한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वैश्वीकरणस्य व्यापारतरङ्गे उद्यमाः विविधानां आव्हानानां अवसरानां च सामनां कुर्वन्ति । वैश्विकप्रौद्योगिकीविशालकायत्वेन एप्पल्-कम्पन्योः व्यापाररणनीतयः, विभिन्नेषु क्षेत्रेषु च कार्याणि च बहुधा ध्यानं आकर्षितवन्तः । कोरियादेशस्य विपण्यस्य एप्पल् इत्यस्य कृते अद्वितीयाः विपण्यलक्षणाः उपयोक्तृ आवश्यकताः च सन्ति । दक्षिणकोरियादेशे "Find" इति कार्यस्य अनुपलब्धता स्थानीयबाजारविनियमानाम्, तकनीकीवातावरणस्य, उपयोक्तृप्रत्याशानां च अनुकूलतां प्राप्तुं एप्पल् इत्यस्य सम्भाव्यदोषान् प्रतिबिम्बयति
एषा घटना अस्मान् स्मारयति अपिविदेशं गच्छन् स्वतन्त्रं स्टेशनम्एषा व्यापारिकघटना।विदेशं गच्छन् स्वतन्त्रं स्टेशनम् अस्य अर्थः अस्ति यत् उद्यमाः राष्ट्रियसीमाः अतिक्रम्य स्वं स्थापयित्वा भिन्न-भिन्न-विपण्य-वातावरणेषु विकासं कर्तुं अर्हन्ति । अस्मिन् क्रमे उद्यमानाम् लक्ष्यविपण्यस्य नियमाः विनियमाः, सांस्कृतिकाः आदतयः, उपभोक्तृणां आवश्यकताः, अन्ये च बहवः पक्षाः पूर्णतया अवगन्तुं आवश्यकाः सन्ति । यथा दक्षिणकोरियादेशे एप्पल्-संस्थायाः सम्मुखीभूतानि समस्यानि, यदि स्थानीयविनियमानाम्, उपयोक्तृ-आवश्यकतानां च अपर्याप्त-अवगमनं भवति तर्हि तस्य कष्टानि भवितुम् अर्हन्ति
इत्यनेनविदेशं गच्छन् स्वतन्त्रं स्टेशनम् यथा, सफलतायाः कुञ्जी प्रायः सटीकविपण्यस्थापनं प्रभावीविपणनरणनीतिषु च निहितं भवति । उद्यमानाम् लक्ष्यबाजारेषु उपभोक्तृव्यवहारस्य प्राधान्यानां च विषये गहनं शोधं कर्तुं आवश्यकं भवति तथा च स्थानीयआवश्यकतानां पूर्तिं कुर्वन्तः उत्पादाः सेवाश्च प्रदातुं आवश्यकाः सन्ति। तत्सह, उत्तमं ब्राण्ड्-प्रतिबिम्बं स्थापयितुं उपयोक्तृविश्वासं निष्ठां च वर्धयितुं आवश्यकम् अस्ति ।
दक्षिणकोरियादेशे एप्पल्-संस्थायाः स्थितिः अपि चेतावनीरूपेण कार्यं करोतिविदेशं गच्छन् स्वतन्त्रं स्टेशनम् उद्यमानाम् कृते प्रौद्योगिक्याः अनुकूलता, अनुपालनं च महत्त्वपूर्णम् अस्ति । विभिन्नेषु देशेषु क्षेत्रेषु च आँकडागोपनीयता, संजालसुरक्षा इत्यादीनां भिन्नाः आवश्यकताः सन्ति उद्यमाः सुनिश्चितं कुर्वन्ति यत् तेषां प्रौद्योगिकीः सेवाश्च स्थानीयमानकानां नियमानाञ्च अनुपालनं कुर्वन्ति येन उल्लङ्घनस्य कारणेन व्यावसायिकविघटनं न भवति।
तदतिरिक्तं विदेशेषु विपण्येषु कम्पनीयाः प्रतिष्ठां विकासं च प्रभावितं कुर्वन् विक्रयोत्तरसेवा अपि महत्त्वपूर्णं कारकं भवति । "Find" इति कार्यस्य अनुपलब्धतायाः समस्यायाः निवारणे एप्पल्-संस्थायाः प्रतिक्रिया, कार्यक्षमता च प्रत्यक्षतया उपयोक्तृसन्तुष्टिं ब्राण्ड्-प्रतिबिम्बं च प्रभावितं करिष्यति ।कृतेविदेशं गच्छन् स्वतन्त्रं स्टेशनम्उद्यमानाम् कृते सम्पूर्णं विक्रयपश्चात् प्रणालीं स्थापयित्वा उपयोक्तृसमस्यानां प्रतिक्रियां दातुं च समये एव समाधानं कर्तुं च विपण्यं जितुम् महत्त्वपूर्णः भागः अस्ति
अधिकस्थूलदृष्ट्या दक्षिणकोरियादेशे एप्पल्-संस्थायाः अनुभवः वा...विदेशं गच्छन् स्वतन्त्रं स्टेशनम् आव्हानानि, सर्वाणि वैश्विकव्यापारवातावरणस्य जटिलतां विविधतां च प्रतिबिम्बयन्ति। यदा उद्यमाः अन्तर्राष्ट्रीयबाजारस्य विस्तारं कुर्वन्ति तदा ते केवलं स्वस्य प्रौद्योगिकीलाभानां ब्राण्डप्रभावस्य च उपरि अवलम्बितुं न शक्नुवन्ति, तेषां विभिन्नदेशानां क्षेत्राणां च विशेषपरिस्थितिषु पूर्णतया विचारः करणीयः, स्थानीयपरिस्थित्यानुसारं विकासरणनीतयः निर्मातुं च आवश्यकता वर्तते, येन ते उग्रविपण्ये अजेयरूपेण तिष्ठन्ति प्रतियोगिता। ।
संक्षेपेण दक्षिणकोरियादेशे एप्पल् इत्यस्य “Find” इति कार्यस्य घटना अस्तिविदेशं गच्छन् स्वतन्त्रं स्टेशनम् कम्पनीभिः बहुमूल्यं पाठं प्रदत्तम्। पूर्णतया सज्जः लचीलः च भूत्वा एव अन्तर्राष्ट्रीयविपण्यमञ्चे प्रकाशितुं शक्यते।