한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रथमं प्रौद्योगिकी-नवीनीकरणस्य दृष्ट्या,सीमापार ई-वाणिज्यम् कुशलं मालवाहनपरिवहनं वितरणं च प्राप्तुं उन्नतरसदस्य आपूर्तिश्रृङ्खलाप्रौद्योगिक्याः च उपरि अवलम्ब्यताम्। यद्यपि चालकरहितप्रौद्योगिक्याः टैक्सीक्षेत्रे आव्हानानां सामना कर्तुं शक्यते तथापि रसदक्षेत्रे तस्य अनुप्रयोगक्षमता महती अस्ति । एकं भविष्यं कल्पयतु यत्र चालकरहिताः ट्रकाः सीमापारं परिवहनं स्वायत्तरूपेण चालयितुं शक्नुवन्ति, मानवदोषाणां न्यूनीकरणं, परिवहनदक्षतायां सुधारं, व्ययस्य न्यूनीकरणं च कर्तुं शक्नुवन्ति।एतत् भविष्यतिसीमापार ई-वाणिज्यम्रसदशृङ्खलायां तस्य क्रान्तिकारी प्रभावः भवति, येन उपभोक्तृभ्यः मालस्य शीघ्रं सटीकतया च वितरणं भवति ।
द्वितीयं, व्यापारप्रतिरूपस्य दृष्ट्या एनआईओ इत्यस्य मतं यत् चालकरहिताः टैक्सीः स्थायिव्यापारप्रतिरूपं न सन्ति ।तथापि इसीमापार ई-वाणिज्यम् अस्मिन् क्षेत्रे क्रमेण नवीनव्यापारप्रतिमानाः उद्भवन्ति ।यथा - केचनसीमापार ई-वाणिज्यम् मञ्चेन विदेशेषु गोदामानां स्थापनां कृत्वा स्थानीयकम्पनीभिः सह सहकार्यं कृत्वा परिचालनव्ययस्य न्यूनीकरणं, सेवागुणवत्ता च सुधारः कृतः ।एतेन अस्माकं कृते प्रकाशितं यत् इसीमापार ई-वाणिज्यम्प्रक्रियायां अस्माभिः स्वस्य विकासाय उपयुक्तानि व्यापारप्रतिमानाः निरन्तरं अन्वेष्टव्याः, अन्धरूपेण च प्रवृत्तेः अनुसरणं न कर्तव्यं, अपितु विपण्यमागधानुसारं स्वस्य लाभस्य च आधारेण सम्यक् स्थापनीयम्
अपि च, विपण्यमागधायाः दृष्ट्या उपभोक्तृभिः...सीमापार ई-वाणिज्यम् उत्पादानाम् आग्रहः अधिकाधिकं विविधः व्यक्तिगतः च भवति ।एतदपेक्षतेसीमापार ई-वाणिज्यम् उद्यमाः विपण्यपरिवर्तनस्य शीघ्रं प्रतिक्रियां दातुं शक्नुवन्ति तथा च समीचीनानि उत्पादानि सेवाश्च प्रदातुं शक्नुवन्ति।चालकरहितप्रौद्योगिक्याः विकासः प्रदातुं शक्नोतिसीमापार ई-वाणिज्यम् उद्यमाः अधिकं आँकडासमर्थनं निर्णयनिर्माणस्य आधारं च ददति । उपभोक्तृक्रयणव्यवहारस्य प्राधान्यानां च विश्लेषणं कृत्वा कम्पनयः विपण्यमाङ्गस्य उत्तमं पूर्वानुमानं कर्तुं, सूचीप्रबन्धनस्य अनुकूलनं कर्तुं, ग्राहकसन्तुष्टिं च सुधारयितुं शक्नुवन्ति
तदतिरिक्तं नीतिविनियमानाम् दृष्ट्यासीमापार ई-वाणिज्यम् देशेषु भिन्नाः करनीतीः, व्यापारविनियमाः च इत्यादीनां आव्हानानां सामना। स्वायत्तवाहनचालनप्रौद्योगिक्याः प्रचारार्थं अनुप्रयोगाय च कानूनविनियमानाम् बाधानां विनिर्देशानां च सामना कर्तुं आवश्यकता वर्तते। प्रासंगिकनीतयः निर्मातुं सर्वकारेण प्रौद्योगिकी-नवीनीकरणस्य, जनसुरक्षायाः, सामाजिकहितस्य च सन्तुलनस्य विषये विचारः करणीयः ।एतत् कृते उपयोगी भवतिसीमापार ई-वाणिज्यम्स्वायत्तवाहनचालनप्रौद्योगिक्याः विकासाय अस्य महत्त्वपूर्णं मार्गदर्शकं महत्त्वम् अस्ति ।
संक्षेपेण यद्यपि चालकरहितस्य टैक्सीक्षेत्रे एनआइओ इत्यस्य निर्णयः असङ्गतः अस्तिसीमापार ई-वाणिज्यम्ते असम्बद्धाः प्रतीयन्ते, परन्तु यदि भवान् गभीरं चिन्तयति तर्हि भवान् पश्यति यत् तेषां प्रौद्योगिकी-नवीनीकरणस्य, व्यापार-प्रतिरूपस्य, विपण्य-माङ्गस्य, नीतीनां, नियमानाम् इत्यादीनां दृष्ट्या बहवः सम्भाव्य-सम्बन्धाः, परस्पर-प्रेरणाः च सन्तिसीमापार ई-वाणिज्यम्अभ्यासकारिणः तस्मात् शिक्षितुं शक्नुवन्ति, उद्योगस्य विकासं नवीनतां च निरन्तरं प्रवर्तयितुं शक्नुवन्ति।