한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रथमं वित्तीयविपण्येषु उतार-चढावः मुद्राविनिमयदरेषु प्रत्यक्षतया प्रभावं करिष्यति । विदेशव्यापारकम्पनीनां कृते विनिमयदरेषु परिवर्तनं महत्त्वपूर्णम् अस्ति । यदा कस्यचित् देशस्य मुद्रायाः अवमूल्यनं भवति तदा अन्तर्राष्ट्रीयविपण्ये तस्य निर्यातस्य मूल्यं तुल्यकालिकरूपेण न्यूनं भवति, तस्मात् प्रतिस्पर्धा वर्धते । तद्विपरीतम्, मूल्यवृद्ध्या मुद्रा निर्यातं कठिनं किन्तु आयाताय लाभप्रदं कर्तुं शक्नोति ।शङ्घाई-शेन्झेन्-समूहेषु स्टॉक-सूचकाङ्केषु, स्टॉक-क्षेत्रेषु च न्यूनतां उदाहरणरूपेण गृहीत्वा यदि आरएमबी-मूल्यं न्यूनीभवति तर्हि मम देशस्य विदेशीयव्यापार-कम्पनीभ्यः माल-निर्यात-काले मूल्य-लाभः भवितुम् अर्हति, यत् भविष्यति |विदेशीय व्यापार केन्द्र प्रचार उत्पादानाम् कृते विपण्यभागस्य विस्तारस्य अवसरः अस्ति । परन्तु विनिमयदरस्य अस्थिरता विदेशीयव्यापारकम्पनीनां कृते अपि जोखिमान् आनयति । उद्यमानाम् अनुबन्धेषु हस्ताक्षरं कुर्वन् विनिमयदरेषु उतार-चढावस्य सम्भावनायाः विषये विचारः करणीयः यत् विनिमयदरपरिवर्तनेन लाभहानिः न भवति ।अतः विदेशव्यापारकम्पनयः कुर्वन्तिविदेशीय व्यापार केन्द्र प्रचारअस्मिन् समये विनिमयदरेषु परिवर्तनं प्रति निकटतया ध्यानं दत्त्वा तेषां निवारणाय तदनुरूपाः रणनीतयः निर्मातव्याः ।
द्वितीयं, वित्तीयबाजारस्य उतार-चढावः उपभोक्तृविश्वासं व्ययशक्तिं च प्रभावितं करिष्यति। यदा शेयरबजाराः पतन्ति निवेशकानां धनं संकुचति तदा उपभोक्तारः उपभोगव्ययस्य न्यूनीकरणं कर्तुं शक्नुवन्ति, अतः आयातितवस्तूनाम् आग्रहः प्रभावितः भवति । निर्यातस्य उपरि अवलम्बितानां व्यवसायानां कृते एतत् एकं आव्हानं वर्तते। एवं सति .विदेशीय व्यापार केन्द्र प्रचार उपभोक्तृणां आकर्षणार्थं धनस्य कृते उत्पादमूल्ये मूल्यप्रस्तावे च अधिकं ध्यानं दातव्यम्। तस्मिन् एव काले कम्पनयः विपण्यसंशोधनद्वारा उपभोक्तृमागधायां परिवर्तनं अवगन्तुं शक्नुवन्ति तथा च उत्पादरणनीतयः प्रचारप्राथमिकतानां च समायोजनं कर्तुं शक्नुवन्ति। यथा, आर्थिकमन्दतायाः समये उपभोक्तारः व्यावहारिकं व्यय-प्रभावी च उत्पादं क्रेतुं अधिकं प्रवृत्ताः भवेयुः विदेशीयव्यापारकेन्द्राणां प्रचारसामग्री एतेषां उत्पादानाम् विशेषतासु केन्द्रीभूता भवितुम् अर्हति तथा च उत्पादाः उपभोक्तृभ्यः यत् वास्तविकं मूल्यं आनेतुं शक्नुवन्ति तत् प्रकाशयितुं शक्नोति।
अपि च, वित्तीयविपण्येषु उतार-चढावः निगमवित्तपोषणव्ययस्य तरलतायाः च प्रभावं करिष्यति । यदा शेयरबजारस्य पतनं भवति तथा च क्षेत्राणां महती न्यूनता भवति तदा निगमवित्तपोषणं अधिकं कठिनं भवितुम् अर्हति तथा च पूंजीव्ययः वर्धते । विदेशीयव्यापारकम्पनीनां कृते एषः हानिः अस्ति येषां अनुसंधानविकासाय, उत्पादनार्थं, प्रचारार्थं च पूंजीनिवेशस्य आवश्यकता भवति । परन्तु केषाञ्चन प्रमुखसंस्थानां सौदामिकी-व्यवहारः केषाञ्चन कम्पनीनां कृते नूतनानि वित्तपोषण-अवकाशान् अपि आनेतुं शक्नोति ।विदेशव्यापारकम्पनयः संचालनं कुर्वन्तिविदेशीय व्यापार केन्द्र प्रचार एवं कुर्वन् प्रचारकार्यक्रमानाम् निरन्तरतायां समर्थनार्थं पर्याप्तं धनं भवति इति सुनिश्चित्य धनस्य यथोचितयोजना आवश्यकी भवति । तस्मिन् एव काले उद्यमाः सक्रियरूपेण विविधवित्तपोषणमार्गान् अन्वेष्टुं शक्नुवन्ति येन एकस्मिन् वित्तपोषणपद्धत्या निर्भरतां न्यूनीकर्तुं निधिस्थिरतां च सुधारयितुम् शक्यते
तदतिरिक्तं 50ETF इत्यादीनां वित्तीयसाधनानाम् प्रदर्शनं विशिष्टानां उद्योगानां क्षेत्राणां च विपण्यप्रत्याशान् अपि प्रतिबिम्बयति। एतस्य विदेशीयव्यापारकम्पनीनां कृते सहकार्यार्थं आपूर्तिकर्तान् भागिनान् च चयनं कर्तुं निश्चितं सन्दर्भमूल्यं भवति । यदि वित्तीयविपण्येषु केचन उद्योगाः दुर्बलं प्रदर्शनं कुर्वन्ति तर्हि एतेषां उद्योगानां आपूर्तिशृङ्खलासु अस्थिरताकारकाः सन्ति, अथवा विपण्यमागधा न्यूनीभूता इति अर्थः भवितुम् अर्हति यदा विदेशव्यापारकम्पनयः उत्पादानाम् प्रचारं कुर्वन्ति तदा तेषां स्थिरं उत्पादानाम् आपूर्तिं गुणवत्तां च सुनिश्चित्य भागिनानां सावधानीपूर्वकं चयनं करणीयम् । तत्सह, कम्पनयः अधिकविकासक्षमतायुक्तेषु क्षेत्रेषु केन्द्रीकृत्य, बाजारस्य अपेक्षानुसारं उत्पादसंरचनां प्रचारदिशां च समायोजयितुं शक्नुवन्ति ।
अन्ते वित्तीयविपण्यस्य उतार-चढावस्य प्रभावः अन्तर्राष्ट्रीयव्यापारनीतौ अपि भविष्यति । अर्थव्यवस्थां वित्तीयविपण्यं च स्थिरीकर्तुं शुल्कं निर्यातसहायतां च इत्यादीनां व्यापारनीतिषु सर्वकारः समायोजनं कर्तुं शक्नोति । विदेशीयव्यापारकम्पनीनां नीतिपरिवर्तनेषु समये एव ध्यानं दातुं विदेशीयव्यापारकेन्द्राणां प्रचाररणनीतयः उत्पादस्थापनं च समायोजयितुं आवश्यकता वर्तते। यथा, यदा सर्वकारः निर्यातं प्रोत्साहयितुं नीतयः प्रवर्तयति तदा कम्पनयः अन्तर्राष्ट्रीयविपण्ये प्रचारप्रयत्नाः वर्धयितुं शक्नुवन्ति तथा च व्यापारविस्तारार्थं नीतिलाभानां पूर्णं उपयोगं कर्तुं शक्नुवन्ति
सारांशतः वित्तीयविपण्यस्य उतार-चढावः च...विदेशीय व्यापार केन्द्र प्रचार निकटसम्बन्धी। विदेशीयव्यापारकम्पनीनां वित्तीयबाजारे परिवर्तनस्य विषये गहनतया जागरूकाः भवितुम् आवश्यकाः सन्ति तथा च जटिले नित्यं परिवर्तमानबाजारवातावरणे स्थायिविकासं प्राप्तुं प्रचाररणनीतयः व्यावसायिकनिर्णयान् च लचीलेन समायोजितुं आवश्यकाः सन्ति।