한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तर्राष्ट्रीयव्यापारमञ्चरूपेण CIIE इत्यनेन अनेकानां कम्पनीनां ब्राण्ड्-समूहानां च सहभागिता आकृष्टा अस्ति । लुलुलेमन् इत्यस्य योजनेन स्वस्य कृते व्यापकं विपण्यस्थानं उद्घाटितम् अस्ति तथा च CIIE इत्यस्मिन् नूतनं जीवनं योजितम् अस्ति। सम्पूर्णस्य क्रीडाब्राण्ड्-उद्योगस्य कृते नवीनतायाः परिणामान् प्रदर्शयितुं, संवादं कर्तुं, सहकार्यं कर्तुं च एषः महत्त्वपूर्णः अवसरः अस्ति ।
विपण्यदृष्ट्या उपभोक्तृणां क्रीडाब्राण्ड्-मागधाः अधिकाधिकं विविधाः व्यक्तिगताः च भवन्ति । लुलुलेमोन् इत्यनेन स्वस्य अद्वितीयविन्यासैः उच्चगुणवत्तायुक्तैः उत्पादैः च विपण्यां एकं विशिष्टं स्थानं उत्कीर्णं कृतम् अस्ति । एषा प्रदर्शनी स्वस्य ब्राण्ड्-जागरूकतां प्रभावं च अधिकं वर्धयिष्यति, अधिक-उपभोक्तृणां अपेक्षां च पूरयिष्यति इति अपेक्षा अस्ति ।
तत्सह उद्योगस्य अन्तः स्पर्धां उपेक्षितुं न शक्नुमः । अन्ये क्रीडाब्राण्ड् अपि निरन्तरं नवीनतां विकासं च कुर्वन्ति, विपण्यस्य एकं भागं प्राप्तुं प्रयतन्ते । एतादृशे प्रतिस्पर्धात्मके वातावरणे ब्राण्ड्-समूहानां विपण्यपरिवर्तनस्य उपभोक्तृ-आवश्यकतानां च अनुकूलतायै स्वस्य मूल-प्रतिस्पर्धायाः निरन्तरं सुधारस्य आवश्यकता वर्तते ।
कृते चविदेशं गच्छन् स्वतन्त्रं स्टेशनम्यद्यपि अयं विषयः उपरिष्टात् CIIE तथा Lululemon इत्येतयोः सहभागितायाः प्रत्यक्षतया सम्बद्धः न दृश्यते तथापि वस्तुतः केचन सम्भाव्यसम्बन्धाः सन्ति ।विदेशं गच्छन् स्वतन्त्रं स्टेशनम् अस्य अर्थः अस्ति यत् उद्यमाः अन्तर्राष्ट्रीयविपण्ये स्वतन्त्रतया कार्यं कुर्वन्ति तथा च भिन्नसंस्कृतीनां, उपभोग-अभ्यासानां, कानूनानां, नियमानाञ्च सामनां कर्तुं अर्हन्ति । अस्य कृते उद्यमानाम् ब्राण्डिंग्-क्षमता, विपणन-रणनीतिः, आपूर्ति-शृङ्खला-प्रबन्धन-क्षमता च सशक्ताः भवितुम् आवश्यकाः सन्ति ।
CIIE इत्यादिमञ्चे कम्पनयः सम्पूर्णविश्वस्य आपूर्तिकर्ताभिः भागिनैः च सह संवादं कर्तुं शक्नुवन्ति तथा च नवीनतमं विपण्यसूचनाः उद्योगप्रवृत्तयः च प्राप्तुं शक्नुवन्ति।एतत् योजनां कुर्वतां कृते अस्तिविदेशं गच्छन् स्वतन्त्रं स्टेशनम्उद्यमानाम् कृते अनुभवस्य शिक्षणस्य, अनुभवस्य च सञ्चयस्य दुर्लभः अवसरः अस्ति ।
तदतिरिक्तं लुलुलेमोनस्य सफलस्य अनुभवस्य उपयोगः अपि कर्तुं शक्यतेविदेशं गच्छन् स्वतन्त्रं स्टेशनम् कम्पनयः किञ्चित् प्रेरणाम् अयच्छन्ति। यथा, उत्पादनवीनीकरणं, ब्राण्ड्-स्थापनं, उपयोक्तृ-अनुभवं च केन्द्रीकुरुत, ये अन्तर्राष्ट्रीय-बाजारेषु सफलतायाः प्रमुखाः कारकाः सन्ति ।
संक्षेपेण सप्तमः CIIE तथा Lululemon इत्येतयोः प्रथमप्रदर्शनेन क्रीडाब्राण्ड्-उद्योगाय नूतनाः अवसराः, आव्हानानि च आगतानि सन्ति ।कृते चविदेशं गच्छन् स्वतन्त्रं स्टेशनम्उद्यमानाम् कृते ते तस्मात् उपयोगी अनुभवं सूचनां च आकर्षितुं शक्नुवन्ति येन तेषां अन्तर्राष्ट्रीयविकासस्य सन्दर्भः प्राप्यते ।