समाचारं
मुखपृष्ठम् > समाचारं

जिहू मोटर्स् तथा बीएआईसी न्यू एनर्जी इत्येतयोः कृते दुविधा समाधानं च

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नवीन ऊर्जावाहनानां क्षेत्रे स्पर्धा अधिकाधिकं तीव्रं भवति । विपण्यभागं ग्रहीतुं विविधाः ब्राण्ड्-संस्थाः नूतनानां उत्पादानाम् परिचयं निरन्तरं कुर्वन्ति । परन्तु प्रौद्योगिकी-सफलता, गुणवत्ता-नियन्त्रणं, विपण्य-स्थापनं च इत्यादयः बहवः कारकाः सर्वे ब्राण्ड्-विकासं प्रभावितयन्ति ।

BAIC New Energy इत्यस्य विकासप्रक्रियायां केषुचित् पक्षेषु व्यभिचाराः अभवन् स्यात् । यथा, उत्पादसंशोधनविकासः च उपभोक्तृणां आवश्यकतानां पूर्णतया पूर्तिं करोति वा? विपणन-रणनीतिः समीचीना प्रभावी च अस्ति वा ? एते प्रश्नाः चिन्तनीयाः सन्ति।

अधिकस्थूलदृष्ट्या वाहन-उद्योगस्य विकासः अन्यैः उद्योगैः सह अपि अविच्छिन्नरूपेण सम्बद्धः अस्ति । अद्यतनस्य ई-वाणिज्यक्षेत्रे इव अनेकानि कम्पनयः विदेशेषु विपण्यविस्तारार्थं स्वतन्त्राणि जालपुटानि स्थापितवन्तः ।

विदेशेषु गन्तुं स्वतन्त्रजालस्थलानां कृते सटीकविपण्यस्थापनं विपणनरणनीतयः च आवश्यकाः भवन्ति । एतत् घरेलुविपण्ये वाहनब्राण्ड्-विकासस्य सदृशम् अस्ति । तेषां उपभोक्तृणां आवश्यकतानां प्राधान्यानां च गहनबोधः भवितुमर्हति तथा च विपण्यस्य अपेक्षां पूरयन्तः उत्पादाः सेवाश्च प्रदातव्याः।

विदेशेषु स्वतन्त्रस्थानकानि सांस्कृतिकभेदाः, कानूनानि, नियमाः च इत्यादीनां बहूनां आव्हानानां सामनां कुर्वन्ति । आन्तरिकरूपेण वाहनब्राण्ड्-संस्थाः अपि उपभोक्तृ-वृत्तौ परिवर्तनं, नीतीनां नियमानाञ्च समायोजनं च इत्यादीनां विषयाणां सामनां कुर्वन्ति ।

BAIC New Energy इत्यस्य कृते वयं तस्मात् शिक्षितुं शक्नुमःविदेशं गच्छन् स्वतन्त्रं स्टेशनम् अनुभवः इति । उदाहरणार्थं, उत्पादसंशोधनविकासयोः, वयं भिन्नग्राहकानाम् आवश्यकतानां पूर्तये नवीनतायां भेदभावे च केन्द्रीभवामः, विपणनप्रचारयोः, लक्षितग्राहकानाम् समीचीनतया प्राप्तुं बहुविधचैनलस्य उपयोगं कुर्मः।

तत्सह ब्राण्ड्-निर्माणं सुदृढं कर्तुं ब्राण्ड्-प्रतिबिम्बं लोकप्रियतां च वर्धयितुं आवश्यकम् अस्ति । उच्चगुणवत्तायुक्तानां उत्पादानाम् सेवानां च माध्यमेन उपभोक्तृणां विश्वासं प्रतिष्ठां च जितुम्।

संक्षेपेण, यदि BAIC New Energy गर्तात् बहिः गन्तुम् इच्छति तर्हि तस्याः स्वकीयानां समस्यानां व्यापकरूपेण परीक्षणं करणीयम्, सर्वेषां पक्षानाम् अनुभवात् शिक्षितुं, तथा च विपण्यपरिवर्तनानां आवश्यकतानां च अनुकूलतायै निरन्तरं सुधारं नवीनीकरणं च करणीयम्।