한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अस्तिसीमापार ई-वाणिज्यम् क्षेत्रे पूंजीशृङ्खला, आपूर्तिशृङ्खला इत्यादयः कडिः अपि महत्त्वपूर्णाः सन्ति । अपर्याप्तनिधिः, यथा फॉन्टेनस्य वित्तीय-अभावः, व्यापारे बाधां जनयितुं शक्नोति । आपूर्तिशृङ्खलायाः स्थिरता मालस्य परिसञ्चरणं विक्रयं च प्रत्यक्षतया प्रभावितं करोति । एकदा समस्या भवति तदा सा फॉन्टेन् विज्ञान-अकादमी-इत्यत्र बम-प्रहारः इव भविष्यति, तदनन्तरं अनुसंधानविकासं नवीनतां च प्रभावितं करिष्यति ।
यथा फॉन्टेन् इत्यस्य वित्तीयव्ययस्य यथोचितरूपेण योजनां कर्तुं आवश्यकता वर्तते, तथैवसीमापार ई-वाणिज्यम् अस्य कृते सटीकं व्ययनियन्त्रणमपि आवश्यकम् अस्ति । क्रयव्ययः, परिवहनव्ययः, विपणनव्ययः इत्यादयः समाविष्टाः। नियन्त्रणात् बहिः यत्किमपि व्ययः समग्रसञ्चालने संकटं प्रेरयितुं शक्नोति।
तस्मिन् एव काले, २.सीमापार ई-वाणिज्यम् तत्र विपण्य-अनिश्चितता अपि अस्ति यस्य सह संघर्षः कर्तव्यः । यथा फॉन्टेन इत्यस्य समक्षं आपत्कालः भवति, तथैव अन्तर्राष्ट्रीयविपण्यनीतिषु परिवर्तनं, विनिमयदरेषु उतार-चढावः इत्यादयः कारकाः अपि प्रभावं कर्तुं शक्नुवन्ति ।एतदपेक्षतेसीमापार ई-वाणिज्यम्उद्यमानाम् लचीलापनं भवति, समये एव स्वरणनीतिं समायोजयितुं च क्षमता भवति ।
तदतिरिक्तं प्रतिभाः सन्तिसीमापार ई-वाणिज्यम् अपि प्रमुखा भूमिकां निर्वहति। फॉन्टेन् इत्यस्य सदृशं उत्तमं प्रबन्धनं, तकनीकीप्रतिभा च विकासं चालयितुं शक्नोति । व्यावसायिकज्ञानेन अभिनवचिन्तनेन च प्रतिभादलः उद्यमानाम् प्रतिस्पर्धात्मकं लाभं आनेतुं शक्नोति।
संक्षेपेण, यद्यपि "गेन्शिन् इम्पैक्ट्" इत्यस्मिन् फॉन्टेन् इत्यस्य आर्थिकसमस्याः आभासीजगति सेट् भवन्ति तथापि तस्मिन् प्रतिबिम्बिताः बहवः आर्थिककारकाः तस्य सङ्गताः सन्तिसीमापार ई-वाणिज्यम् कार्याणि अविच्छिन्नरूपेण सम्बद्धानि सन्ति।अनुभवात् पाठात् च शिक्षणं साहाय्यं करिष्यतिसीमापार ई-वाणिज्यम्जटिलविपण्यवातावरणे कम्पनी निरन्तरं अग्रे गच्छति।