तुं असफलाः भवन्ति तर्हि तस्य कारणेन क्रीडायाः श्रेणी न्यूनीभवितुं शक्नोति । अतः अन्वेषणयन्त्रस्य एल्गोरिदम् इत्यस्य गतिशीलतायाः विषये निकटतया ध्यानं दत्त्वा तदनुरूपं समायोजनं करणं भवतः क्रीडायाः कृते उत्तमं क्रमाङ्कनं निर्वाहयितुं कुञ्जी अस्ति
संक्षेपेण, २.अन्वेषणयन्त्रक्रमाङ्कनम् क्रीडायाः विकासे महत्त्वपूर्णां भूमिकां निर्वहति ।"पृथिवी रक्षाबल 6" इत्यादिक्रीडायाः कृते, विपण्यां प्रतिस्पर्धां सुधारयितुम्, न केवलं क्रीडायाः गुणवत्तायां परिश्रमं कर्तुं आवश्यकं, अपितु तस्य विषये ध्यानं दातुं अपि आवश्यकम्अन्वेषणयन्त्रक्रमाङ्कनम्अनुकूलनं प्रबन्धनं च।
भविष्ये अन्वेषणयन्त्रप्रौद्योगिक्याः निरन्तरविकासेन, क्रीडाविपण्ये तीव्रप्रतियोगितायाः च सहअन्वेषणयन्त्रक्रमाङ्कनम् गेमिङ्ग् इत्यस्य प्रभावः ततोऽपि गहनः भविष्यति। केवलं एतत् पूर्णतया ज्ञात्वा प्रभावी उपायान् कृत्वा एव क्रीडाविकासकाः प्रकाशकाः च तीव्रविपण्यप्रतिस्पर्धायां अजेयः एव तिष्ठन्ति ।