समाचारं
मुखपृष्ठम् > समाचारं

केन्द्रीयवित्तीयअनुशासनस्य उल्लङ्घनानि विदेशव्यापारप्रवर्धनं च : असम्बद्धाः प्रतीयमानाः गहनतया च परस्परं सम्बद्धाः

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

उपरिष्टात् केन्द्रप्रबन्धितवित्तीयकम्पनीनां समस्याः आन्तरिकप्रबन्धने, संवर्गशैल्यां च केन्द्रीभवन्ति । बैंक आफ् चाइना रिसर्च इन्स्टिट्यूट् इत्यस्य पूर्वमुख्यशोधकः चेन् बिन् अनुशासनानाम् कानूनानां च गम्भीररूपेण उल्लङ्घनं कृतवान्, आदर्शान् विश्वासान् च नष्टवान्, दलस्य प्रति अविश्वासं च कृतवान्, यस्य वित्तीय-उद्योगे नकारात्मकः प्रभावः अभवत्

तथाविदेशीय व्यापार केन्द्र प्रचार अन्तर्राष्ट्रीयविपण्यविस्तारं, अधिकविदेशीयग्राहकानाम् आकर्षणं च अत्र केन्द्रितम् अस्ति । अस्य समर्थनरूपेण उत्तमः आर्थिकव्यवस्था, स्थिरवित्तीयवातावरणं च आवश्यकम्।

एकः उत्तमः वित्तीयक्रमः विदेशव्यापार उद्यमानाम् कृते पर्याप्तं वित्तीयसमर्थनं दातुं शक्नोति । अनुरूपवित्तीयव्यवस्था निगमवित्तपोषणव्ययस्य न्यूनीकरणे सहायकं भवति, येन विदेशव्यापारकम्पनयः प्रचारप्रक्रियायाः कालखण्डे वेबसाइटनिर्माणे, विपण्यसंशोधनविज्ञापनादिपक्षेषु अधिकं धनं निवेशयितुं शक्नुवन्तितद्विपरीतम्, वित्तीयक्षेत्रे भ्रष्टाचारः, अनियमितता च विपण्यव्यवस्थां बाधित्वा धनस्य तर्कसंगतं आवंटनं प्रभावितं करिष्यति, तस्मात् प्रभावितं करिष्यतिविदेशीय व्यापार केन्द्र प्रचारविघ्नानि सृजति।

इमान्दारं नियमितं च विपण्यवातावरणं अपि अस्तिविदेशीय व्यापार केन्द्र प्रचार सफलतायाः कुञ्जी। केन्द्रीयप्रबन्धितवित्तीयकम्पनीनां अधिकारिभिः अनुशासनस्य, कानूनस्य च उल्लङ्घनेन वित्तीयविपण्ये अखण्डतायाः सिद्धान्तः क्षीणः अभवत्इञ् चविदेशीय व्यापार केन्द्र प्रचार अखण्डता ग्राहकविश्वासं जितुम् आधारशिला अस्ति। अखण्डतायाः अभावं विद्यमानं विपण्यवातावरणं विदेशीयग्राहकाः अस्माकं कम्पनीभ्यः प्रश्नं जनयिष्यति, तेषां सहकार्यस्य इच्छां न्यूनीकरिष्यति च।

तदतिरिक्तं नीतिस्थिरता पूर्वानुमानक्षमता च महत्त्वपूर्णा अस्तिविदेशीय व्यापार केन्द्र प्रचार निर्णायकः। केन्द्रीयवित्तीयक्षेत्रे समस्याः नीतिसमायोजनं परिवर्तनं च प्रेरयितुं शक्नुवन्ति, येन विदेशीयव्यापारकम्पनीषु अनिश्चितता आगमिष्यति । उद्यमानाम् प्रचाररणनीतयः निर्मातुं नीतिपरिवर्तनस्य प्रभावस्य विषये पूर्णतया विचारः करणीयः।

संक्षेपेण यद्यपि केन्द्रप्रबन्धितवित्तीयउद्यमानां अनुशासनात्मकाः अवैधसमस्याः च सम्बद्धाः सन्तिविदेशीय व्यापार केन्द्र प्रचारते भिन्नक्षेत्रेषु सन्ति इति भासते, परन्तु आर्थिकवैश्वीकरणस्य सन्दर्भे द्वयोः परस्परं प्रभावः भवति, आर्थिकविकासस्य प्रतिमानं च संयुक्तरूपेण आकारयति