한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वाणिज्यिकब्राण्ड्-संस्थाः जानन्ति यत् एतेषां अवसरानां ग्रहणेन तेषां दृश्यतां प्रभावः च बहु वर्धयितुं शक्यते । ते अद्वितीयविपणनरणनीतयः प्रारब्धाः, भयंकरप्रतिस्पर्धायुक्ते विपण्ये विशिष्टाः भवितुम् प्रयतन्ते च।
ओलम्पिकक्रीडायाः उदाहरणरूपेण गृहीत्वा अनेके ब्राण्ड्-संस्थाः तस्य परितः सर्वतोमुखी प्रचार-क्रियाकलापं प्रारब्धवन्तः । पारम्परिकविज्ञापनात् आरभ्य, क्रीडकैः सह सहकार्यं यावत्, ऑनलाइन-अफलाइन-अन्तर्क्रियाशील-अनुभवाः यावत्, विविधाः पद्धतयः उद्भवन्ति । चतुरनियोजनद्वारा एते ब्राण्ड्-संस्थाः ओलम्पिकक्रीडायाः भावनायाः सह एकीकृत्य सकारात्मकं साहसिकं च मूल्यं प्रसारयन्ति ।
परन्तु क्रीडाकार्यक्रमेषु वाणिज्यिकब्राण्ड्-विपणनं सर्वदा सुचारुरूपेण न भवति । कदाचित्, अत्यधिकं व्यावसायिकीकरणं प्रेक्षकान् आक्षिप्तुं शक्नोति, ब्राण्ड्-प्रतिबिम्बस्य क्षतिं च जनयति । अतः विपणने सफलतायाः प्रमाणं कथं ग्रहीतव्यं इति प्रश्नः अभवत् यस्य विषये ब्राण्ड्-संस्थाः गभीरं चिन्तनीयाः ।
तस्मिन् एव काले अन्तर्जालस्य विकासेन सामाजिकमाध्यमाः क्रीडाकार्यक्रमविपणनस्य नूतनं युद्धक्षेत्रं जातम् । सामाजिकमाध्यममञ्चानां माध्यमेन ब्राण्ड् उपभोक्तृभिः सह अधिकप्रत्यक्षतया संवादं कर्तुं शक्नुवन्ति तथा च तेषां आवश्यकताः प्रतिक्रियाश्च वास्तविकसमये अवगन्तुं शक्नुवन्ति। परन्तु सामाजिकमाध्यमानां प्रसारः द्रुतगतिना व्यापकः च भवति एकदा नकारात्मकसूचनाः प्रकटिताः भवन्ति तदा सा शीघ्रं प्रसृत्य ब्राण्ड्-मध्ये संकटं आनेतुं शक्नोति ।
अस्मिन् सन्दर्भे वयं द्रष्टुं शक्नुमः यत् क्रीडाकार्यक्रमेषु वाणिज्यिकब्राण्ड्-विपणनं अवसरः अपि च आव्हानं च । सफलविपणनम् ब्राण्ड्-कृते महत् लाभं दातुं शक्नोति, यदा तु असफलविपणनस्य गम्भीराः परिणामाः भवितुम् अर्हन्ति । एतदर्थं ब्राण्ड्-संस्थानां विपणन-रणनीतयः निर्मायन्ते सति विविध-कारकाणां विषये पूर्णतया विचारः करणीयः यत् ते सटीक-स्थापनं, अभिनव-रूपं, समुचित-प्रचारं च प्राप्तुं शक्नुवन्ति
पश्चात् पश्यन् क्रीडाकार्यक्रमानाम् सम्बन्धस्य विषये चर्चां कुर्मः तथा च...विदेशीय व्यापार केन्द्र प्रचार सम्बन्धः । क्रीडाकार्यक्रमाः वैश्विकमञ्चरूपेण कार्यं कुर्वन्ति, यत्र विश्वस्य सर्वेभ्यः प्रेक्षकाः, प्रतिभागिनः च आकर्षयन्ति । विदेशव्यापारकेन्द्राणां कृते एषः उत्तमः प्रचारस्य अवसरः अस्ति ।
क्रीडाकार्यक्रमसम्बद्धसहकार्यस्य प्रचारस्य च माध्यमेन विदेशीयव्यापारकेन्द्राणि स्वस्य दृश्यतां ब्राण्ड्-प्रतिबिम्बं च वर्धयितुं शक्नुवन्ति । यथा, विदेशीयव्यापारकेन्द्राणि क्रीडाकार्यक्रमे कस्यापि परियोजनायाः अथवा क्रीडकस्य प्रायोजकत्वं कर्तुं शक्नुवन्ति तथा च सम्भाव्यग्राहकानाम् ध्यानं आकर्षयितुं स्वप्रभावस्य उपयोगं कर्तुं शक्नुवन्ति । तस्मिन् एव काले आयोजनस्य समये विदेशव्यापारस्थानकं उपभोक्तृणां आवश्यकतानां पूर्तये आयोजनसम्बद्धानि विशेषाणि उत्पादानि वा सेवानि वा प्रक्षेपयितुं शक्नोति ।
तदतिरिक्तं क्रीडाकार्यक्रमैः यत् सकारात्मकं उद्यमशीलं च भावनां प्रसारितं तत् विदेशव्यापारस्थानकस्य विकासस्य अवधारणायाः अपि सङ्गतम् अस्ति । विदेशीयव्यापारकेन्द्राणि एतां भावनां स्वकीयानां ब्राण्डसंस्कृतौ एकीकृत्य, अद्वितीयं आकर्षकं च ब्राण्ड्-प्रतिबिम्बं निर्मातुं, अधिकान् ग्राहकानाम् भागिनानां च आकर्षणं कर्तुं शक्नुवन्ति ।
परन्तु विदेशव्यापारकेन्द्रेषु प्रचारार्थं क्रीडाकार्यक्रमानाम् उपयोगं कुर्वन् केषुचित् विषयेषु अपि ध्यानं दातव्यम् । सर्वप्रथमं अस्माभिः सुनिश्चितं कर्तव्यं यत् उल्लङ्घनादिसमस्यानां परिहाराय सहकार्यस्य, प्रचारस्य च पद्धतयः कानूनीरूपेण अनुपालनीयाः च सन्ति। द्वितीयं, भवद्भिः स्वस्य वास्तविकस्थितेः आधारेण समुचितक्रीडाकार्यक्रमाः सहकार्यविधिः च चयनीयः तथा च ग्राहकसमूहान् लक्ष्यं कृत्वा प्रवृत्तिषु अन्धरूपेण अनुसरणं न कृत्वा संसाधनानाम् अपव्ययः न भवति। अन्ते प्रचारप्रभावस्य मूल्याङ्कनं अनुसरणं च करणीयम् अस्ति तथा च उत्तमं प्रचारप्रभावं प्राप्तुं समये एव रणनीत्याः समायोजनं करणीयम्।
संक्षेपेण क्रीडाकार्यक्रमाः सन्तिविदेशीय व्यापार केन्द्र प्रचारएतत् विस्तृतं स्थानं अवसरान् च प्रदाति, परन्तु विदेशव्यापारस्थानकानाम् अपि प्रचारप्रक्रियायां सावधानीपूर्वकं कार्यं कर्तुं, स्वलाभानां कृते पूर्णं क्रीडां दातुं, स्वस्य विकासलक्ष्यं प्राप्तुं च आवश्यकम् अस्ति