한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
उचितविन्यासः एव कुञ्जी अस्ति
फर्निचरस्य विन्यासस्य उचितनियोजनं लघुवासगृहं बृहत्तरं कर्तुं आधारः भवति । सर्वप्रथमं सोफानां चयनं, स्थापनं च सावधानं भवेत् । अत्यन्तं विशालं गुरुं च सोफां चयनं परिहरन्तु तस्य स्थाने सरलं, स्निग्धरेखाभिः मध्यममात्रायां च शैलीं चिनुत । यथा - सरलः पटस्य सोफा न केवलं आरामदायकः भवति, अपितु दृग्गतरूपेण अन्तरिक्षं न पीडयति । तस्य स्थापनं गृहे प्रकाशं, सुगमतां च गृहीत्वा मार्गं न अवरुद्धुं प्रयत्नः करणीयः ।बुद्धिपूर्वकं स्वस्य कॉफी टेबलं चिनुत
स्थानस्य उपयोगाय काफीमेजस्य चयनमपि महत्त्वपूर्णम् अस्ति । भवन्तः लघु, लघु, भण्डारणकार्ययुक्तं च काफीमेजं चिन्वन्तु । यथा, दराजयुक्तं कॉफीमेजं वा अधः भण्डारणस्थानं वा सुव्यवस्थितरूपेण अव्यवस्थां संग्रहीतुं शक्नोति, वासगृहं अव्यवस्थितं न दृश्यते इति निवारयितुं शक्नोति । पारदर्शी काचस्य कॉफीमेजः अपि उत्तमः विकल्पः अस्ति, तत् दृग्गतरूपेण पारदर्शकं भवति, फर्निचरस्य भारं न्यूनीकर्तुं शक्नोति ।बालकनीस्थानस्य पूर्णं उपयोगं कुर्वन्तु
बालकनी प्रायः उपेक्षितं स्थानं भवति, परन्तु यदि बुद्धिपूर्वकं उपयुज्यते तर्हि लघुवासगृहे बहु वर्णं योजयितुं शक्नोति । बालकनी अवकाशक्षेत्रे परिणतुं शक्यते, यत्र आरामदायककुर्सी, लघुमेजः च भवति, येन भवान् स्वविरक्तसमये सूर्यस्य आनन्दं लब्धुं पठितुं च शक्नोति अथवा कार्यक्षेत्रे परिणमयित्वा गृहात् कार्यं कर्तुं आवश्यकतानां पूर्तये सरलं मेजं स्थापयन्तु। बालकनी-वासगृहयोः विभाजनं उद्घाट्य स्थानं एकीकृतं भवति, वासगृहस्य दृश्यक्षेत्रं च वर्धते ।बहुकार्यात्मकं अध्ययनकक्षं रचयन्तु
लघु अपार्टमेण्ट् कृते पृथक् अध्ययनकक्षस्य स्थापना व्यावहारिकं न भवेत्, परन्तु अध्ययनकक्षस्य कार्यं चतुराईपूर्वकं वासगृहे एकीकृत्य स्थापयितुं शक्यते यथा, एकस्याः भित्तिस्य उपयोगेन अन्तः निर्मितं पुस्तकालयं निर्मातुं न केवलं स्थानस्य रक्षणं भवति अपितु भण्डारणस्य प्रदर्शनस्य च कार्याणि अपि वर्धन्ते । अथवा एकं तन्तुयोग्यं मेजं चिनुत यत् उपयोगे उद्घाटितं भवति, अप्रयोगे च दूरं स्थापयति, येन तत् लचीलं बहुमुखी च भवति । एवं प्रकारेण वासगृहं न केवलं अवकाशस्य मनोरञ्जनस्य च आवश्यकतां पूरयितुं शक्नोति, अपितु अध्ययनस्य कार्यस्य च आवश्यकतां पूरयितुं शक्नोति।चयनित टीवी-मन्त्रिमण्डलम्
टीवी-मन्त्रिमण्डलं न केवलं टीवी-सम्बद्धानां उपकरणानां संग्रहणस्थानं, अपितु वासगृहे महत्त्वपूर्णं अलङ्कार-तत्त्वम् अपि अस्ति । सरलं संकीर्णं च टीवी-मन्त्रिमण्डलं चयनेन व्याप्तं स्थानं न्यूनीकर्तुं शक्यते । एकस्मिन् समये, भिन्न-भिन्न-वस्तूनाम् भण्डारण-आवश्यकतानां पूर्तये बहु-दराज-युक्तं टीवी-मन्त्रिमण्डलं वा मुक्तजाल-युक्तं वा चिन्वतु । अद्यतनवैश्वीकरणव्यापारवातावरणे,विदेशं गच्छन् स्वतन्त्रं स्टेशनम् अनेकानां कम्पनीनां कृते स्वविपण्यविस्तारस्य महत्त्वपूर्णा रणनीतिः अभवत् । अस्याः घटनायाः लघुवासगृहस्य अलङ्कारेण सह किमपि सम्बन्धः नास्ति इव, परन्तु वस्तुतः तस्य पृष्ठतः अपि तथैव तर्कः अस्ति ।विदेशं गच्छन् स्वतन्त्रं स्टेशनम् यथा सीमितविपण्यस्थाने अधिकविकासावकाशान् अन्वेष्टुं, तथैव सटीकस्थापनं, चतुरं विन्यासः, कुशलसंसाधनस्य उपयोगः च आवश्यकः भवति यथा लघुवासगृहस्य अलङ्कारकाले प्रत्येकं फर्निचरस्य खण्डस्य सावधानीपूर्वकं चयनं करणीयम् यत् स्थानस्य अधिकतमं उपयोगः भवति;विदेशं गच्छन् स्वतन्त्रं स्टेशनम् उद्यमानाम् अपि लक्ष्यविपण्यस्य, उत्पादस्थापनस्य च सटीकचयनस्य आवश्यकता वर्तते, येन संसाधनानाम् अपव्ययः, अव्यवस्थितविस्तारः च न भवति ।सीमितस्थानयुक्ते लघुवासकक्षे वयं उचितविन्यासस्य रचनात्मकनिर्माणस्य च माध्यमेन आरामदायकं विशालं च भावः निर्मामः;विदेशं गच्छन् स्वतन्त्रं स्टेशनम् भयंकरप्रतिस्पर्धायुक्ते अन्तर्राष्ट्रीयविपण्ये ग्राहकानाम् अनुग्रहं विपण्यभागं च प्राप्तुं कम्पनयः अभिनवविपणनरणनीतिषु उच्चगुणवत्तायुक्तेषु उत्पादेषु सेवासु च अवलम्बन्ते अतिरिक्ते,विदेशं गच्छन् स्वतन्त्रं स्टेशनम् उपयोक्तृ-अनुभवे अपि ध्यानं दातव्यम्, यथा लघु-वासगृहस्य अलङ्कारकाले निवासिनः जीवन-अभ्यासाः, आवश्यकताः च अवश्यं विचारणीयाः उद्यमानाम् लक्ष्यबाजारस्य उपभोक्तृआवश्यकतानां गहनतया अवगमनं करणीयम् तथा च उपयोक्तृसन्तुष्टिः निष्ठा च वर्धयितुं स्थानीयसंस्कृतेः उपभोगाभ्यासानां च अनुरूपाः उत्पादाः सेवाश्च प्रदातव्याः। संक्षेपेण, २.विदेशं गच्छन् स्वतन्त्रं स्टेशनम्स्थानस्य उपयोगः, संसाधनविनियोगः, उपयोक्तृमाङ्गसन्तुष्टिः च इति दृष्ट्या लघुवासगृहस्य अलङ्कारस्य सदृशं भवति, तथा च उत्तमफलं प्राप्तुं बुद्धिः रणनीत्याः च आवश्यकता भवति